2. भूतगामवग्गो

1. भूतगामसिक्खापदवण्णना

89. फरसुं निग्गहेतुं असक्कोन्तोति दस्सितभावं जानापेति. कस्माअयं फरसुं उग्गिरीति चे? मनुस्सानन्ति-आदि तस्स परिहारो. “आकोटेसिछिन्दीति च वचनतो रुक्खदेवतानं हत्थानि छिज्जन्ति, न चातुमहाराजिकादीनं viyaacchejj±n²”ति वदन्ति.
90-92. भवन्ति अहुवुञ्चाति द्विकालिको भूतसद्दो. यदि बीजतो निब्बत्तेन बीजंदस्सितं, तदेव सन्तकं यदिदं. सोव कुक्कुटो मंसिमक्खितोति अयमेव हि परिहारो.अट्ठकथासुपि हि “बीजे बीजसञ्ञी”ति लिखितं. यं बीजं भूतगामो नाम होति,तस्मिं बीजे भूतगामबीजेति योजेत्वा. अमूलकत्ता किर सम्पुण्णभूतगामो नहोति, “समूलपत्तो एव हि भूतगामो नामा”ति कारणं वदन्ति. “अभूतगाममूलत्तातिभूतगामतो अनुप्पन्नत्ता अभूतगाममूलं, भूतगामस्स अमूलकत्ता वा. न हि ततोअञ्ञो भूतगामो उप्पज्जती”ति द्विधापि लिखितं. पियङ्गु असनरुक्खो वड्ढनत्तचो खज्जफलो,“पीतसालो”तिपि वुच्चति. अमूलकभूतगामे सङ्गहं गच्छतीति नाळिकेरस्सेवायं.घटपिट्ठिजातत्ता, बीजगामानुलोमत्ता च दुक्कटवत्थु. न वासेतब्बं “दुरूपचिण्णत्ता”तिलिखितं, “येसं रुक्खानं साखा रुहतीति वचनतो येसं न रुहति, तेसंसाखाय कप्पियकरणकिच्चं नत्थीति सिद्धन्”ति वुत्तं. मुद्दतिणन्ति तस्सनामं. “मुञ्जतिणन्ति पाठो”ति लिखितं.
समणकप्पेहीति समणवोहारेहि, तस्मा वत्तब्बं भिक्खुना “कप्पियं करोही”ति.तस्स आणत्तिया करोन्तेनापि सामणेरादिना “कप्पियन्”ति वत्वाव अग्गिपरिजितंकातब्बन्ति सिद्धं. अग्गिपरिजितादीनि विय कप्पियत्ता अबीजनिब्बट्टबीजानिपि “पञ्चहिसमणकप्पेही”ति (चूळव. 250) एत्थ पविट्ठानि, यथालाभतो वा समणकप्पवचनं गहेतब्बं.“कप्पियन्’ति वत्तुकामो ‘कप्पन्’ति चे वदति, ‘वट्टती’ति वदन्ती”ति वुत्तं.“कप्पियन्’ति वचनं सकसकभासायपि वट्टती”ति वदन्ति. “कप्पियन्ति वत्वा”तिवुत्तत्ता भिक्खुना ‘कप्पियं’इच्चेव वत्तब्बं, “इतरेन पन याय कायचि भासाया”तिवदन्ति, वीमंसितब्बं. “उच्छुं कप्पियं करिस्सामीति दारुं विज्झती”ति वचनतोकप्पियं कातब्बं सन्धाय विरद्धेति वुत्तं होति, आचरिया पन “कप्पियं कारेतब्बंसन्धाय कप्पियन्ति सित्थादिं कारेति, वट्टती”ति वदन्ति, तस्स कारणं वदन्ताकातुं वट्टनभावेनेव विरज्झित्वा कतेपि कप्पियं जातं. यदि न वट्टेय्य, सित्थादिम्हिकते न वट्टेय्याति, उपपरिक्खितब्बं. उट्ठितसेवालघटं आतपे निक्खिपितुं वट्टति,विकोपेतुकामताय सति दुक्कटं युत्तं विय. “पुप्फरज्जुभाजनगतिका, तस्मान वट्टति. नाळे वा बद्धपुप्फकलापे नाळस्मिं कतेपि वट्टति तस्मिं pupphassaatthit±y±”ति वदन्ति. पोराणगण्ठिपदे “बीजगामेन भूतगामो दस्सितो अनवसेसपरियादानत्थन्”तिवुत्तं.

भूतगामसिक्खापदवण्णना निट्ठिता.