कालोति अवहारकालो. तदेव हि भण्डं कदाचि अप्पग्घं होति, कदाचि महग्घं.तस्मा तं भण्डं यस्मिं काले अवहटं, तस्मिंयेव काले यो तस्स अग्घो होति, tenaagghena आपत्ति कारेतब्बा. एवं कालो ओलोकेतब्बो.
देसोति अवहारदेसो. तञ्हि भण्डं यस्मिं देसे अवहटं, तस्मिंयेव देसे यो tassaaggho होति, तेन अग्घेन आपत्ति कारेतब्बा. भण्डुट्ठानदेसे हि भण्डं अप्पग्घं होति,अञ्ञत्थ महग्घं.
इमस्सपि च अत्थस्स दीपनत्थमिदं वत्थु– अन्तरसमुद्दे किर एको भिक्खु सुसण्ठानंनाळिकेरं लभित्वा भमं आरोपेत्वा सङ्खथालकसदिसं मनोरमं पानीयथालकं कत्वातत्थेव ठपेत्वा चेतियगिरिं अगमासि अञ्ञो भिक्खु अन्तरसमुद्दं गन्त्वातस्मिं विहारे पटिवसन्तो तं थालकं दिस्वा थेय्यचित्तेन गहेत्वा चेतियगिरिमेवआगतो. तस्स तत्थ यागुं पिवन्तस्स तं थालकं दिस्वा थालकसामिको भिक्खु आह“कुतो ते इदं लद्धन्”ति. अन्तरसमुद्दतो मे आनीतन्ति. सो तं “नेतं तवसन्तकं, थेय्याय ते गहितन्”ति सङ्घमज्झं आकड्ढि. तत्थ च विनिच्छयं अलभित्वामहाविहारं अगमिंसु, तत्थ च भेरिं पहरापेत्वा महाचेतियसमीपे सन्निपातं कत्वाविनिच्छयं आरभिंसु. विनयधरत्थेरा अवहारं सञ्ञापेसुं.
तस्मिञ्च सन्निपाते आभिधम्मिकगोदत्तत्थेरो नाम विनयकुसलो होति, सो एवमाह “इमिनाइदं थालकं कुहिं अवहटन्”ति? “अन्तरसमुद्दे अवहटन्”ति. तत्थ तंकिं अग्घतीति. न किञ्चि अग्घति. तत्र हि नाळिकेरं भिन्दित्वा मिञ्जं खादित्वाकपालं छड्डेति, दारु-अत्थं पन फरतीति. इमस्स भिक्खुनो एत्थ हत्थकम्मं किं अग्घतीति?मासकं वा ऊनमासकं वाति. अत्थि पन कत्थचि सम्मासम्बुद्धेन मासके वाऊनमासके वा पाराजिकं पञ्ञत्तन्ति. एवं वुत्ते “साधु साधु, सुकथितं सुविनिच्छितन्”तिएकसाधुकारो अहोसि. तेन च समयेन भातियराजापि चेतियवन्दनत्थं नगरतोनिक्खन्तो तं सद्दं सुत्वा “किं इदन्”ति पुच्छित्वा सब्बं पटिपाटिया सुत्वा नगरेभेरिं चरापेसि “मयि सन्ते भिक्खूनम्पि भिक्खुनीनम्पि गिहीनम्पि अधिकरणं आभिधम्मिकगोदत्तत्थेरेनविनिच्छितं सुविनिच्छितं, तस्स विनिच्छये अतिट्ठमानं राजाणाय ठपेमी”ति. एवंदेसो ओलोकेतब्बो.
अग्घोति भण्डग्घो. नवभण्डस्स हि यो अग्घो होति, सो पच्छा परिहायति. यथानवधोतो पत्तो अट्ठ वा दस वा अग्घति, सो पच्छा भिन्नो वा छिद्दो वा आणिगण्ठिकाहतोवा अप्पग्घो होति, तस्मा न सब्बदा भण्डं पकति-अग्घेनेव कातब्बन्ति. एवं अग्घोओलोकेतब्बो.
