अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि थेरवादो अत्तनोमति नाम. तंपन अत्तनोमतिं गहेत्वा कथेन्तेन न दळ्हग्गाहं गहेत्वा वोहरितब्बं, कारणं सल्लक्खेत्वाअत्थेन पाळिं, पाळिया च अत्थं संसन्दित्वा कथेतब्बं, अत्तनोमति आचरियवादे ओतारेतब्बा.सचे तत्थ ओतरति चेव समेति च, गहेतब्बा. सचे नेव ओतरति न समेति, न गहेतब्बा.अयञ्हि अत्तनोमति नाम सब्बदुब्बला, अत्तनोमतितो आचरियवादो बलवतरो.
आचरियवादोपि सुत्तानुलोमे ओतारेतब्बो. तत्थ ओतरन्तो समेन्तो एव गहेतब्बो,इतरो न गहेतब्बो. आचरियवादतो हि सुत्तानुलोमं बलवतरं.
सुत्तानुलोमम्पि सुत्ते ओतारेतब्बं. तत्थ ओतरन्तं समेन्तमेव गहेतब्बं, इतरं नगहेतब्बं. सुत्तानुलोमतो हि सुत्तमेव बलवतरं. सुत्तञ्हि अप्पटिवत्तियं कारकसङ्घसदिसंबुद्धानं ठितकालसदिसं. तस्मा यदा द्वे भिक्खू साकच्छन्ति, सकवादी सुत्तंगहेत्वा कथेति, परवादी सुत्तानुलोमं. तेहि अञ्ञमञ्ञं खेपं वा गरहं वाअकत्वा सुत्तानुलोमं सुत्ते ओतारेतब्बं. सचे ओतरति समेति, गहेतब्बं, नो चे,न गहेतब्बं, सुत्तस्मिंयेव ठातब्बं. अथायं सुत्तं गहेत्वा कथेति, परो आचरियवादं.तेहिपि अञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा आचरियवादो सुत्ते ओतारेतब्बो.सचे ओतरति समेति, गहेतब्बो. अनोतरन्तो असमेन्तो च गारय्हाचरियवादो न गहेतब्बो,सुत्तस्मिंयेव ठातब्बं. अथायं सुत्तं गहेत्वा कथेति, परो अत्तनोमतिं. तेहिपिअञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा अत्तनोमति सुत्ते ओतारेतब्बा. सचे ओतरतिसमेति, गहेतब्बा, नो चे, न गहेतब्बा, सुत्तस्मिंयेव ठातब्बं.
अथायं सुत्तानुलोमं गहेत्वा कथेति, परो सुत्तं, सुत्तानुलोमे ओतारेतब्बं.सचे ओतरति समेति, तिस्सो सङ्गीतियो आरुळ्हं पाळि-आगतं पञ्ञायति, गहेतब्बं,नो चे तथा पञ्ञायति, न ओतरति न समेति, बाहिरकसुत्तं वा होति सिलोको वाअञ्ञं वा गारय्हसुत्तं गुळ्हवेस्सन्तरगुळ्हविनयवेदल्लादीनं अञ्ञतरतो आभतं, न गहेतब्बं,सुत्तानुलोमस्मिंयेव ठातब्बं. अथायं सुत्तानुलोमं गहेत्वा कथेति, परो आचरियवादं.आचरियवादो सुत्तानुलोमे ओतारेतब्बो. सचे ओतरति समेति, गहेतब्बो. नोचे, न गहेतब्बो, सुत्तानुलोमेयेव ठातब्बं. अथायं सुत्तानुलोमं गहेत्वा कथेति,परो अत्तनोमतिं. अत्तनोमति सुत्तानुलोमे ओतारेतब्बा. सचे ओतरति समेति,गहेतब्बा. नो चे, न गहेतब्बा, सुत्तानुलोमेयेव ठातब्बं.
अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तं. सुत्तं आचरियवादे ओतारेतब्बं.सचे ओतरति समेति, गहेतब्बं. इतरं गारय्हसुत्तं न गहेतब्बं, आचरियवादेयेवठातब्बं. अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तानुलोमं. सुत्तानुलोमंआचरियवादे ओतारेतब्बं. ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बं, आचरियवादेयेवठातब्बं. अथायं आचरियवादं गहेत्वा कथेति, परो अत्तनोमतिं. अत्तनोमति आचरियवादेओतारेतब्बा. सचे ओतरति समेति, गहेतब्बा. नो चे, न गहेतब्बा, आचरियवादेयेवठातब्बं.
अथ पनायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तं. सुत्तं अत्तनोमतियं ओतारेतब्बं.सचे ओतरति समेति, गहेतब्बं. इतरं गारय्हसुत्तं न गहेतब्बं, अत्तनोमतियमेवठातब्बं. अथायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तानुलोमं. सुत्तानुलोमंअत्तनोमतियं ओतारेतब्बं. ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बं, अत्तनोमतियमेवठातब्बं. अथायं अत्तनोमतिं गहेत्वा कथेति, परो आचरियवादं. आचरियवादोअत्तनोमतियं ओतारेतब्बो. सचे ओतरति समेति, गहेतब्बो. इतरो गारय्हाचरियवादोन गहेतब्बो, अत्तनोमतियमेव ठातब्बं, अत्तनो गहणमेव बलियं कातब्बं.सब्बट्ठानेसु च खेपो वा गरहा वा न कातब्बाति.
अथ पनायं कप्पियन्ति गहेत्वा कथेति, परो अकप्पियन्ति, सुत्ते च सुत्तानुलोमेच ओतारेतब्बं. सचे कप्पियं होति, कप्पिये ठातब्बं. सचे अकप्पियं, अकप्पियेठातब्बं. अथायं तस्स कप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति,परो कारणं न विन्दति, कप्पियेव ठातब्बं. अथ परो तस्स अकप्पियभावसाधकंसुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति, अनेन अत्तनो गहणन्ति कत्वा दळ्हंआदाय न ठातब्बं, “साधू”ति सम्पटिच्छित्वा अकप्पिये एव ठातब्बं. अथ द्विन्नम्पिकारणच्छाया दिस्सति, पटिक्खित्तभावोयेव साधु, अकप्पिये ठातब्बं. विनयञ्हि पत्वाकप्पियाकप्पियविचारणं आगम्म रुन्धितब्बं, गाळ्हं कत्तब्बं, सोतं पच्छिन्दितब्बं,गरुकभावेयेव ठातब्बं.
अथ पनायं अकप्पियन्ति गहेत्वा कथेति, परो कप्पियन्ति, सुत्ते च सुत्तानुलोमेच ओतारेतब्बं. सचे कप्पियं होति, कप्पिये ठातब्बं. सचे अकप्पियं, अकप्पियेठातब्बं. अथायं बहूहि सुत्तविनिच्छयकारणेहि अकप्पियभावं दस्सेति, परो कारणंन विन्दति, अकप्पिये ठातब्बं. अथ परो बहूहि सुत्तविनिच्छयकारणेहि कप्पियभावंदस्सेति, अयं कारणं न विन्दति, कप्पिये ठातब्बं. अथ द्विन्नम्पि कारणच्छायादिस्सति, अत्तनो गहणं न विस्सज्जेतब्बं. यथा चायं कप्पियाकप्पिये अकप्पियकप्पियेच विनिच्छयो वुत्तो, एवं अनापत्ति-आपत्तिवादे आपत्तानापत्तिवादे च, लहुकगरुकापत्तिवादेगरुकलहुकापत्तिवादे चापि विनिच्छयो वेदितब्बो. नाममत्तेयेव हि एत्थ नानं,योजनानये नानं नत्थि, तस्मा न वित्थारितं.
एवं कप्पियाकप्पियादिविनिच्छये उप्पन्ने यो सुत्तसुत्तानुलोम-आचरियवाद-अत्तनोमतीसुअतिरेककारणं लभति, तस्स वादे ठातब्बं, सब्बसो पन कारणविनिच्छयं अलभन्तेनसुत्तं न जहितब्बं, सुत्तस्मिंयेव ठातब्बन्ति. एवं सकलविनयविनिच्छये कोसल्लंपत्थयन्तेन अयं चतुब्बिधो विनयो जानितब्बो.
