31. चोदनादिविनिच्छयकथा

230. चोदनादिविनिच्छयोति एत्थ (पारा. अट्ठ. 2.385-6) पन चोदेतुं को लभति,को न लभति? दुब्बलचोदकवचनं ताव गहेत्वा कोचि न लभति. दुब्बलचोदको नामसम्बहुलेसु कथासल्लापेन निसिन्नेसु एको एकं आरब्भ अनोदिस्सकं कत्वा पाराजिकवत्थुंकथेति, अञ्ञो तं सुत्वा इतरस्स गन्त्वा आरोचेति, सो तं उपसङ्कमित्वा “त्वं किरमं इदञ्चिदञ्च वदसी”ति भणति, सो “नाहं एवरूपं जानामि, कथापवत्तियं पन मयाअनोदिस्सकं कत्वा वुत्तमत्थि. सचे अहं तव इमं दुक्खुप्पत्तिं जानेय्यं, एत्तकम्पिन कथेय्यन्”ति. अयं दुब्बलचोदको. तस्सेतं कथासल्लापं गहेत्वा तं भिक्खुंकोचि चोदेतुं न लभति, एतं पन अग्गहेत्वा सीलसम्पन्नो भिक्खु भिक्खुं वा भिक्खुनिंवा, सीलसम्पन्ना च भिक्खुनी भिक्खुनीमेव चोदेतुं लभतीति महापदुमत्थेरो आह.महासुमत्थेरो पन “पञ्चपि सहधम्मिका लभन्ती”ति आह. गोदत्तत्थेरो “नकोचि न लभती”ति वत्वा “भिक्खुस्स सुत्वा चोदेति, भिक्खुनिया सुत्वा…पे…तित्थियसावकानं सुत्वा चोदेती”ति इदं सुत्तं आहरि. तिण्णम्पि थेरानं वादेचुदितकस्सेव पटिञ्ञाय कारेतब्बो.
अयं पन चोदना नाम दिट्ठचोदना सुतचोदना परिसङ्कितचोदनाति तिविधा होति. अपरापिचतुब्बिधा होति सीलविपत्तिचोदना आचारविपत्तिचोदना दिट्ठिविपत्तिचोदना आजीवविपत्तिचोदनाति.तत्थ गरुकानं द्विन्नं आपत्तिक्खन्धानं वसेन सीलविपत्तिचोदना वेदितब्बा अवसेसानं वसेन आचारविपत्तिचोदना, मिच्छादिट्ठि-अन्तग्गाहिकदिट्ठिवसेन दिट्ठिविपत्तिचोदना,आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानं वसेन आजीवविपत्तिचोदना वेदितब्बा.
अपरापि चतुब्बिधा होति वत्थुसन्दस्सना आपत्तिसन्दस्सना संवासपटिक्खेपो सामीचिपटिक्खेपोति.तत्थ वत्थुसन्दस्सना नाम “त्वं मेथुनं धम्मं पटिसेवि, अदिन्नं आदियि, मनुस्संघातयित्थ, अभूतं आरोचयित्था”ति एवं पवत्ता. आपत्तिसन्दस्सना नाम “त्वंमेथुनधम्मपाराजिकापत्तिं आपन्नो”ति-एवमादिनयप्पवत्ता. संवासपटिक्खेपो नाम“नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा”ति एवं पवत्तो. सामीचिपटिक्खेपोनाम अभिवादनपच्चुट्ठान-अञ्जलीकम्मबीजनादिकम्मानं अकरणं. तं पटिपाटिया वन्दनादीनिकरोन्तो एकस्स अकत्वा सेसानं करणकाले वेदितब्बं. एत्तावतापि चोदना नामहोति. यागुभत्तादिना पन यं इच्छति, तं आपुच्छति, न तावता चोदना होति.
