3. ततियकथिनसिक्खापदवण्णना
497. नप्पहोतीति लामकपरिच्छेदं न पापुणाति, तेनेव तिचीवरस्स मुट्ठिपञ्चकादिलामकपरिच्छेदोवताव वुत्तो. चीवरे पच्चासा चीवरपच्चासा. तेनेतं दीपेति– तं चीवरंपच्छा लब्भतु वा मा वा, याव सा पच्चासा छिज्जति, ताव इदं मूलचीवरं ठपेतुंअनुजानामीति. “चीवरपच्चासा”ति मरियादत्थे निस्सक्कवचनं, भुम्मत्थे वा पच्चत्तवचनंकतं. 499-500. निट्ठितचीवरस्मिं …पे… चीवरासा वा उपच्छिन्नाति-आदिम्हितीसु चीवरेसु अञ्ञतरं कतं होति, सेसा अत्थि, रक्खति. चीवरपलिबोधस्स उपच्छेदे,उब्भतस्मिञ्च कथिने समये वा हेमन्तस्स समये वा अकालचीवरं उप्पज्जेय्य, खिप्पमेवकारेतब्बं सति पारिपूरिया पच्चासा न रक्खति, असति नत्थि चे पच्चासा, नरक्खति. “अनत्थते कथिने एकादसमासे उप्पन्नन्”ति वचनतो अपरकत्तिका अत्थतेवा अनत्थते वा समयोव. हेमन्तो सिया समयो अत्थते, सिया असमयो अनत्थते. ततोपरं एकंसतो असमयो वाति. “आदिस्स दिन्नन्”ति इदं इध अलब्भमानम्पि अत्थुद्धारवसेनवुत्तं भिक्खुनीनं दुतियनिस्सग्गिये (पाचि. 738 आदयो) सेसं अकालचीवरं विय.तत्थ हि भिक्खुनिसङ्घस्स “सम्पत्ता भाजेन्तू”ति एवं आदिस्स दिन्नमेव “अकालचीवरंकालचीवरन्”ति अधिट्ठहित्वा भाजेन्तिया निस्सग्गियं. तथा हि तत्थ यथा “अकालचीवरंनाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नन्”tiida½ अत्थुद्धारवसेन वुत्तं, एवंसम्पदमिदं. यदि एवं “एकपुग्गलस्स इदं तुय्हंदम्हीति दिन्नन्”ति इदं किमत्थं वुत्तं, न हि तं भाजनीयन्ति चे? अभाजनीयसामञ्ञतोवुत्तं होति. यथा सङ्घस्स आदिस्स दिन्नं अत्थतकथिनेहि एव भिक्खूहि अभाजनीयत्ताअकालचीवरं नाम जातं, एवं पुग्गलिकम्पि इतरेहीति अत्थो. एवं सन्तेपि कस्सचिसिया “आदिस्स दिन्नम्पि दसाहमेव परिहारं लभती”ति. तस्सेतं पाटिकङ्खं.पठमकथिने “निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने”ति इदञ्हि निरत्थकन्ति.अनुब्भतस्मिम्पि हि कथिने दसाहपरममेव धारेतब्बन्ति विञ्ञातत्ता अनादिस्स दिन्नमेवसन्धायेतं वुत्तं सियाति चे? एवं सन्तेपि अनादिस्स दिन्नम्पि अनत्थतकथिनानंअपरकत्तिकाय दसाहमेव परिहारं लभति “निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिंकथिने”ति वुत्तत्ता. आमन्ताति चे? “अनत्थते कथिने एकादसमासे उप्पन्नन्”तिवचनेन विरुज्झति, तस्मा यथावुत्तनयेनेवेत्थ सन्निट्ठानं गन्तब्बं.अनुगण्ठिपदे वुत्तं “पठमसिक्खापदे सब्बचीवरानं यावदत्थचीवरवसेन कथिनमासब्भन्तरेदसाहातिक्कमेपि अनापत्ति परिहारस्स दिन्नत्ता. यथा कथिनमासब्भन्तरेआदिस्स दिन्नमकालचीवरं कालचीवरपरिहारमेव लभति, तथा इतरमासेपि लभतीतिवेदितब्बं. तस्मा एवं ‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेवचीवरं उप्पज्जेय्या’ति-आदिना सिक्खापदे सिद्धेपि अनत्थतकथिनानं पच्छिमकत्तिकमासंअनुजानन्तेन ‘अकालचीवरं उप्पज्जेय्या’ति वुत्तं. एवञ्हि अवुत्ते अकालचीवरंनाम ‘अनत्थते कथिने एकादसमासे उप्पन्नन्’ति न सक्का वत्तुं. एवञ्हि वचनतोअनत्थतकथिनानं अत्थतकथिनानं विय सब्बचीवरानं पच्छिमकत्तिकमासे दसाहातिक्कमेनिस्सग्गियं न होती”ति-आदि.