2. अञ्ञवादकसिक्खापदवण्णना
98-9. अञ्ञं वदतीति अञ्ञवादकं, “वचनं करेय्या”ति लिखितं. “तुण्हीभूतस्सेतंनामन्”ति पाठो. उग्घातेतुकामोति समोहनितुकामो, अन्तरायं कत्तुकामोतिपोराणा. 100. “सुदिट्ठो भन्ते, न पनेसो कहापणोति-आदीसु अनारोपिते दुक्कटेन मुसावादपाचित्तियं,अरोपिते पाचित्तियद्वयं होती”ति वदन्ति, वीमंसितब्बं. 102. अधम्मेन वा वग्गेन वा न कम्मारहस्स वाति एत्थ “मयि वुत्ते मंवा अञ्ञं वा सङ्घो अधम्मेन वा कम्मं, वग्गेन वा कम्मं करिस्सति, न अम्मारहस्स वा मे, अञ्ञस्स वा कम्मं करिस्सती”ति न कथेतीति योजेतब्बं.
अञ्ञवादकसिक्खापदवण्णना निट्ठिता.