7. ततुत्तरिसिक्खापदवण्णना
522-4. पग्गाहिकसालं वाति दुस्सपसारं वा. हत्थेन पग्गहेत्वा ठत्वा सालायंपसारेतब्बदुस्सं पसारेन्तीति चोदना. तिचीवरिकेनेवाति विनयतिचीवरिकेन.सो हि अधिट्ठहित्वा ठपितपरिक्खारचोळादीसु सन्तेसुपि तिचीवरे अच्छिन्ने सन्तरुत्तरपरमंविञ्ञापेत्वा गहेतुं लभति. अञ्ञथापीति “पमाणिकं तिचीवरं parikkh±raco¼avasenaadhiµµhahitv± परिभुञ्जतो तस्मिं नट्ठे बहूनिपि गहेतुं लभति, न सन्तरुत्तरपरमन्”तिच, तस्मा तं विभागन्ति “तिचीवरिकस्स तं विभागन्ति अत्थो, न परिक्खारचोळिकस्सा”तिच केचि वदन्ति. आचरियो पन “अञ्ञेनाति अतिचीवरिकेन, अञ्ञथाति इतोवुत्तग्गहणपरिच्छेदतो अञ्ञेना”ति एत्तकमेव वदति. अञ्ञथाति पन सचे तीणिपिनट्ठानि, सन्तरुत्तरपरमं गण्हितब्बं, सचे द्वे वा एकं वा नट्ठं, तेन “अञ्ञथापी”तिदस्सनत्थं वुत्तन्ति एके. गण्ठिपदेसु विचारणा एव नत्थि, तस्मा उपपरिक्खित्वागहेतब्बं. पकतिया सन्तरुत्तरेन चरति, सासङ्कसिक्खापदवसेन वा तंसम्मुतिवसेनवा ततियस्स अलाभेन वा. 526. “पमाणमेव वट्टती”ति सल्लेखदस्सनत्थं वुत्तं. तं मिच्छागहेत्वा ञातकादिट्ठाने तदुत्तरि गण्हन्तस्स आपत्तीति चे? तं पाळिया न समेति,“अनापत्ति ञातकानं पवारितानन्”ति हि पाळि. एत्थ च पवारिता नाम अच्छिन्नकालतोपुब्बे एव पवारिता, न अच्छिन्नकाले. “अभिहट्ठुं पवारेय्या”ति हि वुत्तं,तस्मा यो अच्छिन्नकालस्सत्थाय पवारेति, उभोपि अप्पवारिता एवाति वेदितब्बा. तेहि अच्छिन्नकारणा नट्ठकारणाव देन्ति नाम. अपिच यथा पिट्ठिसमये सतुप्पादं कत्वाञातकपवारितट्ठानतो वस्सिकसाटिकं निप्फादेन्तस्स तेन सिक्खापदेन निस्सग्गियं,तथा इधापि ञातकपवारितट्ठानेपि अच्छिन्ननट्ठकारणा न वट्टति, तस्मा “अट्ठकथासुपमाणमेव वट्टती’ति वुत्तवचनमेव पमाणन्”ति धम्मसिरित्थेरो आह, तं अयुत्तं,कस्मा? यस्मा इदं सिक्खापदं तदुत्तरि विञ्ञापेन्तस्स पञ्ञत्तं, तस्मिञ्च “अञ्ञातकोगहपति वा गहपतानी वा”ति मातिकाय पाळि, विभङ्गे च “अञ्ञातको नाममातितो वा…पे… असम्बद्धो”ति पाळि, अनापत्तिवारे च “ञातकानं पवारितानन्”तिपाळि, तस्मा तिविधायपि पाळिया न समेतीति अयुत्तमेव, तस्मा केवलं सल्लेखमेवसन्धाय वुत्तन्ति अपरे. उपरि काणमातासिक्खापदे अट्ठकथासु पन “तेसम्पि पाथेय्यपहेणकत्थायपटियत्ततो पमाणमेव वट्टती”ति वुत्तं, न पन “पाळिया न समेती”ति वुत्तं,न तत्थ च इध च नानाकरणं पञ्ञायति तस्मा थेरस्स लद्धि सुन्दरा विय मम खायति,वीमंसितब्बं. यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं,तस्मा इध “अञ्ञस्सत्थाया”ति न वुत्तं. “सेसं उत्तानत्थमेवा”ति पाठो. “अञ्ञस्सत्थाया”तिनिदानविरोधतो न वुत्तं. तथापि अनन्तरे वुत्तनयेन लब्भतीति आचरियो. एवरूपेसुगहपतिपटिसंयुत्तसिक्खापदेसु किञ्चापि “गहपति नाम यो कोचि अगारं अज्झावसती”तिवुत्तं, तथापि पञ्च सहधम्मिके ठपेत्वा अवसेसा च सिक्खापच्चक्खातको च तित्थियोच वेदितब्बो.
ततुत्तरिसिक्खापदवण्णना निट्ठिता.