पुन अधिट्ठातब्बन्ति अयं सङ्गीतितो पट्ठाय आगत-अट्ठकथावादो. ततो परंआचरियानं तत्थ तत्थ युत्तिविचारणाति वुत्तं. पमाणचीवरस्साति पच्छिमप्पमाणस्स.द्वे चीवरानीति सह उत्तरासङ्गेन. एस नयोति पमाणयुत्तेसु यत्थ कत्थचीति-आदिनयोव.तं अतिक्कामयतो छेदनकन्ति (पाचि. 533) वचनतो उत्तरि पटिसिद्धं, ततोहेट्ठा अप्पटिसिद्धत्ता वट्टति. तत्थ सिया तिचीवरस्स पच्छिमप्पमाणं विसुं सुत्तेनत्थीति, न वत्तब्बं, सिक्खाकरणीयेहि सिद्धत्ता. किं वुत्तं होति? परिमण्डलंनिवासेस्सामि, पारुपिस्सामि, सुप्पटिच्छन्नो अन्तरघरे गमिस्सामीति (पाचि. 576-579)वचनतो यत्तकेन पमाणेन परिमण्डलता, सुप्पटिच्छन्नता च अट्ठकथायं वुत्तक्कमेनसम्पज्जतीति वत्तब्बं. तेसं वसेन पच्छिमप्पमाणन्ति सिद्धं, तञ्च खो मुट्ठिपञ्चकादियथावुत्तमेव वुच्चते. तेनेवाह लेसं ठपेत्वा विसुं सुत्ते नत्थीति.अपिचेत्थ अधिप्पेतं, तथापि न समेतियेवाति अत्थो, तस्मा यदीति-आदिसम्बन्धोअद्धा वुत्तो. यस्मा परिच्छिन्नो समेति च. इतरेसु पन एकच्चस्मिं आचरियवादेनेव परिच्छेदो अत्थि. एकच्चस्मिं न पुब्बापरं समेतीति सम्बन्धो. अधिट्ठानंअधिट्ठानमेव, परिभोगकाले पन अरजितं न वट्टति. इदं सब्बं तिचीवरे एव. इमस्सपन सिक्खापदस्स अयं सङ्खेपविनिच्छयो अनत्थते कथिने हेमन्तानं पठमदिवसतो paµµh±yaatthate कथिने गिम्हानं पठमदिवसतो पट्ठाय उप्पन्नचीवरं सन्धाय निट्ठितचीवरस्मिन्ति-आदिवुत्तन्ति.एत्थाह रजकेहि धोवापेत्वा सेतं कारापेन्तस्सापि अधिट्ठानं अधिट्ठानमेवातिवचनतो अरजितेपि अधिट्ठानं रुहति, तेन सूचिकम्मं कत्वा रजित्वाकप्पबिन्दुं दत्वा अधिट्ठातब्बन्ति नियमो न कातब्बोति? वुच्चते, कातब्बोवपत्तो विय अधिट्ठितो. यथा पुन सेतभावं, तम्बभावं वा पत्तो अधिट्ठानं न विजहति,न च पन तादिसो अधिट्ठानं उपगच्छति, एवमेतं दट्ठब्बन्ति. यतो पट्ठाय परिभोगादयोवट्टन्ति, ततो पट्ठाय अन्तोदसाहे अधिट्ठातब्बन्ति वदन्ति.अविसेसेन वुत्तवचनन्ति अधिट्ठातब्बं अधिट्ठेति, विकप्पेतब्बं विकप्पेतीति एवंसविसेसं कत्वा अवचनं न विकप्पेतुन्ति (महाव. 358) इमिना विरुद्धं वियदिस्सति. इदानि इदं अधिट्ठानविकप्पननयपटिबद्धं खन्धकं, परिवारञ्च मिस्सेत्वापकिण्णकं वुच्चति खन्धके ताव अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुंन विकप्पेतुं, वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतुन्ति-आदिवुत्तं. परिवारे न नव चीवरानि अधिट्ठातब्बानि, न नव चीवरानि विकप्पेतब्बानीति(परि. 329), दसके दस, एकादसके एकादस चीवरानि अधिट्ठातब्बानि, न विकप्पेतब्बानीति(परि. 