एवं चीवरपच्चयं सल्लक्खेत्वा सेनासनस्स काले घोसिते सन्निपतिते सङ्घे सेनासनग्गाहकोसम्मन्नितब्बो. सम्मन्नन्तेन च द्वे सम्मन्नितब्बाति वुत्तं. एवञ्हि नवको वुड्ढस्स,वुड्ढो च नवकस्स गाहेस्सतीति. महन्ते पन महाविहारसदिसे विहारे तयो चत्तारोजना सम्मन्नितब्बा. कुरुन्दियं पन “अट्ठपि सोळसपि जने सम्मन्नितुं अट्टती”ति वुत्तं. तेसं सम्मुति कम्मवाचायपि अपलोकनेनपि वट्टतियेव. तेहि सम्मतेहिभिक्खूहि सेनासनं सल्लक्खेतब्बं. चेतियघरं बोधिघरं आसनघरं सम्मुञ्जनि-अट्टोदारु-अट्टो वच्चकुटि इट्ठकसाला वड्ढकिसाला द्वारकोट्ठको पानीयमाळो मग्गो पोक्खरणीतिएतानि हि असेनासनानि, विहारो अड्ढयोगो पासादो हम्मियं गुहा मण्डपो रुक्खमूलंवेळुगुम्बोति इमानि सेनासनानि, तानि गाहेतब्बानि.
220. गाहेन्तेन च “अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, भिक्खू गणेत्वासेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतुन्”ति(चूळव. 318) आदिवचनतोपठमं विहारे भिक्खू गणेत्वा मञ्चट्ठानानि गणेतब्बानि, ततो एकेकं मञ्चट्ठानंएकेकस्स भिक्खुनो गाहेतब्बं. सचे मञ्चट्ठानानि अतिरेकानि होन्ति, विहारग्गेनगाहेतब्बं. सचे विहारापि अतिरेका होन्ति, परिवेणग्गेन गाहेतब्बं. परिवेणेसुपिअतिरेकेसु पुन अपरोपि भागो दातब्बो. अतिमन्देसु हि भिक्खूसु एकेकस्स भिक्खुनोद्वे तीणि परिवेणानि दातब्बानि. गहिते पन दुतियभागे अञ्ञो भिक्खु आगच्छति, naattano अरुचिया सो भागो तस्स दातब्बो. सचे पन येन गहितो, सो अत्तनो रुचियातं दुतियभागं वा पठमभागं वा देति, वट्टति.
“न, भिक्खवे, निस्सीमे ठितस्स सेनासनं गाहेतब्बं, यो गाहेय्य, आपत्ति दुक्कटस्सा”ति(चूळव. 318) वचनतो उपचारसीधतो बहि ठितस्स न गाहेतब्बं, अन्तो-उपचारसीमाय पनदूरे ठितस्सपि लब्भतियेव.
“अनुजानामि, भिक्खवे, गिलानस्स पतिरूपं सेय्यं दातुन्”ति (चूळव. 316) वचनतोयो (चूळव. अट्ठ. 316) काससासभगन्दरातिसारादीहि गिलानो होति, खेळमल्लकवच्चकपालादीनिठपेतब्बानि होन्ति, कुट्ठी वा होति, सेनासनं दूसेति, एवरूपस्स हेट्ठापासादपण्णसालादीसुअञ्ञतरं एकमन्तं सेनासनं दातब्बं. यस्मिं वसन्ते सेनासनं न दुस्सति, तस्सवरसेय्यापि दातब्बाव. योपि सिनेहपानविरेचननत्थुकम्मादीसु यं किञ्चि हेसज्जं करोति, सब्बो सो गिलानोयेव. तस्सपि सल्लक्खेत्वा पतिरूपं सेनासनंदातब्बं.
