. निस्सग्गियकण्डो
1. चीवरवग्गो
1. पठमकथिनसिक्खापदवण्णना
459. समिताविनाति समितानेन किलेसाति समितावी, तेन samit±vin±.तीणि चीवरानीति वत्तब्बे तिचीवरन्ति वुत्तं. सङ्ख्यापुब्बो दिगुनेकवचनन्तिएत्थ लक्खणं वेदितब्बं. तं पन अधिट्ठितस्सपि अनधिट्ठितस्सपि नामं एकरत्तम्पिचे भिक्खु तिचीवरेन विप्पवसेय्याति-आदीसु तिचीवराधिट्ठानेन अधिट्ठितस्स नामं.अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुन्ति (महाव. 358) एत्थ अनधिट्ठितस्सनामं, इध तदुभयम्पि सम्भवति. भगवता भिक्खूनं तिचीवरं अनुञ्ञातं होतीतिएत्थ अधिट्ठितमेव. अञ्ञेनेव तिचीवरेन गामं पविसन्तीति एत्थ अनधिट्ठितमेव.एकस्मिंयेव हि चीवरे तिचीवराधिट्ठानं रुहति, न इतरस्मिं पत्ताधिट्ठानं विय,तस्मा इतरं अतिरेकट्ठाने तिट्ठति. तेन वुत्तं कथञ्हि नाम छब्बग्गिया भिक्खूअतिरेकचीवरं धारेस्सन्तीति-आदि. 460-1. पठमपञ्ञत्तिया पनेत्थ एकरत्तम्पि अतिरेकचीवरं धारेय्य, निस्सग्गियं वुत्तंहोति, ततो परं अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतुं. एवञ्चपन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ दसाहपरमं अतिरेकचीवरं धारेतब्बं,तं अतिक्कामयतो निस्सग्गियं पाचित्तियन्ति एवं भगवा परिपुण्णं सिक्खापदंपञ्ञापेसि. अथ पच्छिमबोधियं अजातसत्तुकाले कथिनं अनुञ्ञातं, ततो पट्ठायभिक्खू इदं सिक्खापदं निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने दसाह
पे
पाचित्तियन्ति उद्दिसन्ति, एस नयो दुतियततियकथिनेसुपि. तथापि कङ्खावितरणियं(कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) दसाहपरमन्ति अयमेत्थ अनुपञ्ञत्तीति एत्तकंयेववुत्तं, तस्मा निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिनेति वचनं न पञ्ञत्ति,न च अनुपञ्ञत्तीति सिद्धं. न हि पञ्ञत्तिवत्थुस्मिं, अनुपञ्ञत्तिवत्थुम्हि वाकथिनाधिकारो दिस्सतीति यथावुत्तनयोव सारोति निट्ठमेत्थ गन्तब्बं. अथापि सियाकथिनस्सुप्पत्तिकालतो पट्ठाय भगवतो वचनं अनुपञ्ञत्तिभावेन वुत्तन्ति. यदिएवं द्वे अनुपञ्ञत्तियो सियुं, ततो परिवारे (परि. 24) एका अनुपञ्ञत्तीतिवचनविरोधो.अपिच यथावुत्तनयदीपनत्थं इध तं वचनं पठमपञ्ञत्तिकाले अवत्वा पच्छा वुत्तं.एत्थ साधितत्ता दुतियततियेसु पच्छा वुत्तपठमपञ्ञत्तीसु एवं वुत्तं. अञ्ञथा तत्थपितं वचनं पच्छा वत्तब्बं सिया. अनुगण्ठिपदे पन पच्छा वुत्तभावं सन्धायनिट्ठितचीवरस्मिन्ति-आदीसु अनुपञ्ञत्तीति वुत्तं. सेक्खपुथुज्जनानं पेमं,अरहन्तानं गारवो. दसमं वा नवमं वाति एत्थ भुम्मत्थे उपयोगवचनं. 