331) च अनेकक्खत्तुं वचनेन सुट्ठु दळ्हं कत्वा सब्बानि चीवरानि अधिट्ठातब्बानि,न विकप्पेतब्बानीति वुत्तं, तस्मा उभोपि ते विरुद्धा विय दिस्सन्ति, खन्धकेएव च वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं ततो परं विकप्पेतुन्ति(महाव. 358) वुत्तं. तदट्ठकथायं वस्सिकसाटिका अनतिरित्तप्पमाणा नामंगहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वाविकप्पेतब्बाति वुत्तं. इदञ्च विरुद्धं विय दिस्सति अञ्ञमञ्ञं हेमन्ते पच्चुद्धारसम्भवतो,वस्साने विकप्पनासम्भवतो च. तथा इध अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेतीतिवचनप्पमाणतो सब्बत्थ विकप्पनाय अप्पटिसिद्धभावो वेदितब्बोति (पारा. अट्ठ. 2.469)अट्ठकथावचनं परिवारवचनेन विरुद्धं विय दिस्सति, न हि विरुद्धं तथागता भासन्ति,तस्मा अट्ठकथानयोवेत्थ पटिसरणं, येन सब्बम्पि तं एकरसं होति. परिवारट्ठकथायञ्चवुत्तं न विकप्पेतब्बानीति अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानीति (परि.अट्ठ. 329). तिचीवरानि अधिट्ठितकालतो पट्ठाय, वस्सिकसाटिकादीनि च अत्तनो अत्तनोअधिट्ठानखेत्ते न अकामा विकप्पेतब्बानीति अत्थो, अवसेसपाळि, अत्थो च इध अट्ठकथायंवुत्तो, तस्मा सब्बम्पेतं एकरसन्ति.एत्थाह यदि एवं नव चीवरानि नाधिट्ठातब्बानीति च वत्तब्बं. विकप्पितकालतोपट्ठाय हि नाधिट्ठातब्बानीति? एत्थ वुच्चते तिचीवरं अधिट्ठातुं न विकप्पेतुं
पे
परिक्खारचोळं अधिट्ठातुं न विकप्पेतुन्ति एत्थ सब्बत्थ अधिट्ठाने पटिसेधादस्सनतो,विकप्पनाय अदस्सनतो च ततो परन्ति द्वीस्वेव परिच्छेददस्सनतो च नव चीवरानिअधिट्ठातब्बानि, न विकप्पेतब्बानि चेव वुत्तन्ति वेदितब्बं. अपरो नयो अनुजानामि,भिक्खवे, तिचीवरं अधिट्ठातुं अकामा. कस्मा? काले उप्पन्नं अनधिट्ठहन्तस्सकालातिक्कमे आपत्तिसम्भवतो, अकाले उप्पन्नं अनधिट्ठहन्तस्स दसाहातिक्कमे आपत्तिसम्भवतोच. तत्थ यं काले उप्पन्नं अप्पहोन्तेपि दसाहे कालातिक्कमे आपत्तिकरं,तं निस्सज्जनकाले इदं मे, भन्ते, अतिरेकचीवरं धारितं निस्सग्गियं, इमाहंसङ्घस्साति-आदिना निस्सज्जितब्बं, इतरं यथापाळिमेव. तत्थ पठमनयो यो पन, भिक्खु,अतिरेकचीवरं धारेय्य निस्सग्गियन्ति इमाय पठमपञ्ञत्तिया वसेन वुत्तो, दुतियोअनुपञ्ञत्तिया वसेन वुत्तो.