“न, भिक्खवे, एकेन द्वे पटिबाहेतब्बा, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा”ति(चूळव. 319) वचनतो एकेन द्वे सेनासनानि न गहेतब्बानि. सचेपि गण्हेय्य, पच्छिमेनगहणेन पुरिमग्गहणं पटिप्पस्सम्भति. गहणेन हि गहणं पटिप्पस्सम्भति, गहणेन आलयोपटिप्पस्सम्भति, आलयेन गहणं पटिप्पस्सम्भति, आलयेन आलयो पटिप्पस्सम्भति.कथं? इधेकच्चो (चूळव. अट्ठ. 319) वस्सूपनायिकदिवसे एकस्मिं विहारे सेनासनंगहेत्वा सामन्तविहारं गन्त्वा तत्रापि गण्हाति, तस्स इमिना गहणेन पुरिमग्गहणं पटिप्पस्सम्भति.अपरो “इध वसिस्सामी”ति आलयमत्तं कत्वा सामन्तविहारं गन्त्वा तत्थ सेनासनंगण्हाति, तस्स इमिना गहणेनेव पुरिमो आलयो पटिप्पस्सम्भति. एको “इध वसिस्सामी”तिसेनासनं वा गहेत्वा आलयं वा कत्वा सामन्तविहारं गन्त्वा “इधेव दानि वसिस्सामी”तिआलयं करोति, इच्चस्स आलयेन वा गहणं, आलयेन वा आलयो पटिप्पस्सम्भति,सब्बत्थ पच्छिमे गहणे वा आलये वा तिट्ठति. यो पन एकस्मिं विहारे सेनासनंगहेत्वा “अञ्ञस्मिं विहारे वसिस्सामी”ति गच्छति, तस्स उपचारसीमातिक्कमे सेनासनग्गाहोपटिप्पस्सम्भति. यदि पन “तत्थ फासु भविस्सति, वसिस्सामि, नो चे, आगमिस्सामी”तिगन्त्वा अफासुकभावं ञत्वा पच्छा वा गच्छति, वट्टति.
सेनासनग्गाहकेन च सेनासनं गाहेत्वा वस्सावासिकं गाहेतब्बं. गाहेन्तेनसचे सङ्घिको च सद्धादेय्यो चाति द्वे चीवरपच्चया होन्ति, तेसु यं भिक्खू पठमंगहितुं इच्छन्ति, तं गहेत्वा तस्स ठितिकतो पट्ठाय इतरो गाहेतब्बो. “सचे भिक्खूनंअप्पताय परिवेणग्गेन सेनासने गाहियमाने एकं परिवेणं महालाभं होति, दसवा द्वादस वा चीवरानि लभन्ति, तं विजटेत्वा अञ्ञेसु अलाभकेसु आवासेसु पक्खिपित्वाअञ्ञेसम्पि भिक्खूनं गाहेतब्बन्”ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह“न एवं कातब्बं. मनुस्सा हि अत्तनो आवासपटिजग्गनत्थाय पच्चयं देन्ति,तस्मा अञ्ञेहि भिक्खूहि तत्थ पविसितब्बन्”ति.
221. सचे पनेत्थ महाथेरो पटिक्कोसति “मा, आवुसो, एवं गाहेथ, भगवतो अनुसिट्ठिंकरोथ. वुत्तञ्हेतं भगवता “अनुजानामि, भिक्खवे, परिवेणग्गेन गाहेतुन्”ति(चूळव. 318). तस्स पटिक्कोसनाय अट्ठत्वा “भन्ते, भिक्खू बहू, पच्चयो मन्दो,सङ्गहं कातुं वट्टती”ति सञ्ञापेत्वा गाहेतब्बमेव. गाहेन्तेन च सम्मतेन भिक्खुनामहाथेरस्स सन्तिकं गन्त्वा एवं वत्तब्बं “भन्ते, तुम्हाकं सेनासनं पापुणाति,पच्चयं धारेथा”ति. असुककुलस्स पच्चयो असुकसेनासनञ्च मय्हं पापुणाति, ±vusoti.पापुणाति भन्ते, गण्हथ नन्ति. गण्हामि, आवुसोति. गहितं होति. “सचे पन‘गहितं वो, भन्ते’ति वुत्ते ‘गहितं मे’ति वा, ‘गण्हिस्सथ, भन्ते’ति वुत्ते ‘गण्हिस्सामी’तिवा वदति, अग्गहितं होती”ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह “अतीतानागतवचनंवा होतु वत्तमानवचनं वा, सतुप्पादमत्तं आलयकरणमत्तमेव चेत्थ पमाणं, तस्मागहितमेव होती”ति.