अपरा पातिमोक्खट्ठपनक्खन्धके (चूळव. 387) “एकं, भिक्खवे, अधम्मिकं पातिमोक्खट्ठपनं,एकं धम्मिकन्”ति-आदिं कत्वा याव दस अधम्मिकानि पातिमोक्खट्ठपनानि, दस धम्मिकानीतिएवं अधम्मिका पञ्चपञ्ञास, धम्मिका पञ्चपञ्ञासाति दसुत्तरसतं चोदना vutt±.ता दिट्ठेन चोदेन्तस्स दसुत्तरसतं, सुतेन चोदेन्तस्स दसुत्तरसतं, परिसङ्काय चोदेन्तस्सदसुत्तरसतन्ति तिंसाधिकानि तीणि सतानि होन्ति. तानि कायेन चोदेन्तस्स, वाचायचोदेन्तस्स, कायवाचाय चोदेन्तस्साति तिगुणानि कतानि नवुताधिकानि नव सतानिहोन्ति. तानि अत्तना चोदेन्तस्सपि परेन चोदापेन्तस्सपि तत्तकानेवाति वीसति-ऊनानिद्वे सहस्सानि होन्ति. पुन दिट्ठादिभेदे समूलिकामूलिकवसेन अनेकसहस्सा चोदनाहोन्तीति वेदितब्बा.
231. वुत्तप्पभेदासु पन इमासु चोदनासु याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटेवत्थुस्मिं चुदितकचोदका वत्तब्बा “तुम्हे अम्हाकं विनिच्छयेन तुट्ठा भविस्सथा”ति.सचे “भविस्सामा”ति वदन्ति, सङ्घेन तं अधिकरणं सम्पटिच्छितब्बं.अथ पन “विनिच्छिनथ ताव, भन्ते, सचे अम्हाकं खमिस्सति, गण्हिस्सामा”ति वदन्ति,“चेतियं ताव वन्दथा”ति-आदीनि वत्वा दीघसुत्तं कत्वा विस्सज्जितब्बं. तेचे चिररत्तं किलन्ता पक्कन्तपरिसा उपच्छिन्नपक्खा हुत्वा पुन याचन्ति, यावततियंपटिक्खिपित्वा यदा निम्मदा होन्ति, तदा नेसं अधिकरणं विनिच्छिनितब्बं. विनिच्छिनन्तेहिच सचे अलज्जुस्सन्ना होति परिसा, उब्बाहिकाय तं अधिकरणं विनिच्छिनितब्बं.सचे बालुस्सन्ना होति परिसा, “तुम्हाकं सभागे विनयधरे परियेसथा”ति विनयधरेपरियेसापेत्वा येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति,तथा तं अधिकरणं वूपसमेतब्बं.
तत्थ च धम्मोति भूतं वत्थु. विनयोति चोदना चेव सारणा च. सत्थुसासनन्तिञत्तिसम्पदा च अनुस्सावनसम्पदा च. तस्मा चोदकेन वत्थुस्मिं आरोचिते चुदितकोपुच्छितब्बो “सन्तमेतं, नो”ति. एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वासारेत्वा ञत्तिसम्पदाय च अनुस्सावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं. तत्र चेअलज्जी लज्जिं चोदेति, सो च अलज्जी बालो होति अब्यत्तो, नास्स नयो दातब्बो, एवंपन वत्तब्बो “किम्हि नं चोदेसी”ति. अद्धा सो वक्खति “किमिदं, भन्ते,किम्हि नं नामा”ति. “त्वं किम्हि नम्पि न जानासि, न युत्तं तया एवरूपेनबालेन परं चोदेतुन्”ति उय्योजेतब्बो, नास्स अनुयोगो दातब्बो. सचे पन सो अलज्जीपण्डितो होति ब्यत्तो, दिट्ठेन वा सुतेन वा अज्झोत्थरित्वा सम्पादेतुं सक्कोति,एतस्स अनुयोगं दत्वा लज्जिस्सेव पटिञ्ञाय कम्मं कातब्बं.
सचे लज्जी अलज्जिं चोदेति, सो च लज्जी बालो होति अब्यत्तो, न सक्कोति अनुयोगंदातुं, तस्स नयो दातब्बो “किम्हि नं चोदेसि सीलविपत्तिया वा आचारविपत्ति-आदीसुवा एकिस्सा”ति. कस्मा पन इमस्सेव एवं नयो दातब्बो, न इतरस्साति, ननु नयुत्तं विनयधरानं अगतिगमनन्ति? न युत्तमेव. इदं पन अगतिगमनं न होति, धम्मानुग्गहोनाम एसो. अलज्जिनिग्गहत्थाय हि लज्जिपग्गहत्थाय च सिक्खापदं पञ्ञत्तं. तत्र अलज्जीनयं लभित्वा अज्झोत्थरन्तो एहिति, लज्जी पन नयं लभित्वा दिट्ठे दिट्ठसन्तानेनसुते सुतसन्तानेन पतिट्ठाय कथेस्सति, तस्मा तस्स धम्मानुग्गहो वट्टति. सचे पन सोलज्जी पण्डितो होति ब्यत्तो, पतिट्ठाय कथेति, अलज्जी च “एतम्पि नत्थि, एतम्पिनत्थी”ति पटिञ्ञं न देति, अलज्जिस्स पटिञ्ञाय एव कातब्बं.
