2. उदोसितसिक्खापदवण्णना

471. सन्तरुत्तरेन जनपदचारिकं पक्कमन्ति. कस्मा? किञ्चापि “न,भिक्खवे, सन्तरुत्तरेन गामो पविसितब्बो, यो पविसेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 362) पठमं वुत्तं. पच्छा पन “पञ्चिमे, भिक्खवे, पच्चया सङ्घाटियानिक्खेपाय, उत्तरासङ्गस्स, अन्तरवासकस्स निक्खेपाय गिलानो वा होति, वस्सिकसङ्केतंवा, नदीपारं गन्तुं वा, अग्गळगुत्तिविहारो वा, अत्थतकथिनं वा होती”ति वुत्तत्ता,अट्ठकथायम्पिस्स “पञ्चसु पेतेसु अग्गळगुत्ति एव पमाणं. गुत्ते एव हि विहारेनिक्खिपित्वा बहि गन्तुं वट्टति, नागुत्ते”ति वुत्तत्ता अपञ्ञत्तेपि कथिने “तेभिक्खू अग्गळगुत्तिविहारे ठपेथा”ति वत्वा सभागानं हत्थे चीवरं निक्खिपित्वासन्तरुत्तरेन गामप्पवेसे लद्धकप्पिया जनपदचारिकं पक्कामिंसूति वेदितब्बं.
473. अविप्पवाससम्मुतिन्ति अविप्पवासत्थं, विप्पवासपच्चया या आपत्ति, तदभावत्थंवा सम्मुतिं दातुन्ति अत्थो. ततो पट्ठाय वट्टति. कित्तकं कालं वट्टतीति? मासंवा अतिरेकं वा याव गमने स-उस्साहो, ताव वट्टति. तेन वुत्तं “धुरनिक्खेपंकरोन्तेन पच्चुद्धरितब्बन्”ति. पुन सम्मुतिदानकिच्चं नत्थीति सचे द्वादसन्नंवस्सानं अच्चयेन अञ्ञो रोगो होति, वट्टति, उपसम्पदकम्मं विय यावजीवं एकासम्मुतिवट्टतीति च.
“कतं वा होती”ति-आदि इमस्मिं सिक्खापदे न वत्तब्बं, कस्मा? करणपलिबोधेउपच्छिन्नेपि अनधिट्ठितचीवरतो विप्पवासपच्चया आपत्तिया असम्भवतो, तस्मा “निट्ठितचीवरस्मिन्तिभिक्खुनो चीवरं अधिट्ठितं होती”ति एत्तकमेव वत्तब्बन्ति चे? न, तदायत्तत्ता धिट्ठानञ्हि करणपलिबोधस्स निट्ठापनायत्तं, तस्मा “कतं वाति-आदि वुत्तन्”तिच वुत्तं. तत्थ कतन्ति पुब्बे वुत्तमेव.
477-8. अविप्पवासलक्खणववत्थापनत्थन्ति एत्थ “अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामेवत्थब्बन्”ति-आदिवचनतो अविप्पवासलक्खणं ववत्थापितं, तब्बिपरीतनयेन विप्पवासलक्खणंवेदितब्बं. गामो एकूपचारोति-आदिम्हि पन ठपेत्वा सत्थं, रुक्खमूलं, अज्झोकासञ्चसेसेसु परिक्खेपापरिक्खेपवसेन एकूपचारनानूपचारता वेदितब्बा. यस्मा पन सत्थं दुविधं निविट्ठं, अनिविट्ठञ्च, तेसु अनिविट्ठं एककुलस्स वा नानाकुलस्सवा अपरिक्खित्तमेव होति, निविट्ठं सिया परिक्खित्तं, सिया अपरिक्खित्तं, तस्मातत्थ परिक्खेपादिवसेन अदस्सेत्वा अब्भन्तरवसेन वुत्तो. तथा अब्भोकासे. रुक्खमूलेछायावसेन. अञ्ञथा “सत्थो एकूपचारो नानूपचारो”ति-आदि उद्देसविरोधो सियाविभङ्गे अदस्सितत्ता, तस्मा सत्थस्स