30. गरुभण्डविनिच्छयकथा

227. गरुभण्डानीति एत्थ “पञ्चिमानि, भिक्खवे, अविस्सज्जियानि न विस्सज्जेतब्बानिसङ्घेन वा गणेन वा पुग्गलेन वा, विस्सज्जितानिपि अविस्सज्जितानि होन्ति, यो विस्सज्जेय्य,आपत्ति थुल्लच्चयस्सा”ति-आदिना (चूळव. 321) नयेन दस्सितानि आरामो आरामवत्थु,विहारो विहारवत्थु, मञ्चो पीठं भिसि बिम्बोहनं, लोहकुम्भी लोहभाणकंलोहवारको लोहकटाहं वासि फरसु कुठारी कुदालो निखादनं, वल्लि वेळुमुञ्जं पब्बजं तिणं मत्तिका दारुभण्डं मत्तिकाभण्डन्ति इमानि पञ्च गरुभण्डानिनाम.
तत्थ (चूळव. अट्ठ. 321) आरामो नाम पुप्फारामो वा फलारामो वा. आरामवत्थुनाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो, तेसु वा आरामेसुविनट्ठेसु तेसं पोराणकभूमिभागो. विहारो नाम यं किञ्चि पासादादिसेनासनं. विहारवत्थु नाम तस्स पतिट्ठानोकासो. मञ्चो नाम मसारकोबुन्दिकाबद्धो कुळीरपादको आहच्चपादकोति इमेसं चतुन्नं मञ्चानं aññataro.पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरं. भिसि नाम उण्णभिसि-आदीनंपञ्चन्नं अञ्ञतरा. बिम्बोहनं नाम रुक्खतूललतातूलपोटकीतूलानं अञ्ञतरं.लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि लोहेन कतकुम्भी.लोहभाणकादीसुपि एसेव नयो. एत्थ पन भाणकन्ति अरञ्जरो वुच्चति. वारकोतिघटो. कटाहं कटाहमेव. वासिआदीसु वल्लिआदीसु च दुविञ्ञेय्यंनाम नत्थि. पञ्चाति च रासिवसेन वुत्तं, सरूपवसेन पनेतानि पञ्चवीसतिविधानिहोन्ति. वुत्तञ्हेतं–
“द्विसङ्गहानि द्वे होन्ति, ततियं चतुसङ्गहं;
चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठभेदनं.
“इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;
पञ्चवीसविधं नाथो, गरुभण्डं पकासयी”ति.
तत्रायं विनिच्छयकथा– इदञ्हि सब्बम्पि गरुभण्डं सेनासनक्खन्धके “अविस्सज्जियन्”तिवुत्तं, कीटागिरिवत्थुस्मिं “अवेभङ्गियन्”ति दस्सितं, परिवारे पन–
“अविस्सज्जियं अवेभङ्गियं,
पञ्च वुत्ता महेसिना;
विस्सज्जेन्तस्स परिभुञ्जन्तस्स अनापत्ति,
पञ्हामेसा कुसलेहि चिन्तिता”ति. (परि. 479)–

आगतं. तस्मा मूलच्छेज्जवसेन अविस्सज्जियञ्च अवेभङ्गियञ्च, परिवत्तनवसेन पन विस्सज्जेन्तस्सपरिभुञ्जन्तस्स च अनापत्तीति एवमेत्थ अधिप्पायो वेदितब्बो.

228. तत्रायं अनुपुब्बिकथा– इदं ताव पञ्चविधम्पि चीवरपिण्डपातभेसज्जत्थाय उपनेतुंन वट्टति, थावरेन च थावरं, गरुभण्डेन च गरुभण्डं परिवत्तेतुं वट्टति. थावरेपन खेत्तं वत्थु तळाकं मातिकाति एवरूपं भिक्खुसङ्घस्स विचारेतुंवा सम्पटिच्छितुं वा अधिवासेतुं वा न वट्टति, कप्पियकारकेहेव विचारिततोकप्पियभण्डं वट्टति. आरामेन पन आरामं आरामवत्थुं विहारं vih±ravatthuntiim±ni चत्तारिपि परिवत्तेतुं वट्टति.
