6. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना

515. परिक्खारानन्ति उपयोगत्थे सामिवचनं. एकसाटकन्ति भावनपुंसकं,“अञ्ञातको मोघपुरिसा”ति वचनेन पवारितोपि अदातुकामो अञ्ञातको अप्पवारितट्ठानेतिट्ठतीति दीपितं होति. अञ्ञथा “अनापत्ति पवारितानन्”ति इमिना विरुज्झति.
517. नेव ताव विञ्ञापेतब्बं, न भञ्जितब्बन्ति अनच्छिन्नानं चीवरानं अत्तनोसन्तकानं अत्थिताय, तत्थ पच्चासासब्भावतो च. पच्चासा कित्तकं कालं रक्खतीति?याव गामन्तरा, याव अद्धयोजनाति एके. याव दस्सनसवनूपचाराति एके. याव अञ्ञेन पस्सन्तीति एके. याव पच्चासा छिज्जतीति एके. याव साखापलासपरियेसनभञ्जनसज्जनकालपरिच्छेदातिएके. इदं सब्बं यथासम्भवं युज्जति. कथं पञ्ञायतीति चे? “सचे पन एतेसंवुत्तप्पकारानं गिहिवत्थादीनं भिसिछविपरियन्तानं किञ्चि न लब्भति, तेन तिणेनवा पण्णेन वा पटिच्छादेत्वा आगन्तब्बन्”ति अट्ठकथावचनतो.
न ताव थेरानं दातब्बानीति न ताव अत्तनो रुचिया दातब्बानि, यदा थेरा“देथावुसो”ति वदन्ति, तदा दातब्बानि. “एवं सति दहरापि अच्छिन्नचीवरट्ठानेतिट्ठन्ति, साखापलासं भञ्जितुं वट्टति, न अञ्ञथा. ‘येहि केहिचि वा अच्छिन्नंहोती’ति हि वुत्तन्”ति वुत्तं. आचरियो पन एवं वदति “अत्तनो रुचियापिदातुं लभन्ती”ति. तथा हि अट्ठकथायं “परिभोगजिण्णं वा’ति एत्थ च ‘अच्छिन्नचीवरानंआचरियुपज्झायादीनं अत्तना तिणपण्णेहि पटिच्छादेत्वा दिन्नचीवरम्पि सङ्गहं गच्छती’तिवत्तुं युज्जती”ति वुत्तं. अथापि सिया आचरियादीहि “आहरावुसो”ति वुत्तेयेव,नावुत्तेति, न, “केहिचि वा अच्छिन्नन्”ति एत्थ वुत्तलेसतो दुतियलेसस्स अविसेसभावप्पसङ्गतोति.अथ किमत्थं “न ताव थेरानं दातब्बानी”ति वुत्तन्ति चे? याव थेरानं अत्थायसाखापलासानि भञ्जति, ताव न दातब्बानि, ततो तानि थेरुद्दिस्सकानि साखापलासानिसयं परिदहित्वा विनापि थेराणत्तिया अत्तनो रुचिया दातब्बानि, भूतगामपातब्यतायपाचित्तियं न होति सत्थुनापि अनुञ्ञातत्ता. “तिणेन वा पण्णेन वा”ति हि वुत्तं,तं कप्पियमेव सन्धाय वुत्तन्ति चे? न, “तदलाभे न त्वेव…पे… दुक्कटस्सा”ति वचनविरोधतो. एत्थाह– दुक्कटभया पाचित्तियवत्थु चे अतिक्कमितब्बं,तदलाभे थुल्लच्चयवत्थु सङ्घिकं, तदलाभे पाराजिकवत्थुपि अतिक्कमितब्बं सियाति?