पुरतो च पच्छतो च सत्तब्भन्तरा, पस्सतो च एकब्भन्तरन्तिअयमेकूपचारो, ततो परं नानूपचारो. तथा रुक्खमूलस्स यत्थ मज्झन्हिके कालेछाया फरति, अयं एकूपचारो. इतरो नानूपचारो. कस्मा? तत्थ हि परिक्खेपोअप्पमाणं. छायाव पमाणं. अज्झोकासस्स पाळियं वुत्तोव. “सत्थादीनं एककुलसन्तकवसेनएकूपचारता”ति लिखितं, तस्मा निवेसने, उदोसिते च वुत्तपरिच्छेदोव अट्टादीसूतिकत्वा संखित्तं. ततो परं खेत्तधञ्ञकरण-आरामविहारेसु पन परिक्खित्तापरिक्खित्त-पदंपुन उद्धटं सत्थविभङ्गेन अधिकारस्स पच्छिन्नत्ता. “नानागब्भा”ति-आदिवचनं panaasambhavato खेत्तधञ्ञकरण-आरामेसु न उद्धटं. विहारे सम्भवन्तम्पि तत्थ पच्छिन्नत्ता नौद्धटं. कुलं वुच्चति सामिको, तस्मा “एककुलस्स नानाकुलस्सा”ति इमिनागामादीनं चुद्दसन्नं चीवरनिक्खेपट्ठानानं साधारणासाधारणभावं दीपेति. अज्झोकासस्सपन असम्भवतो न वुत्तं. यस्मा पनेत्थ एककुलस्स, नानाकुलस्स च अपरिक्खित्तेसु गामादीसुपरिहारविसेसो किञ्चापि नत्थि, परिक्खित्तेसु पन अत्थि, तस्मा एकनानाकुलग्गहणं,एकनानूपचारग्गहणञ्च सात्थकन्ति वेदितब्बं. तत्थपि अयं विसेसो– सत्थे, रुक्खमूलेच कुलभेदतोव भेदो, नोपचारभेदतो. अज्झोकासे उपचारभेदतो च, सो पन पाळियंन दस्सितोति. “तं पमाणं अतिक्कमित्वाति वचनतो आकासेपि अड्ढतेय्यरतनप्पमाणेदोसो नत्थी”ति वदन्ति.
479. “सभा”ति इत्थिलिङ्गं. “सभायन्”ति नपुंसकलिङ्गं, तेन वुत्तं “लिङ्गब्यत्तनयेना”ति.नपुंसकलिङ्गदस्सनत्थं किर “सभायन्”ति पच्चत्तवसेन निद्दिट्ठं, तस्स अनुपयोगत्ता “द्वारमूलन्”तिपि. अत्तनो निक्खित्तट्ठाने अनिक्खित्तत्ता वीथिहत्थपासो न रक्खति,यस्मिं घरे चीवरं निक्खित्तं होति, तस्मिं घरे वत्थब्बं. “सभाये वा वत्थब्बंद्वारमूले वा, हत्थपासा वा न विजहितब्बन्”ति हि वुत्तं. “Hatthap±seyevaaruºa½ उट्ठपेतब्बन्”ति नियमितत्ता जानितुं न सक्काति चे? अन्तोघरे न सक्का,तथा तथा वुत्तत्ता, तस्मा “युत्ति पमाणन्”ति वुत्तं. अयमत्थो अट्ठकथायम्पिपकासितो, पुनपि खुद्दकगामे सब्बसाधारणगामद्वारवसेन. सचे तस्स द्वारद्वयं होति,मज्झे च घरसभायं, यत्थिच्छति, तत्थ वसितब्बन्”ति.
480-1. यानि निवेसनादीनि गामसङ्ख्यं न गच्छन्ति, तानि निवेसनादीनीति अधिप्पेतानि.अज्झोकासे अपरिसङ्कितम्पि चीवरं अतिरेकसत्तब्भन्तरे निक्खित्तं निस्सग्गियंहोति, एत्थ अन्तोसीमता न रक्खति, सत्थे पन रक्खति. “नदीपरिहारो च लब्भती”तिवचनतो उदकुक्खेपसीमायं परिहारो लब्भतीति सिद्धं. सामन्तविहारो चे एकसीमो,चीवरं न निस्सग्गियं.