तत्रायं परिवत्तननयो– सङ्घस्स नाळिकेरारामो दूरे होति, कप्पियकारका बहुतरंखादन्ति, यम्पि न खादन्ति, ततो सकटवेतनं दत्वा अप्पमेव आहरन्ति, अञ्ञेसंपन तस्स आरामस्स अविदूरे गामवासीनं मनुस्सानं विहारस्स समीपे आरामो होति,ते सङ्घं उपसङ्कमित्वा सकेन आरामेन तं आरामं याचन्ति, सङ्घेन “रुच्चति सङ्घस्सा”तिअपलोकेत्वा सम्पटिच्छितब्बो. सचेपि भिक्खूनं रुक्खसहस्सं होति, मनुस्सानं पञ्चसतानि, “तुम्हाकं आरामो खुद्दको”ति न वत्तब्बं. किञ्चापि हि अयं खुद्दको,अथ खो इतरतो बहुतरं आयं देति. सचेपि समकमेव देति, एवम्पि इच्छितिच्छितक्खणेपरिभुञ्जितुं सक्काति गहेतब्बमेव. सचे पन मनुस्सानं बहुतरा रुक्खा होन्ति,“ननु तुम्हाकं बहुतरा रुक्खा”ति वत्तब्बं. सचे “अतिरेकं अम्हाकं पुञ्ञंहोतु, सङ्घस्स देमा”ति वदन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति. भिक्खूनं रुक्खाफलधारिनो, मनुस्सानं रुक्खा न ताव फलं गण्हन्ति, किञ्चापि न गण्हन्ति, “नचिरेन गण्हिस्सन्ती”ति सम्पटिच्छितब्बमेव. मनुस्सानं रुक्खा फलधारिनो, भिक्खूनंरुक्खा न ताव फलं गण्हन्ति, “ननु तुम्हाकं रुक्खा फलधारिनो”ति वत्तब्बं.सचे “गण्हथ, भन्ते, अम्हाकं पुञ्ञं भविस्सती”ति देन्ति, जानापेत्वा सम्पटिच्छितुंवट्टति. एवं आरामेन आरामो परिवत्तेतब्बो. एतेनेव नयेन आरामवत्थुपि विहारोपिविहारवत्थुपि आरामेन परिवत्तेतब्बं, आरामवत्थुना च महन्तेन वा खुद्दकेन वा आराम-आरामवत्थुविहारविहारवत्थूनि.
कथं विहारेन विहारो परिवत्तेतब्बो? सङ्घस्स अन्तोगामे गेहं होति, मनुस्सानं विहारमज्झेपासादो होति, उभोपि अग्घेन समका, सचे मनुस्सा तेन पासादेन तं गेहं याचन्ति,सम्पटिच्छितुं वट्टति. भिक्खूनं चे महग्घतरं गेहं होति, “महग्घतरं अम्हाकंगेहन्”ति वुत्ते च “किञ्चापि महग्घतरं पब्बजितानं असारुप्पं, न अक्का तत्थ पब्बजितेहि वसितुं, इदं पन सारुप्पं, गण्हथा”ति वदन्ति, एवम्पि सम्पटिच्छितुंवट्टति. सचे पन मनुस्सानं महग्घं होति, “ननु तुम्हाकं गेहं महग्घन्”ति वत्तब्बं.“होतु, भन्ते, अम्हाकं पुञ्ञं भविस्सति, गण्हथा”ति वुत्ते पन सम्पटिच्छितुं वट्टति.एवम्पि विहारेन विहारो परिवत्तेतब्बो. एतेनेव नयेन विहारवत्थुपि आरामोपिआरामवत्थुपि विहारेन परिवत्तेतब्बं, विहारवत्थुना च महग्घेन वा अप्पग्घेन वाविहारविहारवत्थु-आराम-आरामवत्थूनि. एवं थावरेन थावरपरिवत्तनं वेदितब्बं.