न, पाराजिकस्स लोकवज्जत्ता. अपिच न सब्बं भूतगामं पाचित्तियवत्थुमेव, ततोदुक्कटादिवत्थुपि अत्थि, अनापत्तिवत्थुपि कालोदिसकं, तस्मा इदं तदा अनापत्तिवत्थुकन्तिवेदितब्बं. कित्तावता भिक्खु अच्छिन्नचीवरो नट्ठचीवरो होतीति? एत्तावतानग्गो होतीति एके. विकप्पनुपगपच्छिमभावेन, विकप्पनुपगपच्छिममादिं कत्वाविञ्ञापेन्तस्स आपत्तीति एके. निवासनपारुपनुपगाभावेनाति एके. तिचीवराभावेनातिएके. सन्तरुत्तरपरमाभावेनाति एके. अयं एकेवादो युत्तो “सन्तरुत्तरपरमंततो चीवरं सादितब्बन्”ति हि वचनतो, तस्मा सन्तरुत्तरे सति विकप्पनुपगपच्छिमंविञ्ञापेन्तस्स पटिलाभेन निस्सग्गियं. यदि एवं “विञ्ञापेत्वा पटिलभेय्य निस्सग्गियन्”तिसिक्खापदेन भवितब्बन्ति चे? तन्न, तदत्थसिद्धितो नानत्थत्ता धातूनं. किं वुत्तंहोति? यथा हि “तिक्खत्तुं मेथुनं धम्मं अभिविञ्ञापेसी”ति (पारा. 36)वुत्ते पवत्तेसीति अत्थो, तथा इधापि “चीवरं विञ्ञापेय्या”ति विञ्ञत्तिया पवत्तेय्यउप्पादेय्याति अत्थो.
तेन निवत्थोति तंनिवत्थो. अञ्ञस्स अलाभेन तमेव परिभुञ्जतो जिरति, न लेसेन.अत्तनाति सयमेव वत्तुं युज्जति, तस्मा अयुत्तपरिभोगेन अपरिभुञ्जित्वा युत्तपरिभोगवसेनपरिभुञ्जतो जिण्णं परिभोगजिण्णं नाम. तस्स सभागानं अच्छिन्नकाले दानम्पि युत्तपरिभोगेएव सङ्गहं गच्छतीति अधिप्पायो. “इमे किर द्वे लेसा अट्ठकथायो, वाचेन्तानंआचरियानं मतन्ति धम्मसिरित्थेरो आहा”ति वुत्तं.
521. निसीदितुं वा निपज्जितुं वा न लभतीति यथासुखं न लभतीति अधिप्पायो.“अञ्ञस्सत्थाया”ति एत्थापि “ञातकानं पवारितानन्”ति अनुवत्तति एव. अत्थायकस्स? तस्सेव अञ्ञस्स. यथा अञ्ञातके तिकपाचित्तियं, तथा अप्पवारितेपीति दस्सनत्थं“ञातकानं पवारितानन्”ति वुत्तं. अञ्ञथा “ञातके ञातकसञ्ञी”ति इमिनासिद्धत्ता न निच्चं सेसं आपज्जति. अपिचेत्थ अञ्ञातकग्गहणेन अप्पवारितग्गहणंहोति अप्पवारितग्गहणेन अञ्ञातकग्गहणं, अञ्ञातका हि अप्पवारिता होन्ति.तथा ञातकग्गहणेन पवारितग्गहणं होति, कत्थचि न होति. न पवारितग्गहणेन ञातकग्गहणंहोतीति इमस्स अत्थविसेसस्स दस्सनत्थं “ञातकानं पवारितानन्”ति वुत्तं. तथाहि अञ्ञातिकाय भिक्खुनिया अप्पवारिताय च चीवरं अञ्ञत्र पारिवत्तका पटिग्गण्हन्तस्सआपत्ति. ѱतिकाय पन पवारिताय च विस्सासं गण्हाति, अनापत्ति. तथा पुराणचीवरंञातिकाय अनापत्ति, पवारिताय पन तिकपाचित्तियमेव. ѱतकानञ्च एकच्चानंपुराणचीवरं नाम दातुं वट्टति, न पवारितानं. तिकच्छेदो च मातिकापदेनेव होति,न अञ्ञेन. तत्थापि एकेनेव, न दुतियादीहीति अयं विनये धम्मता वेदितब्बा.

अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.