462-3. निट्ठितचीवरस्मिन्ति इदं केवलं चीवरपलिबोधाभावमत्तदीपनत्थं वुत्तं, तस्मानट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्नाति वुत्तं. यदि दसाहपरमंधारेतब्बचीवरदस्सनत्थं वुत्तं सिया, नट्ठादिकं सो धारेय्य. धारणञ्चेत्थ ठपनं,परिभोगो वा. तं द्वयं कतेपि युज्जति, अकतेपि युज्जति, तस्मा कतं वा होतीतिपिन वत्तब्बं. न हि कतमेव अतिक्कामयतो निस्सग्गियन्ति, तस्मा यं चीवरं उपादायनिट्ठितचीवरस्मिन्ति वुत्तं. तम्पि उब्भतस्मिं कथिने दसाहपरमं कालं धारेतब्बन्तिअत्थो न गहेतब्बो. तञ्हि चीवरं सन्तञ्चे, उब्भतस्मिं कथिने एकदिवसम्पि परिहारंन लब्भति. अपिच चीवरं नाम विकप्पनुपगं पच्छिमन्ति वुत्तं. तत्थ च कतंनाम होति, तस्मापि न तं सन्धाय धारेतब्बन्ति वुत्तन्ति वेदितब्बं असम्भवतो.अनुगण्ठिपदे पनेतं वुत्तं तत्थ सिया तस्स भिक्खुनो चीवरं नट्ठादीसु अञ्ञतरंयदि भवेय्य, कतमं चीवरं दसाहपरमं धारेय्य. यस्मा धारेतब्बचीवरं नत्थि, तस्माअत्थुद्धारवसेन करणपलिबोधदस्सनत्थं नट्ठं वाति-आदिपदानि वुत्तानि. अयं पनत्थोनट्ठं वाति-आदिना नयेन वुत्तचीवरानं अञ्ञतरस्मिं चीवरे असति गहेतब्बो, सतितं दसाहपरमं अतिक्कामयतो निस्सग्गियं. एस नयो सब्बत्थ. कतं वा होतीतिवुत्तचीवरमेवाधिप्पेतं. कस्मा पन कतचीवरं इमस्मिं अत्थे अधिप्पेतन्ति न वुत्तन्तिचे? पाकटत्ता. कथं? नट्ठविनट्ठचीवरादीनं धारणस्स अभावतो कतचीवरमेव इधाधिप्पेतन्तिपाकटं. यथा किं? यथा पठमानियते मेथुनकायसंसग्गरहोनिसज्जानमेवागतत्ता सोतस्सरहो अत्थुद्धारवसेन वुत्तोति पाकटो, तस्मा चक्खुस्स रहो इतरस्मिं अत्थे अधिप्पेतोतिन वुत्तो. एवंसम्पदमिदन्ति वेदितब्बं. कतं वा होतीति इदं न वत्तब्बं,कस्मा? अकतं अतिक्कामयतोपि निस्सग्गियत्ता, किञ्चापि निस्सग्गियं होति इध पन तिचीवराधिट्ठानमधिप्पेतं. तस्मिं तिचीवराधिट्ठाने अकतं, अरजितं,अकप्पियकतञ्च इमं सङ्घाटिं अधिट्ठामीति-आदिना नयेन अधिट्ठातुं न वट्टति, तदत्थदीपनत्थंकतं वा होतीति वुत्तं. इतरथा निट्ठितचीवरस्मिं पटिलद्धेति वदेय्य, एवंसन्ते तिचीवरं दसाहं अतिक्कामयतो निस्सग्गियन्ति कथं पञ्ञायतीति चे? वचनप्पमाणतो.अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुन्ति वुत्तत्ता इधापिअतिरेकचीवरं नाम अनधिट्ठितन्ति एत्तकमेव वत्तब्बं सिया. यस्मा कतं वाहोतीति वचनेन इधाधिप्पेतचीवरेन सद्धिं सेसम्पि दसाहपरमतो उत्तरि धारेतुं नलब्भतीति अनुजानन्तो अतिरेकचीवरं नाम अनधिट्ठितं अविकप्पितन्ति आह.तत्थ सिया यथा अविकप्पितन्ति अत्थुद्धारवसेन वुत्तं, तथा विकप्पनुपगं पच्छिमन्तिपि.कस्मा? यस्मा तिचीवरमेव दसाहपरमं धारेतब्बं निट्ठितचीवरस्मिन्ति-आदि-अनुपञ्ञत्तिवसेन.इतरथा एकाहातिक्कमेपि निस्सग्गियं होति यो पन, भिक्खु, अतिरेकचीवरंधारेय्य, निस्सग्गियं पाचित्तियन्ति वचनतो. न तिचीवरतो अञ्ञम्पि चीवरं दसाहपरमंधारेतब्बं, ततो परं निस्सग्गियं अन्तोदसाहन्ति वुत्तत्ता. यथाह अनापत्तिअन्तोदसाहं अधिट्ठेति, विकप्पेतीति, इतरथा अन्तोदसाहं अधिट्ठेतीति वचनमत्तमेवभवेय्य, तस्मा अट्ठकथायं वुत्तनयेनेव अत्थो गहेतब्बो. इदं सब्बं अपरे वदन्तीति.