भिय्योपि एवं वुत्तं– यं पन मया “पठमकथिने दसाहपरमं अतिरेकचीवरं धारेतब्बन्”ति अनुञ्ञातं, तम्पि कथिनमासतो बहि उप्पन्नमेव, न अन्तोति अयमत्थो दीपितो होति.कथं? अतिरेकचीवरस्स दसाहपरिहारतो उद्धं आपज्जितब्बापत्तिं “निट्ठितचीवरस्मिंभिक्खुना उब्भतस्मिं कथिने”ति अनुपञ्ञत्तिया कथिनब्भन्तरे वारेत्वा ततो उद्धंउप्पन्नेसु दसाहातिक्कमे आपज्जितब्बापत्तिं इमिना सिक्खापदेन वारेतुं “अकालचीवरंउप्पज्जेय्या”ति-आदि वुत्तं. तेन “कालेपि आदिस्स दिन्नं, एतं अकालचीवरंनामा”ति वचनतो कथिनुब्भारतो उद्धं दसाहपरिहारं न लभतीति दीपितं होति, तेहिसद्धिं पुन कथिनुब्भारतो उद्धं पञ्च दिवसानि लभतीति पसङ्गोपि “निट्ठितचीवरस्मिंभिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्य…पे… खिप्पमेवकारेतब्बन्”ति अकालचीवरस्स उप्पत्तिकालं नियमेत्वा वुत्तत्ता निवारितो होति,तदुभयेन कथिनब्भन्तरे उप्पन्नचीवरं कथिनुब्भारतो उद्धं एकदिवसम्पि परिहारंन लभतीति सिद्धं होति. एवं अपरे वदन्तीति.पुनपि वुत्तं– आचरिया पन एवं वदेय्युं “निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिंकथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्या”ति एत्थ “निट्ठितचीवरस्मिं भिक्खुनाउब्भतस्मिं कथिने”ति वदन्तो एवं विञ्ञापेति “एत्थन्तरे तिण्णन्नम्पि अकालचीवरानंउप्पत्ति अभावन्”ति. कस्मा पन पदभाजने वित्थारितानीति? वुच्चते– इदं सिक्खापदंअधिट्ठानं सन्धाय वुत्तं, किन्तु पठमे दसाहं अनुजानित्वा तस्मिं अप्पहोन्ते सचेपच्चासा अत्थि, तमेव वड्ढेत्वा मासं अनुजानन्तो इमम्पि अत्थविसेसं दीपेतिअकालचीवरं नाम सम्मुखीभूतेन भाजेतब्बन्तिपि दीपेति. तं पन “आकङ्खमानेनभिक्खुना पटिग्गहेतब्बन्”ति इमिना सिक्खापदेन वड्ढेत्वा वुत्तन्ति, तस्मा तीणिपिपदभाजने वित्थारितानीति.“खिप्पमेव कारेतब्बन्ति दसाहा कारेतब्बन्”ति इदं पन पहोनकभावे पुरिमसिक्खापदलक्खणेनातिदीपेतुं वुत्तं, तस्मा “एवं सीघन्ति वा लहुन्ति वा”ति-आदिना अवत्वा “दसाहा”तिवुत्तं. अत्थतकथिनस्स एवं होतु, अनत्थते पन कथिने कथन्ति वुत्ते अनत्थतस्सपटिक्खेपतं दस्सेतीति वुत्तो अपस्सन्तो विघातं आपज्जतीति. एकतिंसे अरुणुग्गमनेनिस्सग्गियन्ति महन्तेनपि पच्चासाचीवरेन सह घटितम्पि तब्भावं अनुपतित्वा निस्सग्गियंहोति सति पच्छिमप्पमाणसम्भवे, असति न होति, पुन घटिते होति, अञ्ञेन घटितेन होति. छिन्नं अञ्ञवत्थु होति. पुब्बपरिच्छेदं अतिक्कन्तं घटितं पुन अञ्ञपरिच्छेदंलभतीति एके, उपपरिक्खित्वा गहेतब्बं. अञ्ञतरस्मिं गण्ठिपदे पन “सङ्घस्स वाइदं अकालचीवरन्ति उद्दिस्स दिन्नन्’ति एत्थ सङ्घस्स दिन्ने आपत्ति नाम नत्थि, ‘सोतस्स रहो’ति-आदीसु विय पदुद्धारेन वुत्तं, तस्स लाभं सन्धायाति चे? सङ्घतो वा उप्पज्जेय्यातिअनेन सिद्धत्ता अधिकमेवा”ति च “सङ्घो चीवरानि लभिस्सति गणो वा’ति-आदिनापिपाठो अत्थी”ति च वुत्तं. गण्ठिपदे कोसल्लत्थं पन मया सब्बं लिखितं, सुट्ठुविचारेत्वा कथेतब्बं.
ततियकथिनसिक्खापदवण्णना निट्ठिता.