8. कुमारिभूतवग्गवण्णना

2. दुतियादिसिक्खापदवण्णना

1124. “अनुजानामि भिक्खवे, अट्ठारसवस्साय कुमारिभूताय…पे… सिक्खासम्मुतिंदातुन्”ति इध वुत्तं विय “अनुजानामि, भिक्खवे, दसवस्साय गिहिगताय…पे…सिक्खासम्मुतिं दातुन्”ति न वुत्तं, तस्मा “परिपुण्णद्वादसवस्साय एव गिहिगतायसिक्खासम्मुति दातब्बा”ति वुत्तं. गिहिगताय सिक्खासम्मुति दातब्बाति एकेतिकत्वा दसवस्सायपि वट्टति कस्मा? “अनापत्ति परिपुण्णद्वादसवस्सं परिपुण्णसञ्ञावुट्ठापेती’ति (पाचि. 1093-1095) च ‘अनापत्ति परिपुण्णद्वादसवस्सं गिहिगतं…पे…सिक्खितसिक्खं वुट्ठापेती’ति (पाचि. 1097-1101) च वुत्तत्ता”ति पोराणगण्ठिपदेवुत्तं. किं इमिना परिहारेन. “दसवस्साय गिहिगताय सिक्खासम्मुति दातब्बा”तिहि वुत्तं. “गिहिगतातिपि वत्तुं न वट्टती’ति सचे वदन्ति, कम्मं कुप्पती”तिलिखितं.
1146. अहमेव नून…पे… अलज्जिनी, या सङ्घोति एत्थ या अहमेव नून बालातिअत्थो. “यं सङ्घो”तिपि अत्थि, तत्थ यं यस्मा देति, तस्मा अहमेव नून बालातिअत्थो.
1159. पुरिससंसट्ठा कुमारकसंसट्ठा चण्डी सोकावासावकथं सिक्खमानाति वुच्चति,पदभाजने एव चायं सिक्खमाना “छसु धम्मेसु सिक्खितसिक्खा”ति कस्मा वुत्तन्ति?पुब्बे गहितसिक्खत्ता, पुब्बे परिपुण्णसिक्खत्ता च एवं वुच्चतीति वेदितब्बं.
1166-7. पहूतं खादनीयं भोजनीयं पस्सित्वाति एत्थ “सिक्खमानाय ञातकाकिर सम्पादयिंसु, तं पस्सित्वा थेरे भिक्खू उय्योजेसि. उय्योजेत्वा तेसं छन्दंगहेत्वा पुब्बे छन्ददायके गणं कत्वा सेसानं छन्दं छन्दमेव कत्वा कम्मंकारापेसी”ति पोराणगण्ठिपदे वुत्तं. छन्दं विस्सज्जेत्वाति एत्थ अनुगण्ठिपदेएवं वुत्तं “इदं कम्मं अज्ज न कत्तब्बं. ‘यथासुखन्’ति वत्वा विस्सज्जितंहोति, तस्मा यो कोचि मुखरो, बालो वा किञ्चापि ‘यथासुखन्’ति वदति, थेरायत्तत्तापन थेरस्स अनुमतिया सतिया विस्सज्जितो होति, असतिया न होति, तथापि पुनछन्दं गहेत्वाव कम्मं करोन्ति, अयं पयोगो. गहणे पयोजनं पन नत्थि. सङ्घत्थेरोचे विस्सज्जेति, छन्दं गहेत्वाव कातब्बं. छन्दं विस्सज्जेत्वा कायेन वुट्ठितायातिएत्थ इध सम्बाधो, ‘अमुकम्हि ठाने करिस्सामा’ति हत्थपासं विजहित्वापि गच्छन्तिचे, नत्थि दोसो. किञ्चापि नत्थि, ता पन हत्थपासं अविजहित्वाव गच्छन्ति, अयंपयोगो”ति. “रत्तिपारिवासिये उपोसथपवारणाव न वट्टति, अञ्ञकम्मं पन वट्टति.उपोसथपवारणापि अनुपोसथपवारणदिवसे न वट्टन्ति, इतरं सब्बकालं वट्टति. परिसपारिवासिये हत्थपासं अविजहित्वा चतूसु गतेसु चतुवग्गकरणीये अञ्ञस्मिं पञ्चसुदससु वीसतीसु गतेसु सेसेहि विसुं तहिं तहिं गन्त्वापि पुन सन्निपातट्ठानं आगन्त्वाकातुं वट्टति. अज्झासयपारिवासिये हत्थपासं अविजहित्वा यथानिसिन्नाव निसिन्नाचे, पुन कातुं वट्टति हत्थपासस्स अविजहितत्ता”ति पोराणगण्ठिपदे वुत्तं.तेसं पोराणानं मतेन छन्दपारिवासियमेवेकं न वट्टतीति आपन्नङ्गञ्च दस्सितं, इधापितं विसुं न दस्सितं असम्भवतोति एके. छन्ददायके परिसं पत्वा गते तस्स पुब्बछन्ददानंछन्दपारिवासियन्ति नो तक्कोति आचरियो.