यथा च निस्सज्जितब्बवत्थुम्हि असति यथापाळिं अवत्वा केवलं आपत्ति एव देसेतब्बा,यथा च वस्सिकसाटिकनिस्सज्जने केवलं परियिट्ठमत्ते यथापाळिं अवत्वा यथासम्भवंनिस्सज्जितब्बं, तथा इदम्पीति वेदितब्बं. यथा संवच्छरातिक्कन्तं अतिरेकचीवरंदसाहातिक्कन्तमिच्चेव वुच्चति. संवच्छरविप्पवुत्थतिचीवरं, मासातिक्कन्तञ्चरत्तिविप्पवुत्थन्ति च छारत्तविप्पवुत्थन्ति च वुच्चति, तथा इदम्पि दसाहातिक्कन्तमिच्चेववुच्चतीति एके, तस्मा सिद्धमिदं अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुंअकामाति, तथा अकामा न विकप्पेतुन्ति अत्थो. इच्छाय हि सति पच्चुद्धरित्वाविप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होति, दसाहातिक्कमे च अनापत्तीतिवचनतो विकप्पेतुं अनुजानामीति वुत्तं होति. तथा वस्सिकसाटिका अकामाअधिट्ठातुं दसाहातिक्कमे आपत्तिसम्भवतो. कित्तकं कालन्ति चे? वस्सानं चातुमासं,इच्छाय पन सति उद्धंयेव विकप्पेतब्बं. सब्बत्थ विकप्पनाय अप्पटिसिद्धभावो वेदितब्बोतिहि वुत्तं. अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे, नो वस्सेति (परि.323) च वुत्तं, तेन वुत्तं अट्ठकथायं ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति.तत्रायं विचारणा कदा पच्चुद्धरितब्बा, कदा विकप्पेतब्बा, किञ्चेत्थयस्मा ततो परन्ति वुत्तं. हेमन्तञ्च पत्तमत्ते सा अधिट्ठानं विजहति, तस्मापच्चुद्धरित्वाति न वत्तब्बं अधिट्ठानस्स नत्थिताय, अथ अन्तोचातुमासे विकप्पेतब्बातिन वत्तब्बं. ततो परं विकप्पेतुन्ति हि वुत्तन्ति? एत्थ एकच्चे वदन्तिवत्तब्बमेतन्ति. यथा परिवुत्थपरिवासो, चिण्णमानत्तो च सन्तो निट्ठितेसुपिपरिवासमानत्तदिवसेसु, तथा निट्ठितेसुपि अधिट्ठानदिवसेसु साधिट्ठानमेतन्ति एके.अट्ठकथाचरियानं इदं सन्निट्ठानं कत्तिकपुण्णमदिवसे पच्चुद्धरित्वा पाटिपददिवसेविकप्पेतब्बाति. वुत्तञ्हेतं परिवारट्ठकथायं कत्तिकपुण्णमासिया पच्छिमेपाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति.कुरुन्दियं पन कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जतीति वुत्तं,तम्पि सुवुत्तं. चातुमासं अधिट्ठातुं, ततो परं विकप्पेतुन्ति हि वुत्तन्ति(परि. अट्ठ. 323). तत्थ कुरुन्दिनयो पच्छा वुत्तत्ता सारतो दट्ठब्बो न पुरिमो.निवासेन्तो हि गिम्हेपि ओरेनद्धमासं आपज्जति एव. इध च अत्थापत्ति हेमन्तेआपज्जति, नो गिम्हेति वुत्तन्ति कुरुन्दिवचनस्सायमत्थो दिस्सति.कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा तस्मिंयेव दिवसे अविकप्पेन्तो पच्छिमपाटिपददिवसेअपच्चुद्धारपच्चया दुक्कटं आपज्जति, न, अविकप्पनपच्चया दसाहपरिहारसम्भवतोतिकारणमेके वदन्ति. एवं सति हेमन्ते पत्तमत्ते अधिट्ठानं विजहतीति आपज्जति, tańcaayutta½. अधिट्ठानञ्हि अञ्ञस्स दानेन
