10. पथवीखणनसिक्खापदवण्णना
86. कटसक्खरा सेतमत्तिका विय मुदुका सक्खरजाति. अकतपब्भारेतिअवलञ्जितब्बट्ठानदस्सनत्थं वुत्तन्ति लिखितं. अनोवस्सकट्ठानदस्सनत्थन्ति vattabba½.मूसिकुक्कुरन्ति मूसिकाहि उद्धटपंसु. सुद्धचित्ताति किञ्चापि एवंपवट्टिते पथवी भिज्जिस्सतीति जानन्ति, नो पन चे पथवीभेदत्थिका, सुद्धचित्ता नामहोन्ति. पंसु-आदयो द्वे कोट्ठासा आपत्तिकरा. केचि सब्बच्छन्नादीसु उपड्ढे दुक्कटस्सवुत्तत्ता सचे दुक्कटं, युत्तन्ति वदन्ति. तत्थ युत्तं तादिसस्स वत्थुनो सम्भवा,इध पन जातपथवी च अजातपथवी चाति द्वेयेव वत्थूनि, तस्मा द्विन्नं एकेन भवितब्बन्तिन युत्तं. एत्थापि दुक्कटवचनं अत्थीति चे? तं पन सञ्ञावसेन, न वत्थुवसेनातिन युत्तमेव. 87. अग्गिं कातुं वट्टतीति एत्थ एत्तावता उसुमं गण्हाति, तस्मा वट्टतीतिकेचि. एवं सति पथविया अग्गिम्हि कते दूरतोपि भूमि उण्हा होति, तत्तकंकोपेतब्बं सिया, न च कप्पति, तस्मा यस्मिं ठाने पतति, तं सो अग्गि डहति,तस्मा वट्टतीति एके. अडहितेपि अदड्ढाय पथविया अग्गिंठपेतुं न वट्टतीति वुत्तत्ता अत्तना पातनायेव दोसो पतिते उपदाहेति वेदितब्बं.
पथवीखणनसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन मुसावादवग्गो पठमो.