इमञ्च पन चतुब्बिधं विनयं ञत्वापि विनयधरेन पुग्गलेन तिलक्खणसमन्नागतेन bhavitabba½.तीणि हि विनयधरस्स लक्खणानि इच्छितब्बानि. कतमानि तीणि?सुत्तञ्चस्स स्वागतं होति सुप्पवत्ति सुविनिच्छितं सुत्ततो अनुब्यञ्जनसोति इदमेकंलक्खणं. विनये खो पन ठितो होति असंहीरोति इदं दुतियं. आचरियपरम्पराखो पनस्स सुग्गहिता होति सुमनसिकता सूपधारिताति इदं ततियं.
तत्थ सुत्तं नाम सकलं विनयपिटकं. तदस्स स्वागतं होतीति सुट्ठु आगतं.सुप्पवत्तीति सुट्ठु पवत्तं पगुणं वाचुग्गतं. सुविनिच्छितं सुत्तसो अनुब्यञ्जनसोतिपाळितो च परिपुच्छतो च अट्ठकथातो च सुविनिच्छितं होति कङ्खाछेदनं कत्वा उग्गहितं.विनये खो पन ठितो होतीति विनये लज्जिभावेन पतिट्ठितो होति. अलज्जी हिबहुस्सुतोपि समानो लाभगरुकताय तन्तिं विसंवादेत्वा उद्धम्मं उब्बिनयं सत्थुसासनंदीपेत्वा सासने महन्तं उपद्दवं करोति, सङ्घभेदम्पि सङ्घराजिम्पि उप्पादेति. लज्जीपन कुक्कुच्चको सिक्खाकामो जीवितहेतुपि तन्तिं अविसंवादेत्वा धम्ममेव विनयमेवदीपेति, सत्थुसासनं गरुकं कत्वा ठपेति. तथा हि पुब्बे महाथेरा तिक्खत्तुंवाचं निच्छारेसुं “अनागते लज्जी रक्खिस्सति, लज्जी रक्खिस्सति, लज्जी रक्खिस्सती”ति(पारा. अट्ठ. 1.45). एवं यो लज्जी, सो विनयं अविजहन्तो अवोक्कमन्तो लज्जिभावेनेवविनये ठितो होति सुप्पतिट्ठितोति.
असंहीरोति संहीरो नाम यो पाळियं वा अट्ठकथायं वा हेट्ठतो वा उपरितोवा पदपटिपाटिया वा पुच्छियमानो वित्थुनति विप्फन्दति सन्तिट्ठितुं न सक्कोति,यं यं परेन वुच्चति, तं तं अनुजानाति, सकवादं छड्डेत्वा परवादं गण्हाति.यो पन पाळियं वा अट्ठकथायं वा हेट्ठुपरियेन वा पदपटिपाटिया वा पुच्छियमानोन वित्थुनति न विप्फन्दति, एकेकलोमं सण्डासेन गण्हन्तो विय “एवं मयं वदाम,एवं नो आचरिया वदन्ती”ति विस्सज्जेति, यम्हि पाळि च पाळिविनिच्छयो च सुवण्णभाजनेपक्खित्तसीहवसा विय परिक्खयं परियादानं अगच्छन्तो तिट्ठति, अयं वुच्चति “असंहीरो”ति.