गरुभण्डेन गरुभण्डपरिवत्तने पन मञ्चपीठं महन्तं वा होतु खुद्दकं वा, अन्तमसोचतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतोपट्ठाय गरुभण्डं होति. सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्संवा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा “वुड्ढपटिपाटिया सङ्घिकपरिभोगेनपरिभुञ्जथा”ति दातब्बा, पुग्गलिकवसेन न दातब्बा. अतिरेकमञ्चे भण्डागारादीसुपञ्ञपेत्वा पत्तचीवरं निक्खिपितुम्पि वट्टति. बहिसीमाय “सङ्घस्स देमा”ति दिन्नमञ्चोसङ्घत्थेरस्स वसनट्ठाने दातब्बो. तत्थ चे बहू मञ्चा होन्ति, मञ्चेन कम्मं नत्थि.यस्स वसनट्ठाने कम्मं अत्थि, तत्थ “सङ्घिकपरिभोगेन परिभुञ्जथा”ति दातब्बो.महग्घेन सतग्घनकेन वा सहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतं लभति, परिवत्तेत्वागहेतब्बं. न केवलं मञ्चेन मञ्चोयेव, आराम-आरामवत्थुविहारविहारवत्थुपीठभिसिबिम्बोहनानिपिपरिवत्तेतुं वट्टन्ति. एस नयो पीठभिसिबिम्बोहनेसुपि. एतेसु पन अकप्पियं नपरिभुञ्जितब्बं, कप्पियं सङ्घिकपरिभोगेन परिभुञ्जितब्बं. अकप्पियं वा महग्घंकप्पियं वा परिवत्तेत्वा वुत्तवत्थूनि गहेतब्बानि. अगरुभण्डुपगं पन भिसिबिम्बोहनंनाम नत्थि.
229. लोहकुम्भी लोहभाणकं लोहकटाहन्ति इमानि तीणि महन्तानि वाहोन्तु खुद्दकानि वा, अन्तमसो पसतमत्त-उदकगण्हनकानिपि गरुभण्डानियेव. लोहवारकोपन काळलोहतम्बलोहवट्टलोहकंसलोहानं येन केनचि कतो सीहळदीपे पादगण्हनकोभाजेतब्बो. पादो च नाम मगधनाळिया पञ्चनाळिमत्तं गण्हाति ततोअतिरेकगण्हनको गरुभण्डं. इमानि ताव पाळियं आगतानि लोहभाजनानि. पाळियंपन अनागतानि भिङ्गारपटिग्गह-उळ-उङ्कदब्बिकटच्छुपातितट्टकसरकसमुग्ग-अङ्गारकपल्लधूमकटच्छु-आदीनिखुद्दकानि वा महन्तानि वा सब्बानि गरुभण्डानि. पत्तो अयथालकं tambalohath±lakantiim±ni पन भाजनीयानि. कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटावा वट्टति, पुग्गलिकपरिभोगेन न वट्टति. कंसलोहादिभाजनं सङ्घस्स दिन्नम्पि हिपारिहारियं न वट्टति, गिहिविकटनीहारेनेव परिभुञ्जितब्बन्ति महापच्चरियं वुत्तं.
Ýhapetv± पन भाजनविकतिं अञ्ञस्मिम्पि कप्पियलोहभण्डे अञ्जनी अञ्जनिसलाका कण्णमलहरणीसूचि पण्णसूचि खुद्दको पिप्फलको खुद्दकं आरकण्टकं कुञ्चिका ताळं कत्तरयट्ठिवेधको नत्थुदानं भिण्डिवालो लोहकूटो लोहकुत्ति लोहगुळो लोहपिण्डि लोहचक्कलिकंअञ्ञम्पि विप्पकतलोहभण्डं भाजनीयं. धूमनेत्तफालदीपरुक्खदीपकपल्लक-ओलम्बकदीप-इत्थिपुरिसतिरच्छानगतरूपकानिपन अञ्ञानि वा भित्तिच्छदनकवाटादीसु उपनेतब्बानि अन्तमसो लोहखिलकं उपादायसब्बानि लोहभण्डानि गरुभण्डानियेव होन्ति, अत्तना लद्धानिपि परिहरित्वा पुग्गलिकपरिभोगेनन परिभुञ्जितब्बानि, सङ्घिकपरिभोगेन वा गिहिविकटानि वा वट्टन्ति. तिपुभण्डेपिएसेव नयो. खीरपासाणमयानि तट्टकसरकादीनि गरुभण्डानियेव.
