“विकप्पनुपगं पच्छिमन्”ति इदं सब्बसङ्गाहिकत्ता वुत्तं. “अधिट्ठानुपगं पच्छिमन्”तिअसब्बसङ्गाहिकं. न हि यत्तकं सङ्घाटि अधिट्ठानुपगं पच्छिमं, तत्तकं अन्तरवासकादिअधिट्ठानुपगं पच्छिमं होति अधिट्ठानस्स बहुविधत्ता. न एवं विकप्पनाय भेदो तस्साएकविधत्ताति वेदितब्बं. “एकादसे अरुणुग्गमने निस्सग्गियन्”ति अन्तिमं ठपेत्वाततो पुरिमतरस्मिन्ति अत्थो वेदितब्बो. अन्तिमं नाम अपरकत्तिकाय पठमारुणुग्गमनं.तञ्हि कालत्ता निस्सग्गियं न करोति, तेनेवाह अच्चेकचीवरसिक्खापदट्ठकथायं“छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारंलभतियेवा”ति (पारा. अट्ठ. 2.646-9). इमंयेव नयं सन्धाय “accekac²varassaanatthate कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्चमासा, ततो परं एकदिवसम्पि परिहारो नत्थी”ति तत्थेवाह. इमस्मिं नये सिद्धेअनच्चेकचीवरं द्वादसाहे न लभतीति सिद्धमेव होति. ततो “अनच्चेकचीवरे अनच्चेकचीवरसञ्ञी,अनापत्ती”ति (पारा. 650) एत्थ अच्चेकचीवरसदिसे अञ्ञस्मिं अनधिट्ठितेति सिद्धंहोति. तत्थ पन “पञ्च मासा”ति उक्कट्ठपरिच्छेदवचनं. वस्सिकसाटिकञ्च अवस्सिकसाटिकभावंपत्वा एकादसमासे परिहारं लभतीति वेदितब्बं.
दसाहातिक्कन्तं निस्सग्गियन्ति एत्थ आपत्तिवुट्ठाने “दसाहप्पटिच्छन्नं पक्ख-अतिरेकपक्खमास-अतिरेकमासपटिच्छन्नन्”ति-आदिवचनभेदोविय, न इध वचनभेदो, तस्मा संवच्छरातिक्कन्तम्पि दसाहातिक्कन्तमेव नाम, तथादुतियकथिनेपि संवच्छरविप्पवुत्थम्पि रत्तिविप्पवुत्थमेव. ततिये संवच्छरातिक्कन्तम्पिमासातिक्कन्तमेव नामाति वेदितब्बं. “अनधिट्ठिते अधिट्ठितसञ्ञी निस्सग्गियं पाचित्तियन्”tiidamekassa तिकपाचित्तियस्स आदिपददीपनं. एस नयो अविकप्पितेति-आदीसुपि,तस्मा एत्थ अट्ठसु तिकच्छेदेसु एकं वित्थारेत्वा इतरेसं एकेकमादिपदं वित्थारेह्वाद्वे द्वे भगवताव सङ्खित्तत्ताति बहूसुपि तिकच्छेदेसु सम्भवन्तेसु एकोएव वुच्चति, “अयं विनयस्स धम्मता”ति वदन्ति. दुक्कटवारेसु पन एकं दुक्कटंवित्थारेत्वा सेसानि सत्त तथेव सङ्खित्तानि. तथा अन्तिमन्तिमो एकेको अनापत्तिकोट्ठासोतिवेदितब्बं.
अनापत्ति अन्तोदसाहन्ति अयं सङ्खेपत्थो– तं दसाहपरमं धारेतब्बं. तं अतिरेकचीवरंयथासकं अधिट्ठानं अन्तोदसाहं अधिट्ठेति वा विकप्पेति वा विस्सज्जेति वा अत्तनोधम्मताय नस्सति वा विनस्सति वा डय्हति वा अञ्ञो वा तं अच्छिन्दित्वा गण्हाति विस्सासन्तोवा गण्हाति पाचित्तियतो अनापत्ति. दुक्कटतो पन सिया आपत्ति सिया अनापत्तिसञ्ञाभेदेन. अन्तिमानं पनेत्थ द्विन्नं पदानं वसेन अनच्छिन्ने अच्छिन्नसञ्ञी निस्सग्गियंपाचित्तियं. अविस्सासग्गाहे विस्सासग्गाहसञ्ञी निस्सग्गियं पाचित्तियन्ति-आदिकाद्वे तिकपाचित्तिया, द्वे च दुक्कटा सङ्खित्ताति वेदितब्बा. एत्थ हि यदि अन्तोदसाहंअधिट्ठेति, दसाहपरमं अरुणं अतिक्कमित्वा तस्स दिवसभागे अधिट्ठहतीति वेदितब्बं.अयं ताव पाळिविनिच्छयो.
