32. गरुकापत्तिवुट्ठानविनिच्छयकथा
236. गरुकापत्तिवुट्ठानन्ति परिवासमानत्तादीहि विनयकम्मेहि गरुकापत्तितोवुट्ठानं. तत्थ (चूळव. अट्ठ. 102) तिविधो परिवासो पटिच्छन्नपरिवासो सुद्धन्तपरिवासोसमोधानपरिवासोति. तेसु पटिच्छन्नपरिवासो ताव यथापटिच्छन्नाय आपत्तियादातब्बो. कस्सचि हि एकाहप्पटिच्छन्ना आपत्ति होति, कस्सचि द्वीहप्पटिच्छन्ना, कस्सचिएकापत्ति होति, कस्सचि द्वे तिस्सो ततुत्तरि वा. तस्मा पटिच्छन्नपरिवासं देन्तेन पठमं ताव पटिच्छन्नभावो जानितब्बो. अयञ्हि आपत्ति नाम दसहाकारेहिपटिच्छन्ना होति.तत्रायं मातिका आपत्ति च होति आपत्तिसञ्ञी च, पकतत्तो च होति पकतत्तसञ्ञीच, अनन्तरायिको च होति अनन्तरायिकसञ्ञी च, पहु च होति पहुसञ्ञी च, छादेतुकामोच होति छादेति चाति. तत्थ आपत्ति च होति आपत्तिसञ्ञी चाति यं आपन्नो,सा आपत्तियेव होति, सोपि च तत्थ आपत्तिसञ्ञीयेव. इति जानन्तो छादेति, छन्नाहोति, अथ पनायं तत्थ अनापत्तिसञ्ञी, अच्छन्ना होति. अनापत्ति पन आपत्तिसञ्ञायपिअनापत्तिसञ्ञायपि छादेन्तेन अच्छादिताव होति, लहुकं वा गरुकाति गरुकं वालहुकाति छादेति, अलज्जिपक्खे तिट्ठति, आपत्ति पन अच्छन्ना होति, गरुकं लहुकातिमञ्ञमानो देसेति, नेव देसिता होति, न छन्ना, गरुकं वा गरुकाति ञत्वाछादेति, छन्ना होति, गरुकलहुकभावं न जानाति, आपत्तिं छादेमीति छादेति,छन्नाव होति.पकतत्तोति तिविधं उक्खेपनीयकम्मं अकतो. सो चे पकतत्तसञ्ञी हुत्वा छादेति,छन्ना होति. अथ मय्हं सङ्घेन कम्मं कतन्ति अपकतत्तसञ्ञी हुत्वा छादेति,अच्छन्ना होति. अपकतत्तेन पन पकतत्तसञ्ञिना वा अपकतत्तसञ्ञिना वा छादितापिअच्छन्नाव होति. वुत्तम्पि चेतं
आपज्जति गरुकं सावसेसं,
छादेति अनादरियं पटिच्च;
न भिक्खुनी नो च फुसेय्य वज्जं,
पञ्हा मेसा कुसलेहि चिन्तिताति. (परि. 481)
अयञ्हि पञ्हो उक्खित्तकेन कथितो.