घटको पन तेलभाजनं वा पादगण्हनकतो अतिरेकमेव गरुभण्डं. सुवण्णरजतहारकूटजातिफलिकभाजनानिगिहिविकटानिपि न वट्टन्ति, पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वा.सेनासनपरिभोगे पन आमासम्पि अनामासम्पि सब्बं वट्टति.
वासिआदीसु याय वासिया ठपेत्वा दन्तकट्ठच्छेदनं वा उच्छुतच्छनं वा अञ्ञं महाकम्मंकातुं न सक्का, अयं भाजनीया. ततो महन्ततरा येन केनचि आकारेन कता वासिगरुभण्डमेव. फरसु पन अन्तमसो वेज्जानं सिरावेधनफरसुपि गरुभण्डमेव.कुठारियं फरसुसदिसोयेव विनिच्छयो. या पन आवुधसङ्खेपेन कता, अयंअनामासा. कुदालो अन्तमसो चतुरङ्गुलमत्तोपि गरुभण्डमेव. निखादनं चतुरस्समुखंवा होतु दोणिमुखं वा वङ्कं वा उजुकं वा, अन्तमसो सम्मुञ्जनीदण्डकवेधनम्पिदण्डबद्धं चे, गरुभण्डमेव. सम्मुञ्जनीदण्डखणनकं पन अदण्डकं फलमत्तमेव. यंसक्का सिपाटिकाय पक्खिपित्वा परिहरितुं, तं भाजनीयं. सिखरम्पि निखादनेनेवसङ्गहितं. येहि मनुस्सेहि विहारे वासि-आदीनि दिन्नानि होन्ति, ते चे घरेदड्ढे वा चोरेहि वा विलुत्ते “देथ नो, भन्ते, उपकरणे, पुन पाकतिके करिस्सामा”तिवदन्ति, दातब्बा. सचे आहरन्ति, न वारेतब्बा, अनाहरन्तापि न चोदेतब्बा.
कम्मारतच्छकारचुन्दकारनळकारमणिकारपत्तबन्धकानं अधिकरणिमुट्ठिकसण्डासतुलादीनिसब्बानि लोहमय-उपकरणानि सङ्घे दिन्नकालतो पट्ठाय गरुभण्डानि. तिपुकोट्टकसुवण्णकारचम्मकार-उपकरणेसुपिएसेव नयो. अयं पन विसेसो– तिपुकोट्टक-उपकरणेसुपि तिपुच्छेदनकसत्थकं,सुवण्णकार-उपकरणेसु सुवण्णच्छेदनकसत्थकं, चम्मकार-उपकरणेसु kataparikammacammacchedanakakhuddakasatthakantiim±ni भाजनीयभण्डानि. नहापिततुन्नकार-उपकरणेसुपि ठपेत्वा महाकत्तरिं महासण्डासंमहापिप्फलिकञ्च सब्बं भाजनीयं, महाकत्तरि-आदीनि गरुभण्डानि.
वल्लिआदीसु वेत्तवल्लि-आदिका या काचि अड्ढबाहुप्पमाणा वल्लि सङ्घस्स दिन्नावा तत्थजातका वा रक्खितगोपिता गरुभण्डं होति, सा सङ्घकम्मे च चेतियकम्मे चकते सचे अतिरेका होति, पुग्गलिककम्मेपि उपनेतुं वट्टति. अरक्खिता पन गरुभण्डमेवन होति. सुत्तमकचिवाकनाळिकेरहीरचम्ममया रज्जुका वा योत्तानि वा वाकेच नाळिकेरहीरे च वट्टेत्वा कता एकवट्टा वा द्विवट्टा वा सङ्घस्स दिन्नकालतो पट्ठायगरुभण्डं. सुत्तं पन अवट्टेत्वा दिन्नं मकचिवाकनाळिकेरहीरा च भाजनीया. येहिपनेतानि रज्जुकयोत्तादीनि दिन्नानि होन्ति, ते अत्तनो करणीयेन हरन्ता न वारेतब्बा.