आचरियपरम्परा खो पनस्स सुग्गहिता होतीति थेरपरम्परा वंसपरम्परा अस्स सुट्ठुगहिता होति. सुमनसिकताति सुट्ठु मनसिकता, आवज्जितमत्ते उज्जलितपदीपोविय होति. सूपधारिताति सुट्ठु उपधारिता पुब्बापरानुसन्धितो अत्थतो कारणतोच उपधारिता अत्तनोमतिं पहाय आचरियसुद्धिया वत्ता होति, “मय्हंआचरियो असुकाचरियस्स सन्तिके उग्गण्हि, सो असुकस्सा”ति एवं सब्बं आचरियपरम्परंथेरवादङ्गं हरित्वा याव उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हीति पापेत्वाठपेति, ततोपि आहरित्वा उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हि, दासकत्थेरोअत्तनो उपज्झायस्स उपालित्थेरस्स, सोणत्थेरो अत्तनो उपज्झायस्स दासकत्थेरस्स, सिग्गवत्थेरोअत्तनो उपज्झायस्स सोणत्थेरस्स, मोग्गलिपुत्ततिस्सत्थेरो अत्तनो उपज्झायस्स सिग्गवत्थेरस्सचण्डवज्जित्थेरस्स चाति एवं सब्बं आचरियपरम्परं थेरवादङ्गं आहरित्वा अत्तनो आचरियंपापेत्वा ठपेति. एवं उग्गहिता हि आचरियपरम्परा सुग्गहिता होति. एवं असक्कोन्तेनपन अवस्सं द्वे तयो परिवट्टा उग्गहेतब्बा. सब्बपच्छिमेन हि नयेन यथा आचरियो आचरियाचरियोच पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टति.
इमेहि च पन तीहि लक्खणेहि समन्नागतेन विनयधरेन वत्थुविनिच्छयत्थं सन्निपतिते सङ्घेओतिण्णे वत्थुस्मिं चोदकेन च चुदितकेन च वुत्ते वत्तब्बे सहसा अविनिच्छिनित्वावछ ठानानि ओलोकेतब्बानि. कतमानि छ? वत्थु ओलोकेतब्बं, मातिका ओलोकेतब्बा,पदभाजनीयं ओलोकेतब्बं, तिकपरिच्छेदो ओलोकेतब्बो, अन्तरापत्ति ओलोकेतब्बा,अनापत्ति ओलोकेतब्बाति.
वत्थुं ओलोकेन्तोपि हि “तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं, न त्वेवनग्गेन आगन्तब्बं, यो आगच्छेय्य, आपत्ति दुक्कटस्सा”ति (पारा. 517) एवंएकच्चं आपत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
मातिकं ओलोकेन्तोपि “सम्पजानमुसावादे पाचित्तियन्”ति-आदिना (पाचि. 3) नयेनपञ्चन्नं आपत्तीनं अञ्ञतरं आपत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणंवूपसमेस्सति.
पदभाजनीयं ओलोकेन्तोपि “अक्खयिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्तिपाराजिकस्स. येभुय्येन खयिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्तिथुल्लच्चयस्सा”ति-आदिना (पारा. 59 अत्थतो समानं) नयेन सत्तन्नं आपत्तीनं अञ्ञतरंआपत्तिं पस्सति, सो पदभाजनीयतो सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
तिकपरिच्छेदं ओलोकेन्तोपि तिकसङ्घादिसेसं वा तिकपाचित्तियं वा तिकदुक्कटंवा अञ्ञतरं वा आपत्तिं तिकपरिच्छेदे पस्सति, सो ततो सुत्तं आनेत्वा तं अधिकरणंवूपसमेस्सति.
अन्तरापत्तिं ओलोकेन्तोपि “पटिलातं उक्खिपति, आपत्ति दुक्कटस्सा”ति (पाचि.355) एवं या सिक्खापदन्तरेसु अन्तरापत्ति होति, तं पस्सति, सो तं सुत्तं आनेत्वातं अधिकरणं वूपसमेस्सति.