योपि पंसुकूलिको भिक्खु सेनासनं गहेत्वा पच्चयं विस्सज्जेति, अयम्पि न अञ्ञस्मिंआवासे पक्खिपितब्बो, तस्मिंयेव परिवेणे अग्गिसालाय वा दीघसालाय वा रुक्खमूलेवा अञ्ञस्स गाहेतुं वट्टति. पंसुकूलिको “वसामी”ति सेनासनं जग्गिस्सति,इतरो “पच्चयं गण्हामी”ति एवं द्वीहि कारणेहि सेनासनं सुजग्गिततरं भविस्सति.महापच्चरियं पन वुत्तं “पंसुकूलिके वासत्थाय सेनासनं गण्हन्ते सेनासनग्गाहकेनवत्तब्बं, ‘भन्ते इध पच्चयो अत्थि, सो किं कातब्बो’ति. तेन ‘हेट्ठा अञ्ञं गाहापेही’तिवत्तब्बो. सचे पन किञ्चि अवत्वाव वसति, वुट्ठवस्सस्स च पादमूले ठपेत्वा साटकंदेन्ति, वट्टति. अथ ‘वस्सावासिकं देमा’ति वदन्ति, तस्मिं सेनासने वस्संवुट्ठभिक्खूनंपापुणाती”ति. येसं पन सेनासनं नत्थि, केवलं पच्चयमेव देन्ति, तेसं पच्चयंअवस्सावासिकसेनासने गाहेतुं वट्टति. मनुस्सा थूपं कत्वा वस्सावासिकं गाहापेन्ति.थूपो नाम असेनासनं, तस्स समीपे रुक्खे वा मण्डपे वा उपनिबन्धित्वागाहेतब्बं. तेन भिक्खुना चेतियं जग्गितब्बं. बोधिरुक्खबोधिघर-आसनघरसम्मुञ्जनि-अट्टदारु-अट्टवच्चकुटिद्वारकोट्ठकपानीयकुटिपानीयमाळकदन्तकट्ठमाळकेसुपिएसेव नयो. भोजनसाला पन सेनासनमेव, तस्मा तं एकस्स वा बहूनं वा परिच्छिन्दित्वागाहेतुं वट्टतीति सब्बमिदं वित्थारेन महापच्चरियं वुत्तं.
सेनासनग्गाहकेन पन पाटिपद-अरुणतो पट्ठाय याव पुन अरुणं न भिज्जति, ताव गाहेतब्बं.इदञ्हि सेनासनग्गाहस्स खेत्तं. सचे पातोव गाभिते सेनासने अञ्ञो वितक्कचारिकोभिक्खु आगन्त्वा सेनासनं याचति, “गहितं, भन्ते, सेनासनं, वस्सूपगतो सङ्घो,रमणीयो विहारो, रुक्खमूलादीसु यत्थ इच्छथ, तत्थ वसथा”ति वत्तब्बो. पच्छिमवस्सूपनायिकदिवसेपन सचे कालं घोसेत्वा सन्निपतिते सङ्घे कोचि दसहत्थं वत्थं आहरित्वा वस्सावासिकंदेति, आगन्तुको चे भिक्खु सङ्घत्थेरो होति, तस्स दातब्बं. नवको चे होति,सम्मतेन भिक्खुना सङ्घत्थेरो वत्तब्बो “सचे, भन्ते, इच्छथ, पठमभागं मुञ्चित्वा इदंवत्थं गण्हथा”ति, अमुञ्चन्तस्स न दातब्बं. सचे पन पुब्बे गाहितं मुञ्चित्वा गण्हाति,दातब्बं. एतेनेव उपायेन दुतियत्थेरतो पट्ठाय परिवत्तेत्वा पत्तट्ठानेव आगन्तुकस्सदातब्बं. सचे पन पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थुं, लद्धंलद्धं एतेनेव उपायेन विस्सज्जापेत्वा याव आगन्तुकस्स समकं होति, ताव दातब्बं.तेन समके लद्धे अवसिट्ठो अनुभागो थेरासने दातब्बो. पच्चुप्पन्ने लाभे सति ठितिकायगाहेतुं कतिकं कातुं वट्टति.