अट्ठकथायं पन इतो गरुकतरानीति-आदिम्हि अयं चोदनापुब्बङ्गमो विनिच्छयो– गण्ठिपदे पनस्स इतो निस्सट्ठचीवरदानतो गरुकम्पि ञत्तिदुतियकम्मं यथा अपलोकनेन करोन्ति,एवमिदं ञत्तिया कत्तब्बम्पि पकतिवचनेन वट्टतीति. यदि एवं परिवारे kammavaggassaaµµhakath±ya½ “ञत्तिकम्मम्पि एकं ञत्तिं ठपेत्वाव कातब्बं, अपलोकनकम्मादिवसेनन कातब्बन्”ति (परि. अट्ठ. 482) यं वुत्तं, तेन विरुज्झेय्य. तेनेतं वुच्चति“तेसं एतं अनुलोमन्”ति, तस्मा अनुलोमनयेनेव तं वुत्तं. नियमं पन यथाद्विन्नं पारिसुद्धि-उपोसथो विना ञत्तिया होति, एवं द्विन्नं निस्सट्ठचीवरदानम्पीति वदाम,तस्मा “आयस्मतो देमा”ति वत्तुं वट्टति. कथं पनेतं ञातब्बन्ति? तदनुलोमत्ताति.एकदेवेदं ञत्तिकम्मं अपलोकनेनापि कातुं वट्टतीति साधनन्ति वेदितब्बन्ति आचरियो.अनुगण्ठिपदे पनेत्थ चोदनं कत्वा “एतं साधितं. Ńattikamma½ एकं ञत्तिं ठपेत्वावकातब्बन्”ति पाळिया आगतं सन्धाय वुत्तं, इदं पन पाळियं नागतं, लेसतोआहरित्वा वुत्तन्ति कत्वा एतं अपलोकनेनापि वट्टतीति.
468. एस नयोति अञ्ञेसं चीवरेसु उपचिकादीहि खायितेसु ममपिखायितानीति-आदि. “अञ्ञेन कतं…पे… साधकन्”ति वचनतो समानजातिकं,एकत्थजातिकञ्च ततियकथिनं पठमसमानमेवाति सिद्धं होति.
469. तिचीवरं अधिट्ठातुन्ति एत्थ तिचीवरं तिचीवराधिट्ठानेन अधिट्ठातब्बयुत्तकं,यं वा तिचीवराधिट्ठानेन अधिट्ठातुं अविकप्पेतुं अनुजानामि, तस्स अधिट्ठानकालपरिच्छेदाभावतोसब्बकालं इच्छन्तस्स अधिट्ठातुंयेव अनुजानामि, तं कालपरिच्छेदं कत्वा विकप्पेतुंनानुजानामि. सति पन पच्चये यदा तदा वा पच्चुद्धरित्वा विकप्पेतुं वट्टतीति “अनापत्तिअन्तोदसाहं अधिट्ठेति, विकप्पेती”ति वचनतो सिद्धं होतीति वुत्तमेतं. वस्सिकसाटिकंततो परं विकप्पेतुंयेव नाधिट्ठातुं. वत्थञ्हि कतपरियोसितं अन्तोचतुमासेवस्सानदिवसं आदिं कत्वा अन्तोदसाहे अधिट्ठातुं अनुजानामि, चतुमासतो उद्धं अत्तनोसन्तकं कत्वा ठपितुकामेन विकप्पेतुं अनुजानामीति अत्थो. सुगतचीवरतो ऊनकन्तितिण्णम्पि चीवरानं उक्कट्ठपरिच्छेदो. “तिचीवरं पन परिक्खारचोळं अधिट्ठातुं वट्टती”तिवादे पन सति तथारूपपच्चये वट्टति. यथा सति पच्चये विकप्पेतुं वट्टतीति साधितमेतं,पगेव अञ्ञेन अधिट्ठानेन अधिट्ठातुं. “अन्तोदसाहं अधिट्ठेति, विकप्पेती”तिअनियमतो वुत्तन्ति सङ्घाटि, उत्तरासङ्गो, अन्तरवासकन्ति अधिट्ठितानधिट्ठितानं समानमेवनामं. “अयं सङ्घाटी”ति-आदीसु (महाव. 126) हि अनधिट्ठिता वुत्ता. “तिचीवरेनविप्पवसेय्या”ति एत्थ अधिट्ठिता वुत्ता. सामन्तविहारे वाति गोचरगामतो विहारेतिधम्मसिरित्थेरो. दूरतरेपि लब्भतेवाति आचरियो. अनुगण्ठिपदेपि “सामन्तविहारेवाति देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्”तिवुत्तं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. रत्तिविप्पवासंरक्खन्तेन ततो दूरे ठितं अधिट्ठातुं न वट्टति, एवं किर महा-अट्ठकथायं वुत्तन्ति.