एत्थ अन्तोकथिने उप्पन्नचीवरं कतमेव सन्तञ्चे, दसाहपरमं धारेतब्बन्ति इदञ्चिमस्ससाधनत्थं वुत्तवचनञ्च परतो इधेव वुत्तविचारणाय यथावुत्तयुत्तिया च विरुज्झतीतिन गहेतब्बं.इधेव वुत्तविचारणा नाम स्वे कथिनुद्धारो भविस्सतीति अज्ज उप्पन्नचीवरं tadahevaanadhiµµhahantassa अरुणुग्गमने निस्सग्गियं. कस्मा? निट्ठितचीवरस्मिन्ति-आदिनासिक्खापदस्स वुत्तत्ता. अन्तोकथिने अतिरेकदसाहम्पि परिहारं लभति, कथिनतोउद्धं एकदिवसम्पि न लभति. यथा किं? यथा अत्थतकथिनो सङ्घो अत्थतदिवसतो पट्ठाययाव उब्भारा एकदिवसावसेसेपि कथिनुब्भारे आनिसंसं लभति, पुनदिवसे न लभति.सचे सतिसम्मोसा भाजनीयचीवरं न भाजितं, पुनदिवसे अनत्थतकथिनानम्पि साधारणंहोति. दिवसा चे सावसेसा, अत्थतकथिनस्सेव सङ्घस्स पापुणाति, एवमेव अत्थतदिवसतोपट्ठाय याव उब्भारा अनधिट्ठितं अविकप्पितं वट्टति अनुञ्ञातदिवसब्भन्तरत्ता. कथिनदिवसो गणनुपगो होति, उब्भतदिवसतो पट्ठाय दसाहपरमं कालं उप्पन्नचीवरं परिहारंलभति, ततो परं न लभति. कस्मा? अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरंधारेतुन्ति वचनतो. अन्तोकथिनेपि एकादसे अरुणुग्गमने निस्सग्गियप्पसङ्गं निट्ठितचीवरस्मिंउब्भतस्मिं कथिनेति अयं अनुपञ्ञत्ति वारेत्वा ठिता, न च ते दिवसे अदिवसेअकासीति. तथा ततियकथिने च विचारितं निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिंकथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्याति वदन्तेन भगवता यं मया हेट्ठा पठमसिक्खापदेदसाहपरमं अतिरेकचीवरं धारेतब्बन्ति अनुञ्ञातं, तम्पि कथिनमासतो बहि उप्पन्नमेव,न अन्तोति दीपितं होतीति च, कालेपि आदिस्स दिन्नं एतं अकालचीवरन्ति(पारा. 500) वचनतो कथिनुब्भारतो उद्धं दसाहपरिहारं न लभतीति दीपितं होति,तेहि सद्धिं पुन कथिनुब्भारतो उद्धं पञ्च दिवसानि लभतीति पसङ्गोपि निट्ठितचीवर
पे
खिप्पमेव कारेतब्बन्ति अकालचीवरस्स उप्पत्तिकालं नियमेत्वा वुत्तत्ता वारितोहोति. तदुभयेन कथिनब्भन्तरे उप्पन्नचीवरं कथिनुब्भारतो उद्धं एकदिवसम्पि परिहारंन लभतीति सिद्धं होतीति च. तस्मा दुविधम्पेतं विचारणं सन्धाय अम्हेहि इधेववुत्तविचारणाय यथावुत्तयुत्तिया च विरुज्झतीति न गहेतब्बन्ति वुत्तन्ति वेदितब्बं.एत्थाह निट्ठितचीवरस्मिं उब्भतस्मिं कथिनेति इदं भुम्मं किं चीवरस्स उप्पत्तिनियमेति, उदाहु धारणं, उदाहु उभयन्ति, किञ्चेत्थ, यदि उप्पत्तिं नियमेति,पच्छिमकत्तिकमासे एव उब्भतस्मिं कथिने उप्पन्नचीवरं ततो पट्ठाय दसाहं धारेतब्बंअनिट्ठितेपि तस्मिं मासेति आपज्जति. अथ धारणं नियमेति, अन्तोकथिने उप्पन्नचीवरंउब्भतेपि दसाहपरमं धारेतब्बन्ति आपज्जति. अथ उभयं नियमेति, ततियकथिनेविय विसेसेत्वा