सचे दुब्भिक्खं होति, द्वीसुपि वस्सूपनायिकासु वस्सूपगता भिक्खू भिक्खाय किलमन्ता“आवुसो, इध वसन्ता सब्बेव किलमाम, साधु वत द्वे भागा होम, येसं ञातिपवारितट्ठानानिअत्थि, ते तत्थ वसित्वा पवारणाय आगन्त्वा अत्तनो पत्तं वस्सावासिकं गण्हन्तू”तिवदन्ति, तेसु ये तत्थ वसित्वा पवारणाय आगच्छन्ति, तेसं अपलोकेत्वा वस्सावासिकंदातब्बं. सादियन्तापि हि तेनेव वस्सावासिकस्स सामिनो, खीयन्तापि च आवासिकानेव अदातुं लभन्ति. कुरुन्दियं पन वुत्तं “कतिकवत्तं कातब्बं ‘सब्बेसंनो इध यागुभत्तं नप्पहोति, सभागट्ठाने वसित्वा आगच्छथ, तुम्हाकंपत्तं वस्सावासिकं लभिस्सथा’ति. तञ्चे एको पटिबाहति, सुपटिबाहितं. नोचे पटिबाहति, कतिका सुकता. पच्छा तेसं तत्थ वसित्वा आगतानं अपलोकेत्वादातब्बं, अपलोकनकाले पटिबाहितुं न लब्भती”ति. पुनपि वुत्तं “सचे वस्सूपगतेसुएकच्चानं वस्सावासिके अपापुणन्ते भिक्खू कतिकं करोन्ति ‘छिन्नवस्सानं वस्सावासिकञ्चैदानि उप्पज्जनकवस्सावासिकञ्च इमेसं दातुं रुच्चती’ति, एवं कतिकायकताय गाहितसदिसमेव होति, उप्पन्नुप्पन्नं तेसमेव दातब्बन्”ति. तेमासं पानीयंउपट्ठापेत्वा विहारमग्गचेतियङ्गणबोधियङ्गणानि जग्गित्वा बोधिरुक्खे उदकं सिञ्चित्वापक्कन्तोपि विब्भन्तोपि वस्सावासिकं लभतियेव. भतिनिविट्ठञ्हि तेन कतं, सङ्घिकंपन अपलोकनकम्मं कत्वा गाहितं अन्तोवस्से विब्भन्तोपि लभतेव, पच्चयवसेन गाहितंपन न लभतीति वदन्ति.