पे
छिद्दभावेनाति इमेहि नवहिकारणेहि विजहतीति (पारा. अट्ठ. 2.469) वुत्तं, न अधिट्ठानखेत्तातिक्कमेन वाति.असाधारणत्ता न वुत्तन्ति चे? न, छिद्दभावेनाति न वत्तब्बप्पसङ्गतो, छिद्दभावेनपन तिचीवरस्सेव सब्बट्ठकथासु अधिट्ठानविजहनस्स वुत्तत्ता. तस्मा हेमन्तस्स पठमदिवसेअपच्चुद्धारपच्चया दुक्कटं आपज्जति, न पच्चुद्धरित्वा अविकप्पनपच्चया. विकप्पेतुन्तिवचनतो ततो अधिट्ठानं न विजहतीति पञ्ञायति. न हि कत्तिकपुण्णमासिया पच्छिमेपाटिपददिवसे अविकप्पेत्वा हेमन्ते आपज्जतीति वुत्तन्ति अधिप्पायो, यस्मा तं अपच्चुद्धारपच्चयादुक्कटं हेमन्तस्स पठम-अरुणक्खणे एव आपज्जति, तस्मा कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वातिवुत्तं. पच्चुद्धटं पन हेमन्ते दसाहपरिहारं लभति. दसाहे अप्पहोन्तेचीवरकालं नातिक्कामेतब्बाति (पारा. अट्ठ. 2.630) हि वुत्तं, तञ्च खो समयेउप्पन्नं चे, नासमये. तथा च साधितं अपच्चुद्धटं न निस्सग्गियं होति, नो चतं परिदहितं, तस्मा कत्तिकपुण्णमदिवसे एव पच्चुद्धरणञ्च विकप्पनञ्च कत्तब्बन्तिसिद्धं, एत्थ च यथा अतिरेकचीवरं दसमे दिवसे विकप्पेन्तेन दसाहपरमं धारितंहोति, अन्तोदसाहे च विकप्पितं होति, तथा कत्तिकपुण्णमाय विकप्पेन्तेन वस्सानंचातुमासं अधिट्ठितञ्च होति, ततो परं अनापत्तिखेत्ते एव विकप्पना च होतीतिवेदितब्बं. एत्तावता अत्थि विकप्पनाखेत्ते अधिट्ठानं, अधिट्ठानखेत्ते च विकप्पनातिदीपितं होति. अञ्ञथा अत्थापत्ति अधिट्ठानेन आपज्जति, अनधिट्ठानेन आपज्जति.अत्थापत्ति विकप्पनाय आपज्जति, अविकप्पनाय आपज्जतीति दुकेसु द्वे दुकानिवत्तब्बानि सियुं. तत्थ पठमदुके पठमपदं सम्भवति. विकप्पनखेत्ते हि वस्सिकसाटिकादीनंअधिट्ठानेन विनयातिसारदुक्कटं आपज्जति. एतेनेव दुतियदुक्कटस्स दुतियपदं वुत्तंहोति. अनधिट्ठानेन आपज्जतीति नत्थि. अन्तोदसाहे अनापज्जनतो, विकप्पनादिसम्भवतोच विकप्पनाय आपज्जतीति नत्थि सब्बत्थ विकप्पनाय अप्पटिसिद्धत्ता, तस्मा तानि दुकानिन लब्भन्तीति न वुत्तानि. एत्थाह या सा अत्थापत्ति हेमन्ते आपज्जतीति(परि. 323) वचनप्पमाणतो दुक्कटापत्ति साधिता, सा सञ्चिच्च अपच्चुद्धरन्तस्स युज्जति,असतिया चे, कञ्चि, अनापत्ति. कत्तिकपुण्णमाय पच्चुद्धटं सञ्चिच्च अविकप्पयतोदुक्कटेन सह पुनदिवसे निस्सग्गियं, असतिया अविकप्पयतो निस्सग्गियमेव इधपठमपञ्ञत्तिया. यं पन वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना)वस्सिकसाटिका वस्सानमासातिक्कमेनापि, कण्डुपटिच्छादि आबाधवूपसमेनापिअधिट्ठानं विजहति, तस्मा सा ततो परं विकप्पेतब्बाति, तेनेतं विरुज्झति, नकेवलं इदमेव, ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति अट्ठकथावचनञ्च विरुज्झति.