“सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जिपक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि,सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि,सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घंअन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, सङ्घो इत्थन्नामंभिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सोसङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासंयाचि, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानंपुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानंआपत्तीनं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनंछारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामंभिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स.यस्स नक्खमति, सो भासेय्य.
“दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
“अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति–

एवं कम्मवाचा कातब्बा.

सचे मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा अनिक्खित्तवत्तोअन्तरापत्तिं आपज्जित्वा पटिच्छादेति, वुत्तनयेनेव पुरिमापत्तिया अन्तरापत्तियाच दिवसपरिच्छेदं सल्लक्खेत्वा तदनुरूपाय कम्मवाचाय मूलाय पटिकस्सित्वा परिवासंदत्वा परिवुत्थपरिवासस्स मानत्तं दत्वा चिण्णमानत्तो अब्भेतब्बो. सचे पन पटिच्छन्नायआपत्तिया परिवसन्तो अन्तरापत्तिं आपज्जित्वा न पटिच्छादेति, तस्स मूलायपटिकस्सनायेवकातब्बा, पुन परिवासदानकिच्चं नत्थि. मूलायपटिकस्सनेन पन परिवुत्थदिवसानंमक्खितत्ता पुन आदितो पट्ठाय परिवसितब्बं. परिवुत्थपरिवासस्स च मूलापत्तियाअन्तरापत्तिं समोधानेत्वा मानत्तं दातब्बं, चिण्णमानत्तो च अब्भेतब्बो. कथं?मूलायपटिकस्सनं करोन्तेन ताव सचे मूलापत्ति पक्खपटिच्छन्ना होति,
“अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानंआपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनंपक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियोआपज्जिं अप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं अन्तरासम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलायपटिकस्सनं याचामी”ति–

तिक्खत्तुं याचापेत्वा–

“सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जिपक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि,सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि,सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरासम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचति, यदि सङ्घस्स पत्तकल्लं,सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सेय्य,एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियोआपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासंयाचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासंअदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घंअन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचति, सङ्घो इत्थन्नामंभिक्खुं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सति, यस्सायस्मतोखमति इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सना,सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
“दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
“पटिकस्सितो सङ्घेन इत्थन्नामो भिक्खु, अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलाय पटिकस्सना खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति–

एवं कम्मवाचा कातब्बा.

एवं मूलाय पटिकस्सितेन पुन आदितो पट्ठाय परिवसितब्बं. परिवसन्तेन च–
“अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानंआपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनंपक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियोआपज्जिं पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलाय पटिकस्सि, सोहं परिवसामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू”ति–

आरोचेतब्बं.
परिवुत्थपरिवासस्स मानत्तं देन्तेन–

“अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानंआपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनंपक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियोआपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलाय पटिकस्सि, सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनंपटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचामी”ति–

तिक्खत्तुं याचापेत्वा–

“सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जिपक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि,सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि,सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरासम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानंआपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानंआपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचति, यदि सङ्घस्सपत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्चछारत्तं मानत्तं ददेय्य, एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि,सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि,सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घंअन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरासम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घंतासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचति,सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्चछारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानंआपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तस्स दानं, सो तुण्हस्स.यस्स नक्खमति, सो भासेय्य.
“दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
“दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं paµicchann±nañcaappaµicchann±nañca छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति–

एवं कम्मवाचा कातब्बा.

कम्मवाचापरियोसाने मानत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन–
“अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानंआपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनंपक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियोआपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलाय पटिकस्सि, सोहं परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं paµicchann±nañcaappaµicchann±nañca छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं सम्बहुलानं आपत्तीनंपटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सोहं मानत्तंचरामि, वेदियामहं भन्ते, वेदियतीति मं सङ्घो धारेतू”ति–

एवं आरोचेतब्बं.

चिण्णमानत्तं अब्भेन्तेन च–
“अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानंआपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनंपक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियोआपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानंमूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अपटिच्छन्नानं मूलायपटिकस्सि, सोहं परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं paµicchann±nañcaappaµicchann±nañca छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं सम्बहुलानं आपत्तीनंपटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सोहं भन्ते चिण्णमानत्तोसङ्घं अब्भानं याचामी”ति–

तिक्खत्तुं याचापेत्वा–

“सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जिपक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि,सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि,सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरासम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानंआपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानंआपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्सभिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तंअदासि सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं,सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जिपक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि,सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि,सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरासम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानंआपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानंआपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्सभिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तंअदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति,यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सोभासेय्य.