अनापत्तिं ओलोकेन्तोपि “अनापत्ति भिक्खु असादियन्तस्स, अथेय्यचित्तस्स, नमरणाधिप्पायस्स, अनुल्लपनाधिप्पायस्स, न मोचनाधिप्पायस्स असञ्चिच्च असतिया अजानन्तस्सा”ति(पारा. 72, 136, 180, 225, 263 थोकं थोकं विसदिसं) एवं तस्मिं तस्मिंसिक्खापदे निद्दिट्ठं अनापत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
यो हि भिक्खु चतुब्बिधविनयकोविदो तिलक्खणसम्पन्नो इमानि छ ठानानि ओलोकेत्वाअधिकरणं वूपसमेस्सति, तस्स विनिच्छयो अप्पटिवत्तियो बुद्धेन सयं निसीदित्वा विनिच्छितसदिसो होति. तं चे एवं विनिच्छयकुसलं भिक्खुं कोचि कतसिक्खापदवीतिक्कमो भिक्खु उपसङ्कमित्वा अत्तनो कुक्कुच्चं पुच्छेय्य, तेन साधुकं सल्लक्खेत्वा सचेअनापत्ति होति, “अनापत्ती”ति वत्तब्बं. सचे पन आपत्ति होति, सा देसनागामिनीचे, “देसनागामिनी”ति वत्तब्बं. वुट्ठानगामिनी चे, “वुट्ठानगामिनी”ति वत्तब्बं.अथस्स पाराजिकच्छाया दिस्सति, “पाराजिकापत्ती”ति न वत्तब्बं. कस्मा? मेथुनधम्मवीतिक्कमोहि उत्तरिमनुस्सधम्मवीतिक्कमो च ओळारिको, अदिन्नादानमन-उस्सविग्गहवीतिक्कमापन सुखुमा चित्तलहुका. ते सुखुमेनेव आपज्जति, सुखुमेन रक्खति, तस्मा विसेसेनतंवत्थुकं कुक्कुच्चं पुच्छियमानो “आपत्ती”ति अवत्वा सचस्स आचरियोधरति, ततो तेन सो भिक्खु “अम्हाकं आचरियं पुच्छा”ति पेसेतब्बो. सचेसो पुन आगन्त्वा “तुम्हाकं आचरियो सुत्ततो नयतो ओलोकेत्वा‘सतेकिच्छो’ति मं आहा”ति वदति, ततो तेन सो “साधु सुट्ठु यं आचरियोभणति, तं करोही”ति वत्तब्बो. अथ पनस्स आचरियो नत्थि, सद्धिं उग्गहितत्थेरोपन अत्थि, तस्स सन्तिकं पेसेतब्बो “अम्हेहि सह उग्गहितत्थेरो गणपामोक्खो,तं गन्त्वा पुच्छा”ति. तेनपि “सतेकिच्छो”ति विनिच्छिते “साधु सुट्ठु तस्सवचनं करोही”ति वत्तब्बो. अथ तस्स सद्धिं उग्गहितत्थेरोपि नत्थि, अन्तेवासिकोपण्डितो अत्थि, तस्स सन्तिकं पेसेतब्बो “असुकदहरं गन्त्वा पुच्छा”ति. तेनपि“सतेकिच्छो”ति विनिच्छिते “साधु सुट्ठु तस्स वचनं करोही”ति वत्तब्बो.अथ दहरस्सपि पाराजिकच्छायाव उपट्ठाति, तेनपि “पाराजिकोसी”ति न वत्तब्बो.दुल्लभो हि बुद्धुप्पादो, ततो दुल्लभतरा पब्बज्जा च उपसम्पदा च. एवं पन वत्तब्बो“विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि विसोधेत्वाद्वत्तिंसाकारं ताव मनसिकरोही”ति. सचे तस्स अरोगं सीलं, कम्मट्ठानं घटयति,सङ्खारा पाकटा हुत्वा उपट्ठहन्ति, उपचारप्पनाप्पत्तं विय चित्तं एकग्गं होति,दिवसं अतिक्कन्तम्पि न जानाति, सो दिवसातिक्कमे उपट्ठानं आगतो एवं वत्तब्बो “कीदिसाते चित्तप्पवत्ती”ति. आरोचिताय च चित्तपवत्तिया वत्तब्बो “पब्बज्जा नाम चित्तविसुद्धत्थाय,अप्पमत्तो समणधम्मं करोही”ति.
