10. दसमसिक्खापदवण्णना
833. साधुकीळितगीतं वाति एत्थ पाचिण्णगीतम्पि सोतुं न वट्टति. गीतुपसञ्हितंपन धम्मं सोतुं वट्टतीति दीघनिकायट्ठकथायं वुत्तन्ति वुत्तं. पोराणगण्ठिपदेपन धम्मगीतम्पि न वट्टतीति वत्वा बुद्धस्स गायाम वादेमाति वुत्ते सम्पटिच्छितुंन वट्टति, दुक्कटं होतीति वुत्तं, पूजं करोम, जातकं वा वत्थुंवा देसेमाति वुत्ते साधूति सम्पटिच्छितुं वट्टतीति च वुत्तं. 836. एकपयोगो नाम एकदिवसावलोकनं. तेसंयेवाति येसं नच्चं पस्सति.भिक्खुनी सयम्पि नच्चितुं वा गायितुं वा वादितुं वा न लभतीति-आदि इधसिक्खापदे नत्थि. कस्मा? एळकलोमसमुट्ठानत्ता. यदि एवं कस्मा वुत्तन्ति चे?सुत्तानुलोममहापदेसतो. यदि नच्चादीनि पस्सितुं वा सोतुं वा न लभति, pagevaattan± कातुन्ति नयतो लब्भमानत्ता वुत्तं. इतरथा महापदेसा निरत्थका सियुं.एवमञ्ञत्थापि नयो नेतब्बो. समुट्ठानम्पि इध वुत्तमेव अग्गहेत्वा छसमुट्ठानवसेनगहेतब्बन्ति लिखितं. तं अञ्ञे नच्च, गाय, वादेहीति वत्तुं न लब्भतीति-आदिवचीकम्मंसन्धाय लिखितञ्चे, तं सुलिखितं एळकलोमसमुट्ठाने वाचाय अभावतो. सयम्पिनच्चितुन्ति-आदिकायकम्मञ्चे सन्धाय लिखितं, दुल्लिखितं. एळकलोमसमुट्ठानञ्हिएकन्ततो कायकम्मं होति, तस्मा उद्धटं अग्गहेत्वा आदिसद्देन सङ्गहितमेवैध गहेतब्बन्ति. एतं एळकलोमसमुट्ठानत्ताति एत्थ कारणवचने सुत्तानुलोममहापदेसतोतिएत्थ पन उद्धटं गहेतब्बं, एवं यथालाभवसेन तं लिखितन्ति वेदितब्बं. आहच्चभासितसिक्खापदवसेनएळकलोमसमुट्ठानन्ति वुत्तन्ति उपतिस्सत्थेरो एळकलोमसमुट्ठानञ्चे इदंसिक्खापदं, आणापको मुच्चेय्य, न च मुच्चतीति वुत्तं. तं कस्मातिवुत्ते सब्ब-अट्ठकथासु वुत्तन्ति अट्ठकथाचरियो आहाति धम्मसिरित्थेरो. 837. आरामे ठत्वाति न केवलं ठत्वा, ततो गन्त्वा पन सब्बिरियापथेहिपिलभति. आरामे ठिताति पन आरामपरियापन्नाति अत्थो, इतरथा निसिन्नापि नलभेय्याति लिखितं, तं सुलिखितमेव.
दसमसिक्खापदवण्णना निट्ठिता.
लसुणवग्गवण्णना निट्ठिता.