परिभोगोति भण्डपरिभोगो. परिभोगेनपि हि वासि-आदिभण्डस्स अग्घो परिहायति.तस्मा एवं उपपरिक्खितब्बं– सचे कोचि कस्सचि पादग्घनकं वासिं हरति, तत्र वासिसामिकोपुच्छितब्बो “तया अयं वासि कित्तकेन कीता”ति? “पादेन, भन्ते”ति.किं पन ते किणित्वाव ठपिता, उदाहु नं वळञ्जेसीति? सचे वदति “एकदिवसंमे दन्तकट्ठं वा रजनछल्लि वा पत्तपचनकदारु वा छिन्नं, घंसित्वा वानिसिता”ति, अथस्स पोराणको अग्घो भट्ठोति वेदितब्बो. यथा च वासिया, एवं अञ्जनियावा अञ्जनिसलाकाय वा कुञ्चिकाय वा पलालेन वा थुसेहि वा इट्ठकचुण्णेन वाएकवारं घंसित्वा धोवितमत्तेनपि अग्घो भस्सति. तिपुमण्डलस्स मकरदन्तच्छेदनेनपिपरिमज्जनमत्तेनपि, उदकसाटकस्स सकिं निवासनपारुपनेनपि परिभोगसीसेन अंसे वासीसे वा ठपनमत्तेनपि, तण्डुलादीनं पप्फोटनेनपि ततो एकं वा द्वे वा अपनयनेनपिअन्तमसो एकं पासाणसक्खरं उद्धरित्वा छड्डितमत्तेनपि, सप्पितेलादीनं भाजनन्तरप-अवत्तनेनपिअन्तमसो ततो मक्खिकं वा किपिल्लिकं वा उद्धरित्वा छड्डितमत्तेनपि, गुळपिण्डकस्समधुरभावजाननत्थं नखेन विज्झित्वा अणुमत्तं गहितमत्तेनपि अग्घो भस्सति. तस्मा यंकिञ्चि पादग्घनकं वुत्तनयेनेव सामिकेहि परिभोगेन ऊनं कतं होति, न तंअवहटो भिक्खु पाराजिकेन कातब्बोति. एवं अग्घो ओलोकेतब्बो.
एवं इमानि तुलयित्वा पञ्च ठानानि धारेय्य अत्थं विचक्खणो, आपत्तिं वा अनापत्तिंवा गरुकं वा लहुकं वा आपत्तिं यथाठाने ठपेय्याति. तेनाहु अट्ठकथाचरिया–
“सिक्खापदं समं तेन, अञ्ञं किञ्चि न विज्जति;
अनेकनयवोकिण्णं, गम्भीरत्थविनिच्छयं.
“तस्मा वत्थुम्हि ओतिण्णे, भिक्खुना विनयञ्ञुना;
विनयानुग्गहेनेत्थ, करोन्तेन विनिच्छयं.
“पाळिं अट्ठकथञ्चेव, साधिप्पायमसेसतो;
ओगय्ह अप्पमत्तेन, करणीयो विनिच्छयो.
“आपत्तिदस्सनुस्साहो, न कत्तब्बो कुदाचनं;
पस्सिस्सामि अनापत्ति-मिति कयिराथ मानसं.
“पस्सित्वापि च आपत्तिं, अवत्वाव पुनप्पुनं;
वीमंसित्वाथ विञ्ञूहि, संसन्दित्वा च तं वदे.
“कप्पियेपि च वत्थुस्मिं, चित्तस्स लहुवत्तिनो;
वसेन सामञ्ञगुणा, चवन्तीध पुथुज्जना.
“तस्मा परपरिक्खारं, आसीविसमिवोरगं;
अग्गिं विय च सम्पस्सं, नामसेय्य विचक्खणो”ति. (पारा. अट्ठ. 1.160-1तत्रायं अनुसासनी).