तदत्थदीपनत्थञ्च इदं वत्थु वेदितब्बं– तिपिटकचूळाभयत्थेरो किर लोहपासादस्सहेट्ठा भिक्खूनं विनयं कथेत्वा सायन्हसमये वुट्ठाति, तस्स वुट्ठानसमये द्वे अत्तपच्चत्थिकाकथं पवत्तेसुं. एको “एतम्पि नत्थि, एतम्पि नत्थी”ति पटिञ्ञं न देति, athaapp±vasese पठमयामे थेरस्स तस्मिं पुग्गले “अयं पतिट्ठाय कथेति, अयं पन पटिञ्ञंन देति, बहूनि च वत्थूनि ओसटानि, अद्धा एतं कतं भविस्सती”ति असुद्धलद्धिउप्पन्ना. ततो बीजनीदण्डकेन पादकथलिकाय सञ्ञं दत्वा “अहं, आवुसो, विनिच्छिनितुंअननुच्छविको, अञ्ञेन विनिच्छिनापेही”ति आह. “कस्मा, भन्ते”ति? थेरोतमत्थं आरोचेसि. चुदितकपुग्गलस्स काये डाहो उट्ठितो, ततो सो थेरं वन्दित्वा“भन्ते, विनिच्छिनितुं अनुरूपेन विनयधरेन नाम तुम्हादिसेनेव भवितुं वट्टति,चोदकेन च ईदिसेनेव भवितुं वट्टती”ति वत्वा सेतकानि निवासेत्वा “चिरंकिलमितात्थ मया”ति खमापेत्वा पक्कामि.
एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो नेव“सुद्धो”ति वत्तब्बो, न “असुद्धो”ति, जीवमतको नाम आमकपूतिको नाम चेस.सचे पनस्स अञ्ञम्पि तादिसं वत्थु उप्पज्जति, न विनिच्छिनितब्बं, तथा नासितकोभविस्सति सचे पन अलज्जीयेव अलज्जिं चोदेति, सो वत्तब्बो “आवुसो, तव वचनेनायंकिं सक्का वत्तुन्”ति. इतरम्पि तथेव वत्वा “उभोपि एकसम्भोगपरिभोगा हुत्वाजीवथा”ति उय्योजेतब्बा. सीलत्थाय नेसं विनिच्छयो न कातब्बो, पत्तचीवरपरिवेणादि-अत्थायपन पतिरूपं सक्खिं लभित्वा कातब्बोति.
अथ लज्जी लज्जिं चोदेति, विवादो च नेसं किस्मिञ्चिदेव अप्पमत्तको होति, सञ्ञापेत्वा“मा एवं करोथा”ति अच्चयं देसापेत्वा उय्योजेतब्बा अथ पनेत्थचुदितकेन सहसा विरद्धं होति, आदितो पट्ठाय अलज्जी नाम नत्थि. सो च पक्खानुरक्खणत्थायपटिञ्ञं न देति, “मयं सद्दहाम, मयं सद्दहामा”ति बहू उट्ठहन्ति, सो तेसं पटिञ्ञायएकवारं द्वेवारं सुद्धो होतु, अथ पन विरद्धकालतो पट्ठाय ठाने न तिट्ठति, विनिच्छयोन दातब्बो.
232. अदिन्नादानवत्थुं विनिच्छिनन्तेन (पारा. अट्ठ. 1.92) पन पञ्चवीसति अवहारासाधुकं सल्लक्खेतब्बा. तेसु च कुसलेन विनयधरेन ओतिण्णं वत्थुं सहसा अविनिच्छिनित्वावपञ्च ठानानि ओलोकेतब्बानि, यानि सन्धाय पोराणा आहु–
“वत्थुं कालञ्च देसञ्च, अग्घं परिभोगपञ्चमं;
तुलयित्वा पञ्च ठानानि, धारेय्यत्थं विचक्खणो”ति. (पारा. अट्ठ. 1.92).
