9. छत्तुपाहनवग्गवण्णना
11. एकादसमादिसिक्खापदवण्णना
1214. उपचारं सन्धाय कथितन्ति “द्वादसहत्थं उपचारो”ति लिखितं. 1221. सुत्तन्ते ओकासं कारापेत्वा विनयं वा अभिधम्मं वा पुच्छतीतिएत्थ च तीणि पिटकानि अत्तनो अत्तनो नामेन वुत्तानीति कत्वा अभिधम्मो बुद्धेनभासितो एवाति दीपितं होति. 1224-5. थनो च उदरो च थनुदरा. “संकच्चिकाय पमाणं तिरियं दियड्ढहत्था”तिपोराणगण्ठिपदे वुत्तं. “अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तिया”तिबहूसु पोत्थकेसु, सङ्घादिसेसकण्डे विय “उपचारं अतिक्कमन्तिया”ति पाठोअप्पकेसु, सोव पाठो. अट्ठकथायं “परिक्खेपं अतिक्कमन्तियाति एकेन p±denaatikkante दुक्कटं, दुतियेन पाचित्तियं. उपचारेपि एसेव नयो”ति वचनम्पि“उपचारं अतिक्कमन्तिया”ति पाठोति दीपेतीति नो तक्कोति आचरियो.
एकादसमादिसिक्खापदवण्णना निट्ठिता.
छत्तुपाहनवग्गवण्णना निट्ठिता.