यो कोचि अन्तमसो अट्ठङ्गुलसूचिदण्डकमत्तोपि वेळु सङ्घस्स दिन्नो वा तत्थजातकोवा रक्खितगोपितो गरुभण्डं, सोपि सङ्घकम्मे च चेतियकम्मे च कते अतिरेको पुग्गलिककम्मेच दातुं वट्टति. पादगण्हनकतेलनाळि पन कत्तरयट्ठि उपाहनदण्डको छत्तदण्डकोछत्तसलाकाति इदमेत्थ भाजनीयभण्डं. दड्ढगेहमनुस्सा गण्हित्वा गच्छन्तान वारेतब्बा. रक्खितगोपितं वेळुं गण्हन्तेन समकं वा अतिरेकं वा थावरं अन्तमसोतंअग्घनकवल्लिकायपि फातिकम्मं कत्वा गहेतब्बो, फातिकम्मं अकत्वा गण्हन्तेनतत्थेव वळञ्जेतब्बो. गमनकाले सङ्घिके आवासे ठपेत्वा गन्तब्बं, असतिया गहेत्वागतेन पहिणित्वा दातब्बो. देसन्तरगतेन सम्पत्तविहारो सङ्घिकावासे ठपेतब्बो.
तिणन्ति मुञ्जञ्च पब्बजञ्च ठपेत्वा अवसेसं यं किञ्चि तिणं. यत्थ पन तिणं नत्थि,तत्थ पण्णेहि छादेन्ति, तस्मा पण्णम्पि तिणेनेव सङ्गहितं. इति मुञ्जादीसु यं किञ्चिमुट्ठिप्पमाणं तिणं तालपण्णादीसु च एकपण्णम्पि सङ्घस्स दिन्नं वा तत्थजातकं वाबहारामे सङ्घस्स तिणवत्थुतो जाततिणं वा रक्खितगोपितं गरुभण्डं होति, तम्पि सङ्घकम्मेच चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति, दड्ढगेहमनुस्सागहेत्वा गच्छन्ता न वारेतब्बा. अट्ठङ्गुलप्पमाणोपि रित्तपोत्थको गरुभण्डमेव.
मत्तिका पकतिमत्तिका वा होतु पञ्चवण्णा वा सुधा वा सज्जुरसकङ्गुट्ठसिलेसादीसुवा यं किञ्चि दुल्लभट्ठाने आनेत्वा दिन्नं तत्थजातकं वा, रक्खितगोपितं तालफलपक्कमत्तंगरुभण्डं होति, तम्पि सङ्घकम्मे च चेतियकम्मे च निट्ठिते अतिरेकं पुग्गलिककम्मेच दातुं वट्टति, हिङ्गुहिङ्गुलकहरितालमनोसिलञ्जनानि पन भाजनीयभण्डानि.
दारुभण्डे “यो कोचि अट्ठङ्गुलसूचिदण्डमत्तोपि दारुभण्डको दारुदुल्लभट्ठाने सङ्घस्सदिन्नो वा तत्थजातको वा रक्खितगोपितो, अयं गरुभण्डं होती”ति कुरुन्दियंवुत्तं. महा-अट्ठकथायं पन सब्बम्पि दारुवेळुचम्मपासाणादिविकतिं दारुभण्डेनसङ्गण्हित्वा आसन्दिकतो पट्ठाय दारुभण्डे विनिच्छयो वुत्तो. तत्रायं नयो– आसन्दिकोसत्तङ्गो भद्दपीठं पीठिका एकपादकपीठं आमण्डकवण्टकपीठं फलकं कोच्छंपलालपीठन्ति इमेसु ताव यं किञ्चि खुद्दकं वा होतु महन्तं वा, सङ्घस्स दिन्नंगरुभण्डं होति. पलालपीठेन चेत्थ कदलिपत्तादिपीठानिपि सङ्गहितानि. ब्यग्घचम्म-ओनद्धम्पिवाळरूपपरिक्खित्तं रतनपरिसिब्बितं कोच्छं गरुभण्डमेव, वङ्कफलकं दीघफलकंचीवरधोवनफलकं घट्टनफलकं घट्टनमुग्गरो दन्तकट्ठच्छेदनगण्ठिका दण्डमुग्गरोअम्बणं रजनदोणि उदकपटिच्छको दारुमयो वा दन्तमयो वा वेळुमयो वा सपादकोपिअपादकोपि समुग्गो मञ्जूसा पादगण्हनकतो अतिरेकप्पमाणो करण्डो उदकदोणिउदककटाहं उळुङ्को कटच्छु पानीयसरावं पानीयसङ्खोति एतेसुपि यं किञ्चिसङ्घे दिन्नं गरुभण्डं. सङ्खथालकं पन भाजनीयं, तथा दारुमयो उदकतुम्बो.
