4. पठमसेनासनसिक्खापदवण्णना

110. “एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती”ति वचनतो, परिवारे“एका पञ्ञत्ति, एका अनुपञ्ञत्ती”ति (परि. 226) वचनतो च इध अत्थि अनुपञ्ञत्तीतिसिद्धं. किञ्चापि सिद्धं, “एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा”ति-आदिना पन पञ्ञत्तिट्ठानं न पञ्ञायति, केवलं “अनुजानामि, भिक्खवे, अट्ठमासे…पे…निक्खिपितुन्”ति एत्तकमेव वुत्तं, तं कस्माति चे? पठमपञ्ञत्तियंवुत्तनयेनेव वत्तब्बतो अविसेसत्ता न वुत्तं. यदि एवं का एत्थ अनुपञ्ञत्तीति?अज्झोकासेति. अयमनुपञ्ञत्ति पञ्ञत्तियम्पि अत्थीति चे? अत्थि, तं पन ओकासमत्तदीपनं,दुतियं चातुवस्सिकमाससङ्खातकालदीपनं. यस्मा उभयम्पि एकं कालोकासं एकतोकत्वा “अज्झोकासे”ति वुत्तन्ति दीपेन्तो भगवा “अनुजानामि, भिक्खवे…पे…निक्खिपितुन्”ति आहाति वेदितब्बं. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. पठमसेनासनसिक्खापदवण्णना)वुत्तं “यत्थ च यदा च सन्थरितुं न वट्टति, तं सब्बमिध अज्झोकाससङ्ख्यमेव गतन्तिवेदितब्बन्”ति. हेमन्तकालस्स अनापत्तिसमयत्ता इदं सिक्खापदं निदानानपेक्खन्तिसिद्धं, तथा हि अज्झोकासपदसामत्थियेन अयं विसेसो– वस्सानकाले ओवस्सकट्ठानेअज्झोकासे, मण्डपादिम्हि च न वट्टति. हेमन्तकाले पकति-अज्झोकासे न वट्टति,सब्बमिध ओवस्सकेपि मण्डपादिम्हि वट्टति, तञ्च खो यत्थ हिमवस्सेन सेनासनं नतेमेति, गिम्हकाले पकति-अज्झोकासेपि वट्टति, तञ्च खो अकालमेघादस्सनेयेवातिअयं विसेसो “अट्ठ मासे”ति च “अवस्सिकसङ्केते”ति च एतेसं द्विन्नं पदानं सामत्थियतोपिसिद्धो.
किञ्च भिय्यो– अट्ठकथायं सन्दस्सितविसेसोव. चम्मादिना ओनद्धको वा नववायिमोवा न सीघं विनस्सति. कायानुगतिकत्ताति काये यत्थ, तत्थ गतत्ता. सङ्घिकमञ्चादिम्हिकायं फुसापेत्वा विहरितुं न वट्टतीति धम्मसिरित्थेरो. “सङ्घिकं पन ‘अज्झोकासपरिभोगेनपरिभुञ्जथ, भन्ते, यथासुखन्’ति दायका देन्ति सेनासनं, एवरूपे अनापत्ती”तिअन्धकट्ठकथायं वचनतो, इध च पटिक्खेपाभावतो वट्टति. “अञ्ञञ्च एवरूपन्ति अपरे”तिवुत्तं. “पादट्ठानाभिमुखाति निसीदन्तस्स पादपतनट्ठानाभिमुखा”ति लिखितं.सम्मज्जन्तस्स पादट्ठानाभिमुखन्ति आचरियस्स तक्को.
111. “पादुद्धारेनाति बहि-उपचारे ठितत्ता”ति लिखितं. गच्छन्ति, दुक्कटंधम्मकथिकस्स विय. कस्मा न पाचित्तियं? पच्छा आगतेहि वुड्ढतरेहि उट्ठापेत्वागहेतब्बतो. धम्मकथिकस्स पन अनुट्ठपेतब्बत्ता. “अनाणत्तिया पञ्ञत्तियम्पि तस्सभारो”ति वुत्तं.
112. परिहरणेयेवाति एत्थ गहेत्वा विचारणेति धम्मसिरित्थेरो.अत्तनो सन्तककरणेति उपतिस्सत्थेरो. बीजनीपत्तकं चतुरस्सबीजनी.
113. “यो भिक्खु वा सामणेरो वा…पे… लज्जी होती’ति वुत्तत्ता अलज्जिंआपुच्छित्वा गन्तुं न वट्टती”ति वदन्ति. पाठे “केनचि पलिबुद्धं होती”तिच अट्ठकथायं “पलिबुद्धन्”ति च सेनासनंयेव सन्धाय वुत्तं, तस्मा तथापि अत्थीतिगहेतब्बं. “अनापुच्छं वा”ति पाठो.

पठमसेनासनसिक्खापदवण्णना निट्ठिता.