अनन्तरायिकोति यस्स दससु अन्तरायेसु एकोपि नत्थि, सो चे अनन्तरायिकसञ्ञीहुत्वा छादेति, छन्ना होति. सचेपि सो भीरुजातिकताय अन्धकारे amanussacaŗ¹amigabhayenaantar±yikasańń² हुत्वा छादेति, अच्छन्नाव होति. यस्सपि पब्बतविहारे वसन्तस्सकन्दरं वा नदिं वा अतिक्कमित्वा आरोचेतब्बं होति, अन्तरामग्गे च चण्डवाळ-अमनुस्सादिभयंअत्थि, मग्गे अजगरा निपज्जन्ति, नदी पूरा होति, एतस्मिं पन सतियेव अन्तरायेअन्तरायिकसञ्ञी छादेति, अच्छन्ना होति. अन्तरायिकस्स पन अन्तरायिकसञ्ञाय छादयतोअच्छन्नाव.पहूति सो सक्कोति भिक्खुनो सन्तिकं गन्तुञ्चेव आरोचेतुञ्च, सो चे पहुसञ्ञीहुत्वा छादेति, छन्ना होति. सचस्स मुखे अप्पमत्तको गण्डो वा होति, हनुकवातोवा विज्झति, दन्तो वा रुज्जति, भिक्खा वा मन्दा लद्धा होति, तावतकेन पन नेववत्तुं न सक्कोति, न गन्तुं, अपिच खो न सक्कोमीति सञ्ञी होति, अयं पहुहुत्वा अप्पहुसञ्ञी नाम. इमिना छादितापि अच्छादिता. अप्पहुना पन वत्तुं वा गन्तुंवा असमत्थेन पहुसञ्ञिना वा अप्पहुसञ्ञिना वा छादिता होति, अच्छादिताव.छादेतुकामो च होति छादेति चाति इदं उत्तानत्थमेव. सचे पन छादेस्सामीतिधुरनिक्खेपं कत्वा पुरेभत्ते वा पच्छाभत्ते वा पठमयामादीसु वा लज्जिधम्मं ओक्कमित्वाअन्तो-अरुणेयेव आरोचेति, अयं छादेतुकामो न छादेति नाम. यस्स पन अभिक्खुकेठाने वसन्तस्स आपज्जित्वा सभागस्स भिक्खुनो आगमनं आगमेन्तस्स, सभागस्स सन्तिकंवा गच्छन्तस्स अड्ढमासोपि मासोपि अतिक्कमति, अयं न छादेतुकामो छादेतिनाम, अयम्पि अच्छन्नाव होति. यो पन आपन्नमत्तोव अग्गिं अक्कन्तपुरिसो वियसहसा पक्कमित्वा सभागट्ठानं गन्त्वा आविकरोति, अयं न छादेतुकामोव नछादेति नाम. सचे पन सभागं दिस्वापि अयं मे उपज्झायो वा आचरियोवाति लज्जाय नारोचेति, छन्नाव होति आपत्ति. उपज्झायादिभावो हि इध अप्पमाणं,अवेरिसभागमत्तमेव पमाणं. तस्मा अवेरिसभागस्स सन्तिके आरोचेतब्बा. यो पनविसभागो होति सुत्वा पकासेतुकामो, एवरूपस्स उपज्झायस्सपि सन्तिके न आरोचेतब्बा.तत्थ पुरेभत्तं वा आपत्तिं आपन्नो होतु पच्छाभत्तं वा दिवा वा रत्तिं वा,याव अरुणं न उग्गच्छति, ताव आरोचेतब्बं. उद्धस्ते अरुणे पटिच्छन्नाहोति, पटिच्छादनपच्चया च दुक्कटं आपज्जति, सभागसङ्घादिसेसं आपन्नस्स पन सन्तिकेआविकातुं न वट्टति. सचे आविकरोति, आपत्ति आविकता होति, दुक्कटा पनन मुच्चति. तस्मा सुद्धस्स सन्तिके आविकातब्बा. आविकरोन्तो च तुय्हं सन्तिकेएकं आपत्तिं आविकरोमीति वा आचिक्खामीति वा आरोचेमीति वामम एकं आपत्तिं आपन्नभावं जानाहीति वा वदतु, एकं गरुकापत्तिंआविकरोमीति-आदिना वा नयेन वदतु, सब्बेहिपि आकारेहि अप्पटिच्छन्नाव होतीतिकुरुन्दियं वुत्तं. सचे पन लहुकापत्तिं आविकरोमीति-आदिना नयेनवदति, पटिच्छन्नाव होति. वत्थुं आरोचेति, आपत्तिं आरोचेति, उभयं आरोचेति,तिविधेनपि आरोचिताव होति. 