यस्स पन सीलं भिन्नं होति, तस्स कम्मट्ठानं न घटयति, पतोदाभितुन्नं विय चित्तंविकम्पति, विप्पटिसारग्गिना डय्हति, तत्तपासाणे निसिन्नो विय तङ्खणेयेव वुट्ठाति.सो आगतो “का ते चित्तपवत्ती”ति पुच्छितब्बो. आरोचिताय चित्तपवत्तिया “नत्थिलोके रहो नाम पापकम्मं पकुब्बतो. सब्बपठमञ्हि पापं करोन्तो अत्तना जानाति.अथस्स आरक्खदेवता परचित्तविदू समणब्राह्मणा अञ्ञा च देवता जानन्ति, त्वंयेवदानि तव सोत्थिं परियेसाही”ति वत्तब्बो. एवं कतवीतिक्कमेनेव भिक्खुना सयमेवआगन्त्वा आरोचिते पटिपज्जितब्बं.
235. इदानि या सा पुब्बे वुत्तप्पभेदा चोदना, तस्सायेव सम्पत्तिविपत्तिजाननत्थंआदिमज्झपरियोसानादीनं वसेन विनिच्छयो वेदितब्बो सेय्यथिदं, चोदनायको आदि, किं मज्झे, किं परियोसानं? चोदनाय “अहं तं वत्तुकामो,करोतु मे आयस्मा ओकासन्”ति एवं ओकासकम्मं आदि. ओतिण्णेन वत्थुनाचोदेत्वा सारेत्वा विनिच्छयो मज्झे. आपत्तियं वा अनापत्तियं वा पतिट्ठापनेनसमथो परियोसानं.
चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो? चोदनाय द्वे मूलानिसमूलिका वा अमूलिका वा. तीणि वत्थूनि दिट्ठं सुतं परिसङ्कितं. पञ्च भूमियोकालेन वक्खामि, नो अकालेन, भूतेन वक्खामि, नो अभूतेन, सण्हेन वक्खामि, नोफरुसेन, अत्थसंहितेन वक्खामि, नो अनत्थसंहितेन, मेत्तचित्तो वक्खामि, नोदोसन्तरोति. इमाय च पन चोदनाय चोदकेन पुग्गलेन “परिसुद्धकायसमाचारोनु खोम्ही”ति-आदिना (परि. 436) नयेन उपालिपञ्चकेसु वुत्तेसु पन्नरससु धम्मेसुपतिट्ठातब्बं. चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे चाति.
अनुविज्जकेन (परि. 360) च चोदको पुच्छितब्बो “यं खो त्वं, आवुसो, इमंभिक्खुं चोदेसि, किम्हि नं चोदेसि, सीलविपत्तिया चोदेसि, आचारविपत्तिया चोदेसि,दिट्ठिविपत्तिया चोदेसी”ति. सो चे एवं वदेय्य “सीलविपत्तिया वा चोदेमि,आचारविपत्तिया वा चोदेमि, दिट्ठिविपत्तिया वा चोदेमी”ति. सो एवमस्स वचनीयो“जानासि पनायस्मा सीलविपत्तिं, जानासि आचारविपत्तिं, जानासि दिट्ठिविपत्तिन्”ति.सो चे एवं वदेय्य “जानामि खो अहं, आवुसो, सीलविपत्तिं, जानामि आचारविपत्तिं,जानामि दिट्ठिविपत्तिन्”ति. सो एवमस्स वचनीयो “कतमा पनावुसो, सीलविपत्ति,कतमा आचारविपत्ति, कतमा दिट्ठिविपत्ती”ति? सो चे एवं वदेय्य “चत्तारि पाराजिकानितेरस सङ्घादिसेसा, अयं सीलविपत्ति. थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटंदुब्भासितं, अयं आचारविपत्ति. मिच्छादिट्ठि अन्तग्गाहिका दिट्ठि, अयं दिट्ठिविपत्ती”ति.
