3. उज्झापनकसिक्खापदवण्णना
103. “छन्दाया”ति अक्खरक्खरायाति-आदि विय लिङ्गविपल्लासेन वुत्तं, छन्दत्थन्तिवा अत्थो. येसं सेनासनानि पञ्ञपेति, तेसं अत्तनि छन्दत्थन्ति अधिप्पायो. 106. अनुपसम्पन्नन्ति-आदीसु करणत्थो गहेतब्बो. अञ्ञं अनुपसम्पन्नन्ति aññenaanupasampannena. तस्स वाति अनुपसम्पन्नस्स. “सम्मुतिकाले पञ्चङ्गविरहादयो असम्मतानामा”ति, “उपसम्पन्नेन लद्धसम्मुति सिक्खापच्चक्खानेन विनस्सती”ति च वुत्तं.सङ्घेनाति सब्बेन सङ्घेन कम्मवाचाय अस्सावेत्वा “तवेसो भारो”ति केवलंआरोपितभारो. केवल-सद्दो हेत्थ कम्मवाचाय अस्सावितभावमत्तमेव दीपेति.सयमेवाति इतरेसं भिक्खूनं अनुमतिया. अभूतेन खीयनकस्स आदिकम्मिकस्स कथंअनापत्तीति चे? इमिना सिक्खापदेन. मुसावादे आपत्तियेव द्वे पाचित्तियो वुत्ताविय दिस्सन्ति पुब्बपयोगे रुक्खादिछिन्दनादीसु विय, विचारेतब्बं.
उज्झापनकसिक्खापदवण्णना निट्ठिता.