केचि “चीवरवंसे ठपितं अञ्ञो परिवत्तित्वा नागदन्ते ठपेति, तं अजानित्वा अधिट्ठहन्तस्सपिरुहति चीवरस्स सल्लक्खितत्ता”ति वदन्ति. अधिट्ठहित्वाति परिक्खारचोळादिवसेन.महन्ततरमेवाति-आदि सब्बाधिट्ठानसाधारणलक्खणं तत्थ पुन अधिट्ठातब्बमेवातिअधिट्ठितचीवरस्स एकदेसभूतत्ता. अनधिट्ठितञ्चे, अधिट्ठितस्स अप्पभावेन एकदेसभूतंअधिट्ठितसङ्ख्यमेव गच्छति. तथा अधिट्ठितञ्चे, अनधिट्ठितस्स एकदेसभूतं अनधिट्ठितसङ्ख्यंगच्छतीति हि लक्खणं, न केवलञ्चेत्थ दुतियपट्टमेव, ततियपट्टादिकम्पि. यथाह“अनुजानामि…पे… उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं…पे… पंसुकूलेयावदत्थन्”ति (महाव. 348).
अवसेसा भिक्खूति वक्खमानकाले निसिन्ना भिक्खू. तस्मा वट्टतीति यथा “अनुजानामि,भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुन्”ति वुत्तं, एवं परिक्खारचोळम्पिवुत्तं, न तस्स उक्कट्ठपरिच्छेदो वुत्तो, न च सङ्ख्यापरिच्छेदो, तस्मा तीणिपि चीवरानिपच्चुद्धरित्वा “इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी”ति अधिट्ठहित्वा परिभुञ्जितुंवट्टतीति अत्थो. “निधानमुखमेतन्”ति कथं पञ्ञायतीति चे? “तेन खो पनसमयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपी”तिएतस्मिं वत्थुस्मिं “अनुजानामि, भिक्खवे, परिक्खारचोळन्”ति (महाव. 358)अनुञ्ञातत्ता. भिक्खूनञ्च एकमेव परिस्सावनं, थविका वा वट्टति, न द्वे वा तीणिवाति पटिक्खेपाभावतो विकप्पनुपगपच्छिमप्पमाणानि, अतिरेकप्पमाणानि वा परिस्सावनादीनिपरिक्खारानि कप्पन्तीति सिद्धं. यदि एवं “यंनूनाहं भिक्खूनं चीवरे सीमंबन्धेय्यं मरियादं ठपेय्यन्”ति (महाव. 346) वचनविरोधोति चे? न, अनुसन्धियाअजाननतो, विरोधतो च. किं वुत्तं होति? चीवरक्खन्धके (महाव. 326 आदयो)पठमं गहपतिचीवरं अनुञ्ञातं, ततो पावारकोसियकोजवकम्बलादि. ततो “तेनखो पन समयेन सङ्घस्स उच्चावचानि चीवरानि उप्पन्नानि होन्ति. अथ खो भिक्खूनं एतदहोसि‘किं नु खो भगवता चीवरं अनुञ्ञातं, किं अननुञ्ञात”n’ति एतस्मिं वत्थुस्मिं“अनुजानामि, भिक्खवे, छ चीवरानि खोमन्”ति-आदिना (महाव. 339) कप्पियचीवरजातिअनुञ्ञाता, न पन सङ्ख्यापमाणं. ततो “अद्दस भगवा…पे… सम्बहुले भिक्खू चीवरेहिउब्भण्डिते सीसेपि चीवरभिसिं करित्वा खन्धेपि चीवरभिसिं करित्वा कटियापि चीवरभिसिंकरित्वा आगच्छन्ते, दिस्वान भगवतो एतदहोसि…पे… येपि खो ते कुलपुत्ताइमस्मिं धम्मविनये सीतालुका सीतभीरुका, तेपि सक्कोन्ति तिचीवरेनयापेतुं, यंनूनाहं भिक्खूनं चीवरे सीमं बन्धेय्यं मरियादं ठपेय्यं तिचीवरंअनुजानेय्यन्”ति (महाव. 346) चीवरं अनुञ्ञातं, तञ्च खो एकमेव. छब्बग्गियापन मिच्छा गहेत्वा बहूनि परिहरिंसु. तानि नेसं अतिरेकट्ठाने ठितानि होन्ति.