सो एवमस्स वचनीयो “यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, दिट्ठेन वा चोदेसि,सुतेन वा चोदेसि, परिसङ्काय वा चोदेसी”ति सो चे एवं वदेय्य“दिट्ठेन वा चोदेमि, सुतेन वा चोदेमि, परिसङ्काय वा चोदेमी”ति. सो एवमस्सवचनीयो “यं खो त्वं, आवुसो, इमं भिक्खुं दिट्ठेन चोदेसि, किं ते दिट्ठं,किन्ति ते दिट्ठं, कदा ते दिट्ठं, कत्थ ते दिट्ठं, पाराजिकं अज्झापज्जन्तो दिट्ठो,सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो, थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटंदुब्भासितं अज्झापज्जन्तो दिट्ठो, कत्थ चायं भिक्खु अहोसि, कत्थ च त्वं करोसि,किञ्च त्वं करोसि, किं अयं भिक्खु करोती”ति?
सो चे एवं वदेय्य “न खो अहं, आवुसो, इमं भिक्खुं दिट्ठेन चोदेमि, अपिच सुतेनचोदेमी”ति. सो एवमस्स वचनीयो “यं खो त्वं, आवुसो, इमं भिक्खुं सुतेनचोदेसि, किं ते सुतं, किन्ति ते सुतं, कदा ते सुतं, कत्थ ते सुतं, पाराजिकंअज्झापन्नोति सुतं, सङ्घादिसेसं अज्झापन्नोति सुतं, थुल्लच्चयं पाचित्तियं पाटिदेसनीयंदुक्कटं दुब्भासितं अज्झापन्नोति सुतं, भिक्खुस्स सुतं, भिक्खुनिया सुतं, सिक्खमानायसुतं, सामणेरस्स सुतं, सामणेरिया सुतं, उपासकस्स सुतं, उपासिकाय सुतं,राजूनं सुतं, राजमहामत्तानं सुतं, तित्थियानं सुतं, तित्थियसावकानं सुतन्”ति.
सो चे एवं वदेय्य “न खो अहं, आवुसो, इमं भिक्खुं सुतेन चोदेमि, अपिच परिसङ्कायचोदेमी”ति. सो एवमस्स वचनीयो “यं खो त्वं, आवुसो, इमं भिक्खुं परिसङ्कायचोदेसि, किं परिसङ्कसि, किन्ति परिसङ्कसि, कदा परिसङ्कसि, कत्थ परिसङ्कसि? पाराजिकंधम्मं अज्झापन्नोति परिसङ्कसि, सङ्घादिसेसं थुल्लच्चयं पाचित्तियं पाटिदेसनीयंदुक्कटं दुब्भासितं अज्झापन्नोति परिसङ्कसि, भिक्खुस्स सुत्वा परिसङ्कसि, भिक्खुनियासुत्वा…पे… तित्थियसावकानं सुत्वा परिसङ्कसी”ति.
दिट्ठं दिट्ठेन समेति, दिट्ठेन संसन्दते दिट्ठं;
दिट्ठं पटिच्च न उपेति, असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय, कातब्बो तेनुपोसथो.
सुतं सुतेन समेति, सुतेन संसन्दते सुतं;
सुतं पटिच्च न उपेति, असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय, कातब्बो तेनुपोसथो.
मुतं मुतेन समेति, मुतेन संसन्दते मुतं;
मुतं पटिच्च न उपेति, असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय, कातब्बो तेनुपोसथो.
पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति;
बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन कारयेति. (परि. 359).
अपिचेत्थ सङ्गामावचरेन भिक्खुना सङ्घं उपसङ्कमन्तेन नीचचित्तेन सङ्घो उपसङ्कमितब्बो रजोहरणसमेनचित्तेन, आसनकुसलेन भवितब्बं निसज्जकुसलेन, थेरे भिक्खू अनुपखज्जन्तेन नवेभिक्खू आसनेन अप्पटिबाहन्तेन यथापतिरूपे आसने निसीदितब्बं, अनानाकथिकेन भवितब्बंअतिरच्छानकथिकेन, सामं वा धम्मो भासितब्बो, परो वा अज्झेसितब्बो, अरियो वातुण्हीभावो नातिमञ्ञितब्बो.
