5. पञ्चमसिक्खापदवण्णना
812. पञ्चमे उदकसुद्धिपच्चये सतिपि फस्ससादियने यथावुत्तपरिच्छेदे अनापत्ति.तत्थ द्विन्नं पब्बानन्ति “द्विन्नं अङ्गुलानं सहपवेसने एकेक-अङ्गुलस्स एकेकंपब्बं कत्वा द्वे पब्बा, एकङ्गुलप्पवेसने द्विन्नं पब्बानं उपरि न वट्टतीतिवेदितब्बं. महापच्चरियम्पि अयमेव नयो दस्सितो”ति लिखितं.
पञ्चमसिक्खापदवण्णना निट्ठिता.
815. छट्ठसिक्खापदं उत्तानत्थमेव.
7. सत्तमसिक्खापदवण्णना
820-822. “नगरं अतिहरन्ती”ति पाठो. “नगरद्वारे अतिहरन्ती”ति कत्थचि, तत्थद्वारेनाति अत्थो. अयमेव वा पाठो. तं पुब्बापरविरुद्धन्ति “पुनपि वुत्तन्”तिवुत्तं वादं सन्धाय, न ततो पुब्बे तत्थ वुत्तं वादं. एत्थ “मातरम्पि विञ्ञापेत्वातिवचनेन विरुज्झती”ति लिखितं, तं दुल्लिखितं, न हि तेन विरोधं सन्धाय इदंवुत्तन्ति. करणे चे पाचित्तियं, कारापनेपि पाचित्तियेनेव भवितब्बं. अथकारापने दुक्कटं, करणेपि दुक्कटेनेव भवितब्बं. न हि करणे वा कारापनेवा विसेसो अत्थि आपज्जने सतीति अधिप्पायो. 823. सम्पटिच्छितुं वट्टतीति अप्पटिक्खिपित्वा “साधू”ति वत्तुं वट्टतीति अधिप्पायो.न हि पटिग्गहेतुं वट्टति. अनामासत्ता “आमकधञ्ञं पन ञातकपवारितट्ठानेपिन वट्टती”ति वुत्तं. अनुगण्ठिपदे पन “कप्पियेन लद्धं धञ्ञं भज्जित्वा भुञ्जन्तियादुक्कटं. अपरण्णेपि एसेव नयो”ति च “अनापत्ति आबाधपच्चयाति वचनतो सत्तधञ्ञानिपि अनामासानीति सिद्धं, तेनेव हेट्ठा अट्ठकथायं दुक्कटवत्थुम्हि सत्तधञ्ञानिपि गहितानि अनामासानी”ति च वुत्तानि. आमासानि कप्पियवत्थूनि चयदि भवेय्युं, यथा ञातकपवारिते सन्धाय “अपरण्णं विञ्ञापेती”ति अविसेसेनवुत्तं, एवं “अनापत्ति ञातकानं पवारितानं अञ्ञस्स अत्थाय विञ्ञापेति, उम्मत्तिकायआदिकम्मिकाया”ति वत्तब्बं. यस्मा दुक्कटवत्थुत्ता च अनामासत्ता च मातरम्पिसत्तविधं धञ्ञं विञ्ञापेतुं न वट्टति तस्मा तदत्थदीपनत्थं सत्तविधं धञ्ञं सन्धाय“अनापत्ति आबाधपच्चया”ति वुत्तं, यथा भिक्खुनिया आबाधपच्चया वट्टति, तथाभिक्खुस्सापीति च. यथा वा पन भिक्खुनिया भज्जनादीनि कारापेतुं नवट्टति, एवं भिक्खुस्सापि. वुत्तम्पि चेतं अन्धकट्ठकथायं “अञ्ञतरो बालभिक्खुकप्पियं अजानन्तो एतदवोच ‘आमकधञ्ञं सम्पटिच्छितुं भिक्खूनं न वट्टति.एतं धञ्ञं भज्जित्वा कोट्टेत्वा पचित्वा यागुखज्जकं भत्तञ्च देथा’ति, आणापकस्सेवभिक्खुस्स आपत्ति, सब्बेसं अनापत्ती”ति. तस्मा “सङ्घवारिकानं धञ्ञं कोट्टेथा”तिआरामिकानं वत्तुञ्च न वट्टति. “दिवसं परिब्बयं गण्हथ, तण्डुले सम्पादेथ,त्वं एत्तके गण्ह, त्वं एत्तके”ति एवमादीनि पन वत्तुं वट्टतीति च. यं पन “अविञ्ञत्तियालब्भमानं पन नवकम्मत्थाय सम्पटिच्छितुं वट्टती”ति वुत्तं, तम्पि हेट्ठा “इमंतळाकं खेत्तं वत्थुं विहारस्स देमा’ति वुत्ते ‘सम्पटिच्छितुं वट्टती”तिवुत्तं नयं सन्धाय वुत्तत्ता सुवुत्तमेव. “नवकम्मत्थाय धञ्ञं देमा”ति वुत्ते“साधू”ति वत्तब्बं. यं पन हेट्ठा “तत्थ निस्सग्गियवत्थुं अत्तनो वा सङ्घगणपुग्गलचेतियानंवा अत्थाय सम्पटिच्छितुं न वट्टति…पे… दुक्कटवत्थुं सब्बेसम्पि अत्थाय सम्पटिच्छतोदुक्कटमेवा”ति वुत्तं, तम्पि सुवुत्तमेव. कस्मा? “चेतियस्स अत्थाय धञ्ञंदातुकामोम्हि, तुम्हे भन्ते तदत्थाय सम्पटिच्छथा”ति वुत्ते पटिग्गहेतुं अकप्पियत्ता.“इदं पन तादिसं न होती”ति च वुत्तं. सब्बोपायं उपतिस्सत्थेरवादो किर.धम्मसिरित्थेरो पनेवमाह “पुब्बेपि नवकम्मत्थाय पटिग्गहो न वारितो, सङ्घस्सत्थायपटिग्गहितम्पि पटिग्गाहकस्सेव अकप्पियन्”ति.
सत्तमसिक्खापदवण्णना निट्ठिता.