ततो परं नाम हि हेमन्तं, तत्थ चे पच्चुद्धारो, वस्सिकसाटिका वस्सानमासातिक्कमेनापीति-आदिन युत्तं अधिट्ठानाभावेन पच्चुद्धाराभावतो. अविरोधो च इच्छितब्बो, तस्मा पच्चुद्धरणंवत्तमत्तन्तिवादो एत्थापि सम्भवतीति चे? न, कुरुन्दि वचनविरोधतो. तत्थहि कत्तिकपुण्णमाय पच्चुद्धारो वुत्तो, तस्मा वस्सानदिवसत्ता साधिट्ठानावसापच्चुद्धरीयतीति न पच्चुद्धारो वत्तमत्तं, तस्मा ततो परन्ति याव पुण्णमा अधिप्पेतासिया. यथा चायं विकप्पो, तथा वस्सानमासातिक्कमेनापि ±b±dhav³pasamen±p²tiidampi अवस्सं पच्चुद्धरितब्बताय वुत्तं सिया. एवञ्च सति इध समन्तपासादिकायतदवचनेन समेति. अञ्ञथा इधपि तं वत्तब्बं सियाति यथावुत्तोव विधि एत्थ सम्भवति,किञ्चापि सम्भवति, दुविञ्ञापयस्स पन लोकस्स सुविञ्ञापनत्थं वुत्ता. यस्मा पनसा वस्सानातिक्कमेन अधिट्ठानं विजहति, हेमन्तपठमारुणे च अपच्चुद्धारपच्चया दुक्कटासाधिता, तस्मा कत्तिकपुण्णमायमेव पच्चुद्धरित्वा विकप्पेतब्बा, अविकप्पिताय निस्सग्गियापज्जनमेवातिवत्तब्बं. एत्तावतापि सन्तोसं अकत्वा विनिच्छयो परियेसितब्बो. होति चेत्थ
एवं अभावं विनयस्स पाळि,
भिन्नं अभिन्नञ्च तदत्थयुत्तिं;
विञ्ञातुकामेन तदत्थविञ्ञू,
परियेसितब्बा विनये विञ्ञायाति.
तुय्हं गण्हाहीति वुत्ते विनापि मय्हं गण्हामीति वचनेन सुदिन्नं होति.इतरो चे अधिवासेति, तेनापि सुग्गहितं होति, नो चे अधिवासेति, देन्तेनसुदिन्नं. तं पन वत्थु न कस्सचि होति. तथा मय्हं गण्हामीति वदति, सामिकोचे अधिवासेति, विनापि गण्हाहीति वचनेन सुग्गहितं. नो चे अधिवासेति,सामिकस्सेव तं, न हि तस्सेतं विनयकम्मन्ति एत्थ विनयकम्मस्सत्थाय चे गण्हाति,न वट्टति. न केवलं अत्तनो अत्थाय गहितं पुन तस्सपि देति, वट्टतीति च.तथा अनपेक्खो हुत्वा परस्स विस्सज्जेत्वा पुन तेन दिन्नं वा तस्स विस्सासन्तोवा परिभुञ्जति, वट्टति. तत्थापि विनयकम्मवसेन न वट्टतीति एके. ते एव महन्तंवा खुद्दकं करोतीति एत्थ तिचीवरे दीघतो विदत्थि अनतिक्कमित्वा छिन्दित्वाकरोति, एवं सेसेसुपीति वदन्ति. एवरूपेसु ठानेसु पोराणाचरियानं कथामग्गंसुट्ठु आचरियकुलसेवनाय सञ्जानित्वा तेन संसन्दित्वा सतो सम्पजानो हुत्वा सोतूनञ्चचित्तं अविमोहेत्वा कथेतब्बं. एसा अम्हाकं आयाचना.
पठमकथिनसिक्खापदवण्णना निट्ठिता.