सचे वुट्ठवस्सो दिसंगमिको भिक्खु आवासिकस्स हत्थतो किञ्चिदेव कप्पियभण्डं गहेत्वा“असुककुले मय्हं वस्सावासिकं पत्तं, तं गण्हथा”ति वत्वा गतट्ठाने विब्भमति,वस्सावासिकं सङ्घिकं होति. सचे पन मनुस्से सम्मुखा सम्पटिच्छापेत्वा गच्छति,लभति. “इदं वस्सावासिकं अम्हाकं सेनासने वुत्थभिक्खुनो देमा”ति वुत्तेयस्स गाहितं, तस्सेव होति. सचे पन सेनासनसामिकस्स पियकम्यताय पुत्तधीतादयोबहूनि वत्थानि आहरित्वा “अम्हाकं सेनासने देमा”ति देन्ति, तत्थ वस्सूपगतस्सएकमेव वत्थं दातब्बं, सेसानि सङ्घिकानि होन्ति. वस्सावासिकठितिकाय गाहेतब्बानि,ठितिकाय असति थेरासनतो पट्ठाय गाहेतब्बानि. सेनासने वस्सूपगतं भिक्खुं निस्सायउप्पन्नेन चित्तप्पसादेन बहूनि वत्थानि आहरित्वा “सेनासनस्स देमा”ति दिन्नेसुपिएसेव नयो. सचे पन पादमूले ठपेत्वा “एतस्स भिक्खुनो देमा”ति वदन्ति, तस्सेवहोन्ति.
एकस्स गेहे द्वे वस्सावासिकानि, पठमभागो सामणेरस्स गाहितो होति, दुतियो थेरासने.सो एकं दसहत्थं, एकं अट्ठहत्थं साटकं पेसेति “वस्सावासिकं पत्तभिक्खूनंदेथा”ति, विचिनित्वा वरभागं सामणेरस्स दत्वा अनुभागो थेरासने दातब्बो सचे पन उभोपि घरं नेत्वा भोजेत्वा सयमेव पादमूले ठपेति, यं यस्सदिन्नं, तदेव तस्स होति. इतो परं महापच्चरियं आगतनयो होति– एकस्स घरेदहरसामणेरस्स वस्सावासिकं पापुणाति, सो चे पुच्छति “अम्हाकं वस्सावासिकंकस्स पत्तन्”ति, “सामणेरस्सा”ति अवत्वा “दानकाले जानिस्ससी”ति वत्वादानदिवसे एकं महाथेरं पेसेत्वा नीहरापेतब्बं. सचे यस्स वस्सावासिकं पत्तं,सो विब्भमति वा कालं वा करोति, मनुस्सा चे पुच्छन्ति “कस्स अम्हाकं वस्सावासिकंपत्तन्”ति, तेसं यथाभूतं आचिक्खितब्बं. सचे ते वदन्ति “तुम्हाकं देमा”ति,तस्स भिक्खुनो पापुणाति. अथ सङ्घस्स वा गणस्स वा देन्ति, सङ्घस्स वा गणस्स वा पापुणाति.सचे वस्सूपगता सुद्धपंसुकूलिकायेव होन्ति, आनेत्वा दिन्नं वस्सावासिकं सेनासनपरिक्खारंवा कत्वा ठपेतब्बं, बिम्बोहनादीनि वा कातब्बानीति.

अयं ताव अन्तोवस्से वस्सूपनायिकदिवसवसेन

सेनासनग्गाहकथा.

222. अयमपरोपि उतुकाले अन्तरामुत्तको नाम सेनासनग्गाहो वेदितब्बो. दिवसवसेनहि तिविधो सेनासनग्गाहो पुरिमको पच्छिमको अन्तरामुत्तकोति. वुत्तञ्हेतं–
“तयोमे, भिक्खवे, सेनासनग्गाहा, पुरिमको पच्छिमको अन्तरामुत्तको. अपरज्जुगतायआसाळ्हिया पुरिमको गाहेतब्बो, मासगताय आसाळ्हिया पच्छिमको गाहेतब्बो,अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो”ति (महाव.318).