सङ्घेन अनुमतेन पुग्गलेन अनुविज्जकेन अनुविज्जितुकामेन न उपज्झायो पुच्छितब्बो,न आचरियो पुच्छितब्बो, न सद्धिविहारिको पुच्छितब्बो, न अन्तेवासिको पुच्छितब्बो,न समानुपज्झायको पुच्छितब्बो, न समानाचरियको पुच्छितब्बो, न जाति पुच्छितब्बा,न नामं पुच्छितब्बं, न गोत्तं पुच्छितब्बं, न आगमो पुच्छितब्बो, न कुलपदेसोपुच्छितब्बो, न जातिभूमि पुच्छितब्बा. तं किंकारणा? अत्रस्स पेमं वा दोसो वा,पेमे वा सति दोसे वा छन्दापि गच्छेय्य दोसापि गच्छेय्य मोहापि गच्छेय्य भयापि गच्छेय्याति.
सङ्घेन अनुमतेन पुग्गलेन अनुविज्जकेन अनुविज्जितुकामेन सङ्घगरुकेन भवितब्बं,नो पुग्गलगरुकेन, सद्धम्मगरुकेन भवितब्बं, नो आमिसगरुकेन, अत्थवसिकेन भवितब्बं,नो परिसकप्पिकेन, कालेन अनुविज्जितब्बं, नो अकालेन, भूतेन अनुविज्जितब्बं,नो अभूतेन, सण्हेन अनुविज्जितब्बं, नो फरुसेन, अत्थसंहितेन अनुविज्जितब्बं,नो अनत्थसंहितेन, मेत्तचित्तेन अनुविज्जितब्बं, नो दोसन्तरेन, न उपकण्णकजप्पिनाभवितब्बं, न जिम्हं पेक्खितब्बं, न अक्खि निखणितब्बं, न भमुकं उक्खिपितब्बं,न सीसं उक्खिपितब्बं, न हत्थविकारो कातब्बो, न हत्थमुद्दा दस्सेतब्बा.
आसनकुसलेन भवितब्बं निसज्जकुसलेन, युगमत्तं पेक्खन्तेन अत्थं अनुविधियन्तेनसके आसने निसीदितब्बं, न च आसना वुट्ठातब्बं, न वीतिहातब्बं, न कुम्मग्गोसेवितब्बो, न बाहाविक्खेपकं भणितब्बं, अतुरितेन भवितब्बं असाहसिकेन, अचण्डिकतेनभवितब्बं वचनक्खमेन, मेत्तचित्तेन भवितब्बं हितानुकम्पिना, कारुणिकेन भवितब्बंहितपरिसक्किना, असम्फप्पलापिना भवितब्बं परियन्तभाणिना, अवेरवसिकेन भवितब्बंअनसुरुत्तेन, अत्ता परिग्गहेतब्बो, परो परिग्गहेतब्बो, चोदको परिग्गहेतब्बो, चुदितकोपरिग्गहेतब्बो, अधम्मचोदको परिग्गहेतब्बो, अधम्मचुदितको परिग्गहेतब्बो, धम्मचोदकोपरिग्गहेतब्बो, धम्मचुदितको परिग्गहेतब्बो, वुत्तं अहापेन्तेन अवुत्तं अप्पकासेन्तेनओतिण्णानि पदब्यञ्जनानि साधुकं उग्गहेत्वा परो परिपुच्छित्वा यथापटिञ्ञाय कारेतब्बो,मन्दो हासेतब्बो, भीरु अस्सासेतब्बो, चण्डो निसेधेतब्बो, असुचि विभावेतब्बो,उजुमद्दवेन न छन्दागति गन्तब्बा, न दोसागति गन्तब्बा, न मोहागति गन्तब्बा, न भयागतिगन्तब्बा, मज्झत्तेन भवितब्बं धम्मेसु च पुग्गलेसु च, एवञ्च पन अनुविज्जको अनुविज्जमानोसत्थु चेव सासनकरो होति, विञ्ञूनञ्च सब्रह्मचारीनं पियो च होति मनापो च गरुच भावनीयो चाति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

चोदनादिविनिच्छयकथा समत्ता.