237. इति इमानि दस कारणानि उपपरिक्खित्वा पटिच्छन्नपरिवासं देन्तेन पठममेवपटिच्छन्नभावो जानितब्बो, ततो पटिच्छन्नदिवसे च आपत्तियो च सल्लक्खेत्वा सचेएकाहप्पटिच्छन्ना होति, अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिंएकाहप्पटिच्छन्नन्ति एवं याचापेत्वा खन्धके (चूळव. 98) आगतनयेनेवकम्मवाचं वत्वा परिवासो दातब्बो. अथ द्वीहतीहादिपटिच्छन्ना होति, द्वीहप्पटिच्छन्नं,तीहप्पटिच्छन्नं, चतूहप्पटिच्छन्नं, पञ्चाहप्पटिच्छन्नं
पे
चुद्दसाहप्पटिच्छन्नन्तिएवं याव चुद्दसदिवसानि दिवसवसेन योजना कातब्बा, पञ्चदसदिवसपटिच्छन्नाय पक्खपटिच्छन्नन्तियोजना कातब्बा. ततो याव एकूनतिंसतिमो दिवसो, ताव अतिरेकपक्खपटिच्छन्नन्ति,ततो मासपटिच्छन्नं, अतिरेकमासपटिच्छन्नं, द्वेमासपटिच्छन्नं, अतिरेकद्वेमासपटिच्छन्नं,तेमास
पे
अतिरेक-एकादसमासपटिच्छन्नन्ति एवं योजना कातब्बा. संवच्छरेपुण्णे एकसंवच्छरपटिच्छन्नन्ति, ततो परं अतिरेकसंवच्छरं, द्वेसंवच्छरन्तिएवं याव सट्ठिसंवच्छरं, अतिरेकसट्ठिसंवच्छरपटिच्छन्नन्ति वा ततो वा भिय्योपिवत्वा योजना कातब्बा.सचे पन द्वे तिस्सो ततुत्तरि वा आपत्तियो होन्ति, यथा एकं आपत्तिन्ति वुत्तं,एवं द्वे आपत्तियो, तिस्सो आपत्तियोति वत्तब्बं. ततो परं पन सतं वा होतुसहस्सं वा सम्बहुलाति वत्तुं वट्टति. नानावत्थुकासुपि अहं, भन्ते, सम्बहुलासङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं,एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकाहप्पटिच्छन्नायोतिएवं गणनवसेन वा अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकाएकाहप्पटिच्छन्नायोति एवं वत्थुकित्तनवसेन वा अहं, भन्ते, सम्बहुला सङ्घादिसेसाआपत्तियो आपज्जिं एकाहप्पटिच्छन्नायोति एवं नाममत्तवसेन वा योजना कातब्बा.तत्थ नामं दुविधं सजातिसाधारणं सब्बसाधारणञ्च. तत्थ सङ्घादिसेसोति सजातिसाधारणं.आपत्तीति सब्बसाधारणं. तस्मा सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायोतिएवं सब्बसाधारणनामवसेनपि वट्टति. इदञ्हि परिवासादिविनयकम्मं वत्थुवसेनगोत्तवसेन नामवसेन आपत्तिवसेन च कातुं वट्टतियेव.तत्थ सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्च. सङ्घादिसेसोति नामञ्चेव आपत्तिच. तत्थ सुक्कविस्सट्ठिं कायसंसग्गन्ति-आदिना वचनेनपि नानावत्थुकायोतिवचनेनपि वत्थु चेव गोत्तञ्च गहितं होति. सङ्घादिसेसोति वचनेनपि आपत्तियोतिवचनेनपि नामञ्चेव आपत्ति च गहिता होति. तस्मा एतेसु यस्स कस्सचि वसेन कम्मवाचाकातब्बा. इध पन सब्बापत्तीनं साधारणवसेन सम्बहुलनयेनेव च सब्बत्थ कम्मवाचंयोजेत्वा दस्सयिस्साम. एकञ्हि आपत्तिं आपज्जित्वा सम्बहुलाति विनयकम्मंकरोन्तस्सपि वुट्ठाति एकं विना सम्बहुलानं अभावतो. सम्बहुला पन आपज्जित्वाएकं आपज्जिन्ति करोन्तस्स न वुट्ठाति, तस्मा सम्बहुलनयेनेव योजयिस्साम.सेय्यथिदं पटिच्छन्नपरिवासं देन्तेन सचे एकाहप्पटिच्छन्ना आपत्ति होति.
अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं, भन्ते,सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचामि. अहं,भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, दुतियम्पि, भन्ते, सङ्घंसम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचामि. अहं, भन्ते,सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो ततियम्पि, भन्ते, सङ्घंसम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचामीति
एवं तिक्खत्तुं याचापेत्वा
सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जिएकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासंयाचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनंएकाहप्पटिच्छन्नानं एकाहपरिवासं ददेय्य, एसा ञत्ति.
सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जिएकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासंयाचति, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासंदेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानंएकाहपरिवासस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
दुतियम्पि एतमत्थं वदामि
पे
ततियम्पि एतमत्थं वदामि
पे
.
दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानंएकाहपरिवासो, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति
एवं यो यो आपन्नो होति, तस्स तस्स नामं गहेत्वा कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने च तेन भिक्खुना माळकसीमायमेव परिवासं समादियामि,वत्तं समादियामीति वत्तं समादातब्बं, समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं.आरोचेन्तेन च
अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानंआपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानंआपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सोहं परिवसामि,वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतूति
एवं आरोचेतब्बं. इमञ्च अत्थं गहेत्वा याय कायचि वाचाय आरोचेतुं वट्टतियेव.
आरोचेत्वा (चूळव. अट्ठ. 102) सचे निक्खिपितुकामो होति, परिवासं निक्खिपामि,वत्तं निक्खिपामीति निक्खिपितब्बं. एकपदेनपि चेत्थ निक्खित्तो होति परिवासो,द्वीहि पन सुनिक्खित्तोयेव. समादानेपि एसेव नयो. निक्खित्तकालतो पट्ठायपकतत्तट्ठाने तिट्ठति. माळकतो भिक्खूसु निक्खन्तेसु एकस्सपि सन्तिके निक्खिपितुंवट्टति, माळकतो निक्खमित्वा सतिं पटिलभन्तेन सहगच्छन्तस्स सन्तिके निक्खिपितब्बं.सचे सोपि पक्कन्तो, अञ्ञस्स यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बं.आरोचेन्तेन च अवसाने वेदियतीति मं आयस्मा धारेतूति वत्तब्बं. द्विन्नंआरोचेन्तेन आयस्मन्ता धारेन्तूति, तिण्णं आरोचेन्तेन आयस्मन्तो धारेन्तूतिवत्तब्बं. सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वाविहारेयेव रत्तिपरिग्गहो कातब्बो. अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तंनिक्खिपित्वा पच्चूससमये एकेन भिक्खुना सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो,अपरिक्खित्तस्स विहारस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतोओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्बं, अन्तो-अरुणेयेव वुत्तनयेनवत्तं समादियित्वा आरोचेतब्बं. आरोचेन्तेन सचे नवकतरो होति, आवुसोतिवत्तब्बं. सचे वुड्ढतरो, भन्तेति वत्तब्बं. सचे अञ्ञो कोचि भिक्खु केनचिदेवकरणीयेन तं ठानं आगच्छति, सचे एस तं पस्सति, सद्दं वास्स सुणाति, आरोचेतब्बं,अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च. अथ द्वादसहत्थं उपचारं ओक्कमित्वाअजानन्तस्सेव गच्छति, रत्तिच्छेदो होतियेव, वत्तभेदो पन नत्थि, उग्गते अरुणे वत्तंनिक्खिपितब्बं. सचे सो भिक्खु केनचिदेव करणीयेन पक्कन्तो होति, यं अञ्ञंसब्बपठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बं. विहारं गन्त्वापि यं पठमं पस्सति,तस्स आरोचेत्वा निक्खिपितब्बं. अयं निक्खित्तवत्तस्स परिहारो.