एतेसु (चूळव. अट्ठ. 318) तीसु सेनासनग्गाहेसु पुरिमको पच्छिमको चाति इमे द्वेगाहा थावरा, अन्तरामुत्तको पन सेनासनपटिजग्गनत्थं भगवता अनुञ्ञातो. तथा हिएकस्मिं विहारे महालाभं सेनासनं होति, सेनासनसामिका वस्सूपगतं भिक्खुंसब्बपच्चयेहि सक्कच्चं उपट्ठहित्वा पवारेत्वा गमनकाले बहुं समणपरिक्खारं देन्ति,महाथेरा दूरतोव आगन्त्वा वस्सूपनायिकदिवसे तं गहेत्वा फासुं वसित्वावुट्ठवस्सा लाभं गण्हित्वा पक्कमन्ति. आवासिका “मयं एत्थुप्पन्नं लाभं न लभाम,निच्चं आगन्तुकमहाथेराव लभन्ति, तेयेव नं आगन्त्वा पटिजग्गिस्सन्ती”ति पलुज्जन्तम्पिन ओलोकेन्ति. भगवा तस्स पटिजग्गनत्थं “अपरज्जुगताय पवारणाय आयतिं vass±v±satth±yaantar±muttako गाहेतब्बो”ति आह.
तं गाहेन्तेन सङ्घत्थेरो वत्तब्बो “भन्ते, अन्तरामुत्तकसेनासनं गण्हथा”ति. सचेगण्हाति दातब्बं. नो चे, एतेनेव उपायेन अनुथेरं आदिं कत्वा यो गण्हाति,तस्स अन्तमसो सामणेरस्सपि दातब्बं. तेन तं सेनासनं अट्ठ मासे पटिजग्गितब्बं,छदनभित्तिभूमीसु यं किञ्चि खण्डं वा फुल्लं वा होति, तं सब्बं पटिसङ्खरितब्बं.उद्देसपरिपुच्छादीहि दिवसं खेपेत्वा रत्तिं तत्थ वसितुं वट्टति, रत्तिं परिवेणेवसित्वा तत्थ दिवसं खेपेतुम्पि वट्टति, रत्तिन्दिवं तत्थेव वसितुम्पि वट्टति, उतुकालेआगतानं वुड्ढानं न पटिबाहितब्बं. वस्सूपनायिकदिवसे पन सम्पत्ते सचे सङ्घत्थेरो“मय्हं इदं पन सेनासनं देथा”ति वदति, न लभति. “भन्ते, इदं अन्तरामुत्तकंगहेत्वा एकेन भिक्खुना पटिजग्गितन्”ति वत्वा न दातब्बं, अट्ठ मासे पटिजग्गितभिक्खुस्सेवगाहितं होति. यस्मिं पन सेनासने एकसंवच्छरे द्विक्खत्तुं पच्चये देन्ति छमासच्चयेनछमासच्चयेन, तं अन्तरामुत्तकं न गाहेतब्बं. यस्मिं वा तिक्खत्तुं देन्ति चतुमासच्चयेनचतुमासच्चयेन, यस्मिं वा चतुक्खत्तुं देन्ति तेमासच्चयेन तेमासच्चयेन, तं अन्तरामुत्तकंन गाहेतब्बं. पच्चयेनेव हि तं पटिजग्गनं लभिस्सति. यस्मिं पन एकसंवच्छरेसकिदेव बहू पच्चये देन्ति, एतं अन्तरामुत्तकं गाहेतब्बन्ति.