233. उत्तरिमनुस्सधम्मारोचनं विनिच्छिनन्तेन (पारा. अट्ठ. 2.197) पन “किं तेअधिगतं. किन्ति ते अधिगतं, कदा ते अधिगतं, कत्थ ते अधिगतं, कतमे ते किलेसापहीना, कतमेसं त्वं धम्मानं लाभी”ति इमानि छ ठानानि विसोधेतब्बानि. सचेहि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावता सक्कारोकातब्बो, इमेसं पन छन्नं ठानानं सोधनत्थं एवं वत्तब्बो “किं ते अधिगतं, किंझानं उदाहु विमोक्खादीसु अञ्ञतरन्”ति. यो हि येन अधिगतो धम्मो, सो तस्सपाकटो होति. सचे “इदं नाम मे अधिगतन्”ति वदति, ततो “किन्ति ते अधिगतन्”तिपुच्छितब्बो, “अनिच्चलक्खणादीसु किं धुरं कत्वा अट्ठतिंसाय वा आरम्मणेसु रूपारूप-अज्झत्तबहिद्धादिभेदेसुवा धम्मेसु केन मुखेन अभिनिविसित्वा”ति. यो हि यस्साभिनिवेसो, सो तस्सपाकटो होति. सचे “अयं नाम मे अभिनिवेसो, एवं मया अधिगतन्”ति वदति,ततो “कदा ते अधिगतन्”ति पुच्छितब्बो, “किं पुब्बण्हे, उदाहु मज्झन्हिकादीसुअञ्ञतरस्मिं काले”ति. सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति. सचे“अमुकस्मिं नाम काले अधिगकन्”ति वदति, ततो “कत्थ ते अधिगतन्”ति पुच्छितब्बो,“किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्ञतरस्मिं ओकासे”ति. सब्बेसञ्हिअत्तना अधिगतोकासो पाकटो होति. सचे “अमुकस्मिं नाम मे ओकासे अधिगतन्”तिवदति, ततो “कतमे ते किलेसा पहीना”ति पुच्छितब्बो, “किं पठममग्गवज्झा,उदाहु दुतियादिमग्गवज्झा”ति. सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीना किलेसापाकटा होन्ति.
Sace “ime नाम मे किलेसा पहीना”ति वदति, ततो “कतमेसं त्वं धम्मानंलाभी”ति पुच्छितब्बो, “किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्ञतरस्सा”ति.सब्बेसञ्हि अत्तना अधिगतधम्मो पाकटो होति. सचे “इमेसं नामाहंधम्मानं लाभी”ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं. बहुस्सुता हि उग्गहपरिपुच्छाकुसलाभिक्खू इमानि छ ठानानि सोधेतुं सक्कोन्ति, इमस्स पन भिक्खुनो आगमनपटिपदा सोधेतब्बा. यदि आगमनपटिपदा न सुज्झति, “इमाय पटिपदाय लोकुत्तरधम्मोनाम न लब्भती”ति अपनेतब्बो. यदि पनस्स आगमनपटिपदा सुज्झति, दीघरत्तं तीसुसिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्चयेसु अलग्गो आकासे पाणिसमेनचेतसा विहरतीति पञ्ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय सद्धिं संसन्दति.“सेय्यथापि नाम गङ्गोदकं यमुनोदकेन संसन्दति समेति, एवमेव सुपञ्ञत्ता तेनभगवता सावकानं निब्बानगामिनी पटिपदा, संसन्दति निब्बानञ्च पटिपदा चा”ति(दी. नि. 2.296) वुत्तसदिसं होति. अपिच खो न एत्तकेनपि सक्कारो कातब्बो.कस्मा? एकच्चस्स हि पुथुज्जनस्सपि सतो खीणासवस्स पटिपत्तिसदिसा पटिपत्ति होति,तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो. खीणासवस्स नाम असनियापिमत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो v± na hoti, puthujjanassa appamattakenapihoti.