तत्रिदं सन्निट्ठानं– परिसपारिवासिये अट्ठकथायं “अञ्ञत्र गच्छामाति छन्दं अविस्सज्जेत्वावउट्ठहन्ति…पे… कम्मं कातुं वट्टती”ति वुत्तवचने हत्थपासा विजहनं न पञ्ञायति.एत्थ पन कम्मप्पत्तानं हत्थपासस्स अविजहनमेव इच्छितब्बन्ति कत्वा पोराणगण्ठिपदेवुत्तं. किञ्चापि न पञ्ञायति, अप्पटिक्खित्तत्ता पन वट्टतीति चे? न, पटिक्खित्तत्ता.कथं? छन्दो नाम कम्मप्पत्तेसु भिक्खूसु एकसीमाय सन्निपतितेसु आगच्छति, नासन्निपतितेसु.इध हि “छन्दं अविस्सज्जेत्वा”ति च “छन्दस्स पन अविस्सट्ठत्ता”ति च वुत्तं.“अज्झासयं अविस्सज्जेत्वा”ति च “अज्झासयस्स अविस्सट्ठत्ता”ति च न वुत्तं, तस्माछन्दस्स अविस्सज्जनं कम्मप्पत्तानं हत्थपासाविजहनेनेव होति, न विजहनेति सिद्धं.
होति चेत्थ–
“यतो आगमनं यस्स, तदभावस्स निग्गहे;
तस्मा सन्निपतितेसु, भिक्खूसु तस्स भेदतो”ति.
रत्तिपारिवासियछन्दो विय रत्तिपारिवासियपारिसुद्धिपीति तदनुलोमेन वट्टति स्वातनायछन्दो वा पारिसुद्धि वा पवारणा वा, ताय कम्मं कातुं वट्टति. उपोसथपवारणापन अनुपोसथदिवसे न वट्टति, इतरं वट्टति. पन्नरसि-उपोसथं चातुद्दसियं कातुंवट्टति खेत्तत्ता. न चातुद्दसि-उपोसथं पन्नरसियं अखेत्तत्ता अनुपोसथदिवसत्ता पाटिपददिवसत्तातिएकच्चे आचरिया, तस्मा तेसं मतेन चातुद्दसि-उपोसथं ततियं, सत्तमं वापन्नरसियं कातुं न वट्टति. यं पनेत्थ वुत्तं अट्ठकथायं “सचे चातुद्दसिकंउपोसथं करिस्सामाति निसिन्ना, पन्नरसोति कातुं वट्टती”ति. ततो “पन्नरसियमेव‘चातुद्दसिकं उपोसथं करिस्सामा’ति निसिन्ना पुनदिवसे अत्तनो तं उपोसथं ‘पन्नरसो’तिकातुं वट्टतीति अत्थो”ति एवं परिहरन्ति, तं तेसं मतं “तथारूपपच्चये सतिअञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टती”ति (कङ्खा. अट्ठ. निदानवण्णना) इमिनामातिकाट्ठकथावचनेन न समेति. न हि तत्थ “अञ्ञस्मिम्पि पन्नरसे चातुद्दसिकंकातुं वट्टती”ति वुत्तं. एवं सन्तेपि “सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा”तिअनुञ्ञातदिवसे परियापन्नत्ता छन्नं चातुद्दसिकानं पच्छिमा पन्नरसी अनुपोसथदिवसोन होतीति सिद्धं होति. किञ्चापि सिद्धं, इमिना पन “आवासिकानं पन्नरसो,आगन्तुकानं चातुद्दसो, आगन्तुकेहि आवासिकानं समसमेहि वा अप्पतरेहि वा अनुवत्तितब्बन्”तिवचनमेत्थ निरत्थकं होतीति वेदितब्बं.

दुतियादिसिक्खापदवण्णना निट्ठिता.

कुमारिभूतवग्गवण्णना निट्ठिता.