8. अट्ठमसिक्खापदवण्णना
824. पोराणा निब्बिट्ठराजभटोति पठन्ति. तस्सत्थो वारितभत्तवेतनो राजभटोति.तञ्ञेव भटपथन्ति तंयेव भत्तवेतनन्ति अत्थं वदन्ति. उम्मुकन्तिअलातं. 826. एत्थ छड्डितं किरिया. अनोलोकनं अकिरिया.
अट्ठमसिक्खापदवण्णना निट्ठिता.
9. नवमसिक्खापदवण्णना
832. सामिके अपलोकेत्वा छड्डेतीति कत्थचि पोत्थके नत्थि,कत्थचि अत्थि, अत्थिभावोव सेय्यो किरियाकिरियत्ता सिक्खापदस्स. इध खेत्तपालका,आरामादिगोपका च सामिका एव. सङ्घस्स खेत्ते, आरामे च तत्थ कचवरंन छड्डेतब्बन्ति कतिका चे नत्थि, भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, नभिक्खुनीनं. तासम्पि भिक्खुनिसङ्घसन्तके वुत्तनयेन वट्टति, न तत्थ भिक्खुस्स, एवंसन्तेपि सारुप्पवसेनेव कातब्बन्ति वुत्तं.
नवमसिक्खापदवण्णना निट्ठिता.