तत्रिमानि वत्थूनि (म. नि. अट्ठ. 3.102)– दीघभाणक-अभयत्थेरो किर एकं पिण्डपातिकंपरिग्गहेतुं असक्कोन्तो दहरस्स सञ्ञं अदासि. सो तं नहायमानं कल्याणीनदीमुखद्वारेनिमुज्जित्वा पादे अग्गहेसि. पिण्डपातिको “कुम्भीलो”ति सञ्ञाय महासद्दमकासि,तदा नं “पुथुज्जनो”ति जानिंसु.
चन्दमुखतिस्सराजकाले पन महाविहारे सङ्घत्थेरो खीणासवो दुब्बलचक्खुको vih±reyevaacchati. राजा “थेरं परिग्गण्हिस्सामी”ति भिक्खूसु भिक्खाचारं गतेसु अप्पसद्दोउपसङ्कमित्वा सप्पो विय पादे अग्गहेसि. थेरो सिलाथम्भो विय निच्चलो हुत्वा “कोएत्था”ति आह. “अहं, भन्ते, तिस्सो”ति? “सुगन्धं वायसि नो तिस्सा”ति.एवं खीणासवस्स भयं नाम नत्थि.
एकच्चो पन पुथुज्जनोपि अतिसूरो होति निब्भयो. सो रजनीयेन आरम्मणेन परिग्गण्हितब्बो.वसभराजापि एकं थेरं परिग्गण्हमानो घरे निसीदापेत्वा तस्स सन्तिके बदरसाळवंमद्दमानो निसीदि. महाथेरस्स खेळो चलितो, थेरस्स पुथुज्जनभावो आविभूतो.खीणासवस्स हि रसतण्हा नाम सुप्पहीना, दिब्बेसुपि रसेसु निकन्ति नाम नहोति, तस्मा इमेहि उपायेहि परिग्गहेत्वा सचस्स भयं वा छम्भितत्तं वा रसतण्हावा उप्पज्जति, “न च त्वं अरहा”ति अपनेतब्बो. सचे पन अभीरु अच्छम्भी अनुत्रासीहुत्वा सीहो विय निसीदति, दिब्बारम्मणेपि निकन्तिं न जनेति, अयं भिक्खु सम्पन्नवेय्याकरणो समन्ता राजराजमहामत्तादीहि पेसितं सक्कारं अरहतीति वेदितब्बो. एवं तावउत्तरिमनुस्सधम्मारोचनं विनिच्छिनितब्बं.
234. सकले पन विनयविनिच्छये (पारा. अट्ठ. 1.45) कोसल्लं पत्थयन्तेन चतुब्बिधोविनयो जानितब्बो.
चतुब्बिधञ्हि विनयं, महाथेरा महिद्धिका;
नीहरित्वा पकासेसुं, धम्मसङ्गाहका पुरा.
कतमं चतुब्बिधं? सुत्तं सुत्तानुलोमं आचरियवादं अत्तनोमतिन्ति. यं सन्धायवुत्तं “आहच्चपदेन खो, महाराज, रसेन आचरियवंसेन अधिप्पाया”ति (मि. प. 4.2.3).एत्थ हि आहच्चपदन्ति सुत्तं अधिप्पेतं. रसोति सुत्तानुलोमं. आचरियवंसोतिआचरियवादो. अधिप्पायोति अत्तनोमति.
तत्थ सुत्तं नाम सकलविनयपिटके पाळि.
सुत्तानुलोमं नाम चत्तारो महापदेसा. ये भगवता एवं वुत्ता–
“यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे अकप्पियं अनुलोमेति,कप्पियं पटिबाहति, तं वो न कप्पति. यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं,तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पति. यं, भिक्खवे,मया ‘इदं कप्पती’ति अननुञ्ञातं, तं चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति,तं वो न कप्पति. यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तञ्चे कप्पियंअनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती”ति (महाव. 305).
आचरियवादो नाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ताओक्कन्तविनिच्छयप्पवत्ता अट्ठकथातन्ति.
अत्तनोमति नाम सुत्तसुत्तानुलोम-आचरियवादे मुञ्चित्वा अनुमानेन अत्तनो अनुबुद्धियानयग्गाहेन उपट्ठिताकारकथनं.