इदानि–
“छिन्नं धुतङ्गं सासङ्क-सम्मतो सन्तरुत्तरं;
अचीवरस्सानापत्ति, पच्चुद्धारादिसिद्धितो”ति.–

इदं पकिण्णकं, तत्थायं चोदनापुब्बङ्गमो विनिच्छयो– केचि “दिगुणं सङ्घाटिन्”ति(महाव. 348) वचनतो “एकच्चिका सङ्घाटिपि नाधिट्ठातब्बा. सचे अधिट्ठाति न रुहती”तिवत्वा उपसम्पदापेक्खानम्पि दिगुणमेव सङ्घाटिं दत्वा उपसम्पादेन्ति, ते इमिना सुत्तलेसेनसञ्ञापेतब्बा. भगवता हि “छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासकन्”तिपठमं अनुञ्ञातं. ततो “अञ्ञतरस्स भिक्खुनो तिचीवरे करियमाने सब्बं छिन्नकंनप्पहोति. द्वे छिन्नकानि एकं अच्छिन्नकं नप्पहोति. द्वे अच्छिन्नकानि एकंछिन्नकं नप्पहोती”ति इमस्मिं वत्थुस्मिं “अनुजानामि, भिक्खवे, अन्वाधिकम्पिआरोपेतुन्”ति (महाव. 360) अनुञ्ञातं, तस्मा एकच्चिकापि सङ्घाटि वट्टतीति siddha½.या छिज्जमाना नप्पहोति, तस्सा कुतो दिगुणताति. अट्ठकथायम्पिस्स वुत्तं “अन्वाधिकम्पिआरोपेतुन्ति आगन्तुकपत्तम्पि दातुं. इदं पन अप्पहोनके आरोपेतब्बं. सचेपहोति, आगन्तुकपत्तं न वट्टति, छिन्दितब्बमेवा”ति (महाव. अट्ठ. 360). कथिनंपन छिन्नकमेव वट्टति आवेणिकलक्खणत्ता “छिन्नकं दिगुणं नप्पहोती”ति वचनाभावतोचाति सन्निट्ठानमेत्थ गन्तब्बं.

धुतङ्गन्ति अनुपसम्पन्नानं तेचीवरिकधुतङ्गाभावतो तिचीवरेनेव तेचीवरिकोति.तेसं अधिट्ठानाभावतो “अधिट्ठितेनेवा”ति वत्तब्बं होतूति चे? न, धुतङ्गभेदेनविरोधप्पसङ्गतो. चतुत्थचीवरसादियनेन हि धुतङ्गभेदो, न तिचीवरविप्पवासेन, नापिअतिरेकचीवरसादियनेन, नापि अतिरेकचीवरधारणेन. यस्मा पन भिक्खूनंयेव भगवताअधिट्ठानवसेन नव चीवरानि अनुञ्ञातानि, जातिवसेन च वुत्तानि, न एवं अनुपसम्पन्नानं.तस्मा तेसं चीवरनियमाभावा न तं धुतङ्गं अनुञ्ञातं गहट्ठानं विय, तस्मा तस्स समादानविधानेअवचनतो च सन्निट्ठानमेत्थ गन्तब्बं.
