7. गब्भिनिवग्गवण्णना
1. पठमादिसिक्खापदवण्णना
1067. “गब्भिनिन्”ति दस्सनादीहिपि गब्भसम्भवतो वुत्तं. पदभाजनेपिपवारितभावो न दिस्सति. 1074. धाति वाति एत्थ दारकं सामिकानं दत्वा आहटे वड्ढेति, तथा मातापीतिकेचि. 1080. “सिक्खमानन्”ति पाठं दीपवासिनो रोचेन्ति किरियाकिरियत्ता, जम्बुदीपवासिनो“सिक्खमाना”ति. तस्सत्थो सिक्खाधम्ममाननतो सिक्खमानाति. इध किरिया न होति,सञ्ञाव अधिप्पेता. न एतासु असिक्खिता उपसम्पादेतब्बा उपज्झायिनी-आदीनं आपत्तिभावा.“तस्सा उपसम्पदा होति एवा”ति वदन्ति. 1082. धम्मकम्मेति उपसम्पदकम्मं अधिप्पेतं. 1112. वुट्ठापितन्ति सामणेरिभूमितो याय थेरिया उपसम्पदापेक्खा वुट्ठपिता, साथेरी वुट्ठापिता नाम, तेनेव पुन विसेसनत्थं “पवत्तिनिन्”ति आह.
पठमादिसिक्खापदवण्णना निट्ठिता.
गब्भिनिवग्गवण्णना निट्ठिता.