4. पुराणचीवरसिक्खापदवण्णना

503-505. भत्तविस्सग्गन्ति भत्तकिच्चाधिट्ठानं. भत्तकिच्चाधिट्ठानविभागन्ति पोराणा.तत्थ नाम त्वन्ति तत्थ तया कतकम्मे एवं अकत्तब्बे सति धोवापिस्ससि नाम.अथ वा सो नाम त्वन्ति अत्थो. उभतोसङ्घे उपसम्पन्नाति भिक्खूनं सन्तिके उपसम्पदायपटिक्खित्तत्ता तदनुपसङ्गभया एवं वुत्तन्ति वेदितब्बं. “पुराणचीवरन्”ति एत्थपुराणभावदीपनत्थमेव “सकिं निवत्थम्पि सकिं पारुतम्पी”ति वुत्तं, तस्मा“चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमन्”ति वचनस्सओकासो न जातोति एके. यस्मा विकप्पनुपगपच्छिमं इध नाधिप्पेतं,निवासनपारुपनुपगमेवाधिप्पेतं, तेनेव निसीदनपच्चत्थरणे दुक्कटं वुत्तं, तस्मान वुत्तन्ति एके. जातिप्पमाणावचनतो यं किञ्चि पुराणवत्थं धोवापेन्तस्स निस्सग्गियमेव,तेनेव “अनापत्ति चीवरं ठपेत्वा अञ्ञं परिक्खारं धोवापेती”ति वुत्तं.थविकम्पि हि असुचिमक्खितं परिभुत्तं धोवापेति, निस्सग्गियमेव ओळारिकत्ता, अप्पतिरूपत्ताच. तेनेव कङ्खावितरणियं इमस्मिं ठाने चीवरपरिच्छेदो न वुत्तोति एके, विचारेत्वायुत्ततरं गहेतब्बं. “रजित्वा कप्पं कत्वाति कप्पियं कतमेव निवासेतुं,पारुपितुं वा वट्टति, नेतरन्”ति वुत्तं. इमिना च मज्झिमत्थेरवादो उपत्थम्भितोहोति, नोपत्थम्भितो. रजित्वाति-आदि पन विनयविधिदस्सनत्थं वुत्तन्ति मम तक्को.यथा अञ्ञातिकाय अञ्ञातिकसञ्ञीवारे तीणि चतुक्कानि, एवं वेमतिकञातिकवारेसुचाति नव चतुक्कानि होन्ति. एत्थाह– एकवारं धोवित्वा धोवनेसु धुरं निक्खिपित्वापुन “दुद्धोतन्”ति मञ्ञमाना धोवति, अनापत्तिया भवितब्बं, दुतियवारं अवुत्ताधोवति नाम होतीति? वुच्चते– सचे भिक्खु “अलं एत्तावता धोतेना”ति पटिक्खिपति,पुन धोवन्ती अवुत्ता धोवति नामाति युज्जति. नो चे, वुत्ताव होतीति वेदितब्बं.भिक्खुस्स लिङ्गपरिवत्तने एकतो-उपसम्पन्नाय वसेन आपत्ति साकियानीनं विय.
506. एकेन वत्थुनाति येन केनचि पठमेन. “तिण्णं चतुक्कानं वसेना”तिपाठो. भिक्खूनं सन्तिके अट्ठवाचिकाय उपसम्पन्नाय पाकटत्ता तं अवत्वा साकियानियोववुत्ता अपाकटत्ता.

पुराणचीवरसिक्खापदवण्णना निट्ठिता.