ततो “अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतुन्”ति (महाव. 347)अनुञ्ञातं, तेनेतं पञ्ञायति. अतिरेकानि बहूनि चीवरानि ते परिहरिंसु, “तानिदसाहपरममेव धारेतुं अनुजानामि, न तमेवेकन्”ति वदन्तेन या पुब्बे तिचीवराधिट्ठानसङ्खाताचीवरे सीमाबद्धा, मरियादा च ठपिता, ताय सतिपि तिचीवरबाहुल्लपरिहरणक्कमो दस्सितोदिवसपरिच्छेदवसेन. ततो परं “अनुजानामि, भिक्खवे, अतिरेकचीवरं विकप्पेतुन्”ति(महाव. 347) अनुजानन्तेन विनापि दिवसपरिच्छेदेन अतिरेकचीवरपरिहरणक्कमो दस्सितोतिद्वेपि तानि निधानमुखानीति सिद्धं. तथा परिक्खारचोळाधिट्ठानम्पि सिया, अञ्ञथा इतरचीवराधिट्ठानानुजाननविरोधोसिया सीमामरियादट्ठपनविरोधतो. तिचीवराधिट्ठानपञ्ञत्तियेव तिचीवरमरियादा होति.तेन वुत्तं “पाटेक्कं निधानमुखमेतन्”ति. “पठमं तिचीवरं tic²var±dhiµµh±nenaadhiµµh±tabba½, पुन परिहरितुं असक्कोन्तेन पच्चुद्धरित्वा परिक्खारचोळं अधिट्ठातब्बं,न त्वेव आदितोव इदं वुत्तन्”ति वुत्तं. “यथा तिचीवरं परिहरितुं असक्कोन्तस्सगिलानस्स विप्पवाससम्मुति अनुञ्ञाता, अगिलानस्सपि सासङ्कसिक्खापदे (पारा. 652)तस्स अन्तरघरे निक्खेपो च, ततोपि सति पच्चये छारत्तविप्पवासो, ततोपि असक्कोन्तस्सपच्चुद्धारो, पच्चुद्धटम्पि अन्तोदसाहे अधिट्ठातुं, असक्कोन्तस्स विकप्पना च अनुञ्ञाता.तथेव द्विन्नम्पि सम्मुखापरम्मुखाविकप्पनानं परसन्तकत्ता विकप्पनपच्चये असति ‘परिक्खारचोळन्’तिअधिट्ठहित्वा परिभुञ्जितुं भगवता अनुञ्ञातं सिया, यतो तदधिप्पायञ्ञू एवं वदन्ती”तिमहापच्चरियम्पि वुत्तं. पुब्बेति-आदि “पाटेक्कं निधानमुखन्”ति वुत्तस्सपयोगदस्सनत्थं वुत्तं. अबद्धसीमायं दुप्परिहारन्ति विकप्पनादि-अत्थाय उपचारंअतिक्कमित्वापि गमनसम्भवतो.
वस्सिकसाटिका अनतिरित्तप्पमाणाति तस्सा उक्कट्ठपरिच्छेदस्स वुत्तत्ता वुत्तं.पच्चत्थरणम्पि अधिट्ठातब्बमेवाति “इदं, भन्ते, अम्हाकं सेनासनस्स उपरि अत्थरितब्बन्”ति-आदिनादिन्नं नाधिट्ठातब्बं, “इदं तुम्हाकन्”ति दिन्नं सयं adhippeta½vaadhiµµh±tabbanti अधिप्पायो. “सकिं अधिट्ठितं अधिट्ठितमेव होति, न पुन पच्चुद्धरीयतिकालपरिच्छेदाभावतो”ति लिखितं. “एकवचनेनपि वट्टतीति अपरे”ति वुत्तं.भेसज्जनवकम्ममातापितु-आदीनं अत्थायाति एत्थ “इमिना भेसज्जं चेतापेस्सामि,इदं मातुया दस्सामी”ति ठपेन्तेन अधिट्ठातब्बं. “‘इदं भेसज्जस्स, इमं मातुया’तिविभजन्तेन अधिट्ठानकिच्चं नत्थीति अपरे”ति वुत्तं. “सकभावं मोचेत्वा ठपनंसन्धायाहा”ति लिखितं.