वत्तब्बन्ति? वुच्चते कामं उभयं नियमेति, न पन विसेसनेपयोजनं अत्थि. यं अन्तोकथिने उप्पन्नचीवरं सन्धाय निट्ठितचीवरस्मिन्ति वुत्तं,न तं सन्धाय धारेतब्बन्ति वुत्तं, साधितञ्हेतं. कतं वा होतीति-आदिवचनतोतदत्थसिद्धि, तेन पुन विसेसने पयोजनं नत्थि, न हि कतमेव निस्सग्गियं करोति,न च नट्ठादिकं धारेतुं सक्काति. येन वा अधिप्पायेन भगवता इदं सिक्खापदं पञ्ञत्तं,सो अधिप्पायो ततियकथिने पकासितोति वेदितब्बो. कस्मा तत्थ पकासितोतिचे? विसेसविधानदस्सनाधिप्पायतो. विसेसविधानञ्हि नो चस्स पारिपूरीति-आदि.तत्थापि चीवरं उप्पज्जेय्याति अवत्वा अकालचीवरं उप्पज्जेय्याति विसेसनेनउब्भतेपि कथिने कालचीवरं अत्थीति दीपेति. किञ्चेतं? पच्छिमकत्तिकमासेउप्पन्नचीवरं, तेनेव तत्थ अनत्थते कथिने एकादसमासे उप्पन्नन्ति वुत्तं,तस्मा उप्पत्तिनियमे वुत्तदोसाभावसिद्धि. यञ्च तत्थ कालेपि आदिस्स दिन्नंएतं अकालचीवरं नामाति वुत्तं, तस्स द्वे अत्थविकप्पा. आदेसवसेन अकालचीवरन्तिलद्धसङ्ख्यम्पि काले उप्पन्नत्ता कालपरिहारं लभति, पगेवानादेसन्ति अयं पठमो विकप्पोउप्पत्तिनियमे वुत्तदोसाभावमेव उपत्थम्भेति. तथा आदेसवसेन अकालचीवरसङ्ख्यंगतं चीवरकाले उप्पन्नत्ता चीवरकालतो परं दसाहपरिहारं न लभति, पगेवानादेसन्तिअयं दुतियो धारणनियमे वुत्तदोसाभावमेव उपत्थम्भेति. यदि एवं ±desavasenaak±lac²varassa अकालचीवरता किमत्थिकाति चे? सङ्घुद्देसिकस्स तस्स अत्थतकथिनस्सपिभिक्खुसङ्घस्स साधारणभावत्थिकाति वेदितब्बा.अपिच पुग्गलस्स कथिनदिवसापि दिवसाव. एवं गणनुपगत्ता अकालचीवरसङ्खयापटिलाभानुभावेनउब्भतस्मिं कथिनेति वचनापेक्खस्स अनिस्सग्गियत्ता तदनुलोमत्ता कालचीवरस्सपीतिएवं सब्बथा चतुब्बिधं एत्थ वचनन्ति वेदितब्बं. अपिच अत्थि एकच्चेन कथिनुद्धारेनउब्भते कथिने उप्पन्नं एकच्चस्स भिक्खुनो कालचीवरं होति, एकच्चस्स अकालचीवरं,तं सीमातिक्कन्तस्स, नो उब्भारगतं. तं द्विन्नं वसेन उब्भते उप्पन्नं ठपेत्वा इतरेसंअञ्ञतरेन उब्भते उप्पन्नन्ति वेदितब्बं. तञ्हि यस्स उब्भतं, तस्स अकालचीवरं,इतरस्स कालचीवरं. तथा अत्थि एकच्चेन कथिनुद्धारेन उब्भते कथिने उप्पन्नंसब्बस्सपि अकालचीवरमेव होति. तं यथाठपितं वेदितब्बं. तथा अत्थि उब्भतस्मिंकथिने उप्पन्नं ठपेत्वा वस्सानस्स पच्छिमे मासे उप्पन्नं. तथा अत्थि उब्भतस्मिंकथिने उप्पन्नं अकालचीवरं, तं हेमन्ते, गिम्हे वा उप्पन्नन्ति वेदितब्बं.एवं पुग्गलकालभेदतो बहुविधत्ता उप्पन्नस्स उब्भतस्मिं कथिने उप्पन्नन्ति नवुत्तन्ति वेदितब्बं. अनेकंसिकत्ता इमम्पि अत्थविकप्पं दस्सेतुंउब्भतस्मिं कथिनेति भिक्खुनो कथिनं उब्भतं होतीति. एत्तावता सिद्धेपिअट्ठन्नं मातिकानं अञ्ञतरायाति-आदि वुत्तं. धारयामीति भिक्खुनीविभङ्गेआगतोति वत्तब्बो. एवन्ति वचनेन वचनभेदो तत्थ नत्थीति वुत्तं होति.