सासङ्कसम्मतोति कङ्खावितरणियं सासङ्कसिक्खापदे विसुं अङ्गानि न वुत्तानि, “सेसमेत्थचीवरवग्गस्स दुतियसिक्खापदे वुत्तनयेन वेदितब्बन्”ति (कङ्खा. अट्ठ. सासङ्कसिक्खापदवण्णना)वुत्तं, न च पनेतं वुत्तं. तत्थ रत्तिविप्पवासो चतुत्थं अङ्गं, इध छारत्तविप्पवासो,अयमेत्थ विसेसोति, तस्मा अङ्गसामञ्ञतो, सम्मुतिसामञ्ञतो च सासङ्कसिक्खापदमेव वदन्ति.इदं निप्पदेसं, तं सप्पदेसं मासपरमत्ता. तत्थ बहिगामेपि गामसीमं ओक्कमित्वावसित्वा पक्कमन्तस्स अनापत्ति, इध न तथा, इध अनन्तरे अनन्तरे अरुणुग्गमने निस्सग्गियं,तत्थ सत्तमेति अयं इमेसं द्विन्नं विसेसो. अङ्गानि पन चीवरनिक्खेपङ्गसम्पत्तितोविपरियायेन, इध वुत्तनयेन च सिद्धत्ता न वुत्तानि. तानि कामं न वुत्तानि,तथापि चतुत्थमङ्गं विसेसितब्बं, न पन विसेसितं. किंकारणा? इध वुत्तनिस्सज्जनक्कमेननिस्सज्जेत्वा आपत्तिदेसनतो, तत्थापन्नापत्तिविमोक्खदीपनत्थं. संवच्छरविप्पवुत्थम्पिरत्तिविप्पवुत्थमेव, पगेव छारत्तं विप्पवुत्थं. एवं सन्तेपि तत्थ यथावुत्त-अङ्गसम्पत्तियासति तत्थ वुत्तनयेनेव निस्सज्जितब्बं. हेमन्ते वा गिम्हे वा निस्सज्जति चे? इधवुत्तनयेनापि निस्सज्जितुं वट्टतीति ञापनत्थं चतुत्थं अङ्गं न विसेसितन्ति नो तक्कोतिआचरियो. मासातिक्कन्तम्पि चीवरं “दसाहातिक्कन्तन्”ति वत्वा निस्सट्ठमेव.द्वयेन ऊनमासं हुत्वा “दसाहातिक्कन्तन्”ति वत्वा मासातिक्कन्तन्ति एके. तथापिसचे पच्चासाचीवरं होति, निस्सग्गियं “दसाहातिक्कन्तन्”ति वत्वा, मूलचीवरंपन “मासातिक्कन्तन्”ति वत्वा निस्सज्जितब्बं.
“सन्तरुत्तरन्”ति वा “सङ्घाटिन्”ति वा “चीवरन्”ति वा किं तिचीवरं,उदाहु अञ्ञम्पीति किञ्चेत्थ– यदि तिचीवरमेव पटिसिद्धं, परियापन्नवसेन अच्छिन्नचीवरच्छिन्दनधोवापनविञ्ञत्ति-आदिविरोधो.अथ अञ्ञम्पि, “निट्ठितचीवरस्मिन्”ति एवमादिना विरोधोति? वुच्चते– न नियमतोवेदितब्बं यथासम्भवं गहेतब्बतो. तथा हि “चीवरं निक्खिपित्वा सन्तरुत्तरेनजनपदचारिकं पक्कमन्ती”ति (पारा. 471) एवमादीसु तिचीवरमेव. “न, भिक्खवे,सन्तरुत्तरेन गामो पविसितब्बो, सन्तरुत्तरपरमं ततो चीवरं साधितब्बन्”ति एवमादीसुयंकिञ्चि, तथा सगुणं कत्वा सङ्घाटियो दातब्बा, निवासनं दातब्बं, सङ्घाटि दातब्बा,हन्द ते, आवुसो, सङ्घाटि, देहि मे पटन्ति-आदीसु. वुत्तञ्हेतं “सब्बञ्हि चीवरंसङ्घटितट्ठेन ‘सङ्घाटी’ति वुच्चती”ति. तथा “निट्ठितचीवरस्मिन्”ति एत्थापीति एके.अन्तोसमये हि यावदत्थं चीवरं अनुञ्ञातं, तं सब्बं करियमानं कदा निट्ठानंगच्छिस्सति, तस्मा तिचीवरमेवाति एके. अचीवरस्सानापत्ति पच्चुद्धारादिसिद्धितोतिकिं वुत्तं होति? उदोसितसिक्खापदस्स निप्पयोजनभावप्पसङ्गतो तिचीवरविप्पवासेतेचीवरस्स आपत्तीति एके. तत्थेतं वुच्चति न होति आपत्ति पच्चुद्धारादिसिद्धितो.“अनापत्ति अन्तो-अरुणे पच्चुद्धरति, विस्सज्जेती”ति हि वुत्तं. अञ्ञथा पच्चुद्धरन्तस्स,अन्तो-अरुणे विस्सज्जेन्तस्स च याव अञ्ञो नाधिट्ठाति, ताव आपत्तिं आपज्जति यथावुत्तनयेन.अञ्ञथा सत्तब्भन्तरेन विप्पवासस्साति विप्पवासतो यथारुतंयेव सति विप्पवासे विप्पवासतोअविप्पवासे सति अविप्पवासतोति.

उदोसितसिक्खापदवण्णना निट्ठिता.