तत्थ वत्थुन्ति भण्डं. अवहारकेन हि “मया इदं नाम अवहटन्”ति वुत्तेपिआपत्तिं अनारोपेत्वाव तं भण्डं “ससामिकं वा असामिकं वा”ति उपपरिक्खितब्बं.ससामिकेपि सामिकानं सालयभावो वा निरालयभावो वा उपपरिक्खितब्बो. सचे तेसंसालयकाले अवहटं, भण्डं अग्घापेत्वा आपत्ति कातब्बा. सचे निरालयकाले,पाराजिकेन न कातब्बा. भण्डसामिकेसु पन भण्डं आहरापेन्तेसु भण्डं दातब्बं.अयमेत्थ सामीचि.
इमस्स पनत्थस्स दीपनत्थमिदं वत्थु– भातियराजकाले किर महाचेतियपूजाय दक्खिणदिसतोएको भिक्खु सत्तहत्थं पण्डुकासावं अंसे करित्वा चेतियङ्गणं पाविसि. तङ्खणमेवच राजापि चेतियवन्दनत्थं आगतो. ततो उस्सारणाय वत्तमानाय महाजनसम्मद्दो अहोसि.अथ सो भिक्खु जनसम्मद्दपीळितो अंसतो पतन्तं कासावं अदिस्वाव निक्खन्तो, निक्खमित्वा कासावं अपस्सन्तो “को ईदिसे जनसम्मद्दे कासावं लच्छति, न दानि तं मय्हन्”तिधुरनिक्खेपं कत्वा गतो. अथञ्ञो भिक्खु पच्छा आगच्छन्तो तं कासावं दिस्वा थेय्यचित्तेनगहेत्वा पुन विप्पटिसारी हुत्वा “अस्समणो दानिम्हि, विब्भमिस्सामी”ति चित्तेउप्पन्ने “विनयधरे पुच्छित्वा ञस्सामी”ति चिन्तेसि.
तेन समयेन चूळसुमनत्थेरो नाम सब्बपरियत्तिधरो विनयाचरियपामोक्खोमहाविहारे पटिवसति. सो भिक्खु थेरं उपसङ्कमित्वा वन्दित्वा ओकासं कारेत्वाअत्तनो कुक्कुच्चं पुच्छि. थेरो तेन भट्ठे जनकाये पच्छा आगन्त्वा गहितभावंञत्वा “अत्थि दानि एत्थ ओकासो”ति चिन्तेत्वा आह “सचे कासावसामिकंभिक्खुं आनेय्यासि, सक्का भवेय्य तव पतिट्ठा कातुन्”ति. कथाहं, भन्ते, तंदक्खिस्सामीति. तहिं तहिं गन्त्वा ओलोकेहीति. सो पञ्चपि महाविहारे ओलोकेत्वानेव अद्दक्खि. ततो नं थेरो पुच्छि “कतराय दिसाय बहू भिक्खू आगच्छन्ती”ति?“दक्खिणदिसाय, भन्ते”ति. तेन हि कासावं दीघतो च तिरियञ्च मिनित्वा ठपेहि,ठपेत्वा दक्खिणदिसाय विहारपटिपाटिया विचिनित्वा तं भिक्खुं आनेहीति. सो तथाकत्वा तं भिक्खुं दिस्वा थेरस्स सन्तिकं आनेसि. थेरो पुच्छि “तवेदं कासावन्”ति?“आम, भन्ते”ति. कुहिं ते पातितन्ति? सो सब्बं आचिक्खि. थेरो तेन कतंधुरनिक्खेपं सुत्वा इतरं पुच्छि “तया इदं कुहिं दिस्वा गहितन्”ति? सोपि सब्बंआरोचेसि. ततो तं थेरो आह “सचे ते सुद्धचित्तेन गहितं अभविस्स, अनापत्तियेवते अस्स, थेय्यचित्तेन पन गहितत्ता दुक्कटं आपन्नोसि, तं देसेत्वा अनापत्तिकोहोति, इदञ्च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही”ति. सोभिक्खु अमतेनेव अभिसित्तो वरमस्सासप्पत्तो अहोसि. एवं वत्थु ओलोकेतब्बं.