पादकथलिकमण्डलं दारुमयं वा होतु चोळपण्णादिमयं वा, सब्बं गरुभण्डं. आधारकोपत्तपिधानं तालवण्टं बीजनी चङ्कोटकं पच्छि यट्ठिसम्मुञ्जनी मुट्ठिसम्मुञ्जनीतिएतेसुपि यं किञ्चि खुद्दकं वा होतु महन्तं वा, दारुवेळुपण्णचम्मादीसु येनकेनचि कतं गरुभण्डमेव. थम्भतुलासोपानफलकादीसु दारुमयं वा पासाणमयं वायं किञ्चि गेहसम्भाररूपं यो कोचि कटसारको यं किञ्चि भूमत्थरणं यं किञ्चिअकप्पियचम्मं, सब्बं सङ्घे दिन्नं गरुभण्डं, भूमत्थरणं कातुं वट्टति. एळकचम्मंपन पच्चत्थरणगतिकं होति, तम्पि गरुभण्डमेव. कप्पियचम्मानि भाजनीयानि. कुरुन्दियंपन “सब्बं मञ्चप्पमाणं चम्मं गरुभण्डन्”ति वुत्तं.
उदुक्खलं मुसलं सुप्पं निसदं निसदपोतो पासाणदोणि पासाणकटाहं तुरिवेमभस्तादिसब्बं पेसकारादिभण्डं सब्बं कसिभण्डं सब्बं चक्कयुत्तकं यानं गरुभण्डमेव.मञ्चपादो मञ्च-अटनी पीठपादो पीठ-अटनी वासिफरसु-आदीनं दण्डाति एतेसु यं किञ्चिविप्पकततच्छनकम्मं अनिट्ठितमेव भाजनीयं, तच्छितमट्ठं पन गरुभण्डं होति. अनुञ्ञातवासियापन दण्डो छत्तमुट्ठिपण्णं कत्तरयट्ठि उपाहना अरणिसहितं धम्मकरणो पादगण्हनकतोअनतिरित्तं आमलकतुम्बं आमलकघटो लाबुकतुम्बं लाबुघटो विसाणकतुम्बन्तिसब्बमेवेतं भाजनीयं, ततो महन्ततरं गरुभण्डं. हत्थिदन्तो वा यं किञ्चि विसाणंवा अतच्छितं यथागतमेव भाजनीयं. तेहि कतमञ्चपादादीसु पुरिमसदिसोयेव विनिच्छयो.तच्छितनिट्ठितोपि हिङ्गुकरण्डको गण्ठिका विधो अञ्जनी अञ्जनीसलाका udakapuñchan²tiida½ सब्बं भाजनीयमेव.
मत्तिकाभण्डे सब्बं मनुस्सानं उपभोगपरिभोगं घटपीठरादिकुलालभाजनं पत्तकटाहंअङ्गारकटाहं धूमदानं दीपरुक्खको दीपकपल्लिका चयनिट्ठका छदनिट्ठकाथूपिकाति सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं, पादगण्हनकतो अनतिरित्तप्पमाणो पनघटको पत्तं थालकं कञ्चनको कुण्डिकाति इदमेत्थ भाजनीयभण्डं. यथा चमत्तिकाभण्डे, एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजतीति ayametthaanupubbikath±.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

गरुभण्डविनिच्छयकथा समत्ता.