223. “अनुजानामि, भिक्खवे, अकतं वा विहारं विप्पकतं वा नवकम्मं दातुं,खुद्दके विहारे कम्मं ओलोकेत्वा छप्पञ्चवस्सिकं नवकम्मं दातुं, अड्ढयोगेकम्मं ओलोकेत्वा सत्तट्ठवस्सिकं नवकम्मं दातुं, महल्लके विहारे पासादेवा कम्मं ओलोकेत्वा दसद्वादसवस्सिकं नवकम्मं दातुन्”ति (चूळव. 323) वचनतोअकतं विप्पकतं वा सेनासनं एकस्स भिक्खुनो अपलोकनेन वा कम्मवाचाय वासावेत्वा नवकम्मं कत्वा वसितुं यथावुत्तकालपरिच्छेदवसेन दातब्बं.नवकम्मिको भिक्खु अन्तोवस्से तं आवासं लभति, उतुकाले पटिबाहितुं न लभति.लद्धनवकम्मेन पन भिक्खुना वासिफरसुनिखादनादीनि गहेत्वा सयं न कातब्बं, कताकतंजानितब्बं. सचे सो आवासो जीरति, आवाससामिकस्स वा तस्स वंसे उप्पन्नस्सवा कस्सचि कथेतब्बं “आवासो ते नस्सति, जग्गथ एतं आवासन्”ति. सचेसो न सक्कोति, भिक्खूहि ञातीहि वा उपट्ठाकेहि वा समादापेत्वा जग्गितब्बो. सचेतेपि न सक्कोन्ति, सङ्घिकेन पच्चयेन जग्गितब्बो, तस्मिम्पि असति एकं आवासंविस्सज्जेत्वा अवसेसा जग्गितब्बा, बहू विस्सज्जेत्वा एकं सण्ठपेतुम्पि वट्टतियेव.
दुब्भिक्खे भिक्खूसु पक्कन्तेसु सब्बे आवासा नस्सन्ति, तस्मा एकं वा द्वे वा तयोवा आवासे विस्सज्जेत्वा ततो यागुभत्तचीवरादीनि परिभुञ्जन्तेहि सेसावासा जग्गितब्बायेव.
कुरुन्दियं पन वुत्तं “सङ्घिके पच्चये असति एको भिक्खु ‘तुय्हं एकमञ्चट्ठानंगहेत्वा जग्गाही’ति वत्तब्बो. सचे बहुतरं इच्छति, तिभागं वा उपड्ढभागं वा दत्वापिजग्गापेतब्बं. अथ थम्भमत्तमेवेत्थ अवसिट्ठं, बहुकम्मं कातब्बन्ति न इच्छति, ‘तुय्हंपुग्गलिकमेव कत्वा जग्गाही’ति दातब्बं. एवम्पि हि ‘सङ्घस्स भण्डकठपनट्ठानञ्च नवकानञ्चवसनट्ठानं लभिस्सती’ति जग्गापेतब्बो. एवं जग्गितो पन तस्मिं जीवन्ते पुग्गलिकोहोति, मते सङ्घिकोव. सचे सद्धिविहारिकानं दातुकामो होति, कम्मं ओलोकेत्वातिभागं वा उपड्ढं वा पुग्गलिकं कत्वा जग्गापेतब्बो. एवञ्हि सद्धिविहारिकानं दातुंलभति. एवं जग्गनके पन असति एकं आवासं विस्सज्जेत्वाति-आदिना नयेन जग्गापेतब्बो”तिवुत्तं. इदम्पि च अञ्ञं तत्थेव वुत्तं.
द्वे भिक्खू सङ्घिकभूमिं गहेत्वा सोधेत्वा सङ्घिकसेनासनं करोन्ति, येन सा भूमिपठमं गहिता, सो सामी. उभोपि पुग्गलिकं करोन्ति, सोयेव सामी. सो सङ्घिकंकरोति, इतरो पुग्गलिकं करोति, अञ्ञं चे बहु सेनासनट्ठानं अत्थि, पुग्गलिकंकरोन्तोपि न वारेतब्बो. अञ्ञस्मिं पन तादिसे पतिरूपे ठाने असति तंपटिबाहित्वा सङ्घिकं करोन्तेनेव कातब्बं. यं पन तस्स तत्थ वयकम्मं कतं,तं दातब्बं. सचे पन कतावासे वा आवासकरणट्ठाने वा छायूपगफलूपगा रुक्खा होन्ति,अपलोकेत्वा हारेतब्बा. पुग्गलिका चे होन्ति, सामिका आपुच्छितब्बा. नो चेदेन्ति, यावततियकं आपुच्छित्वा “रुक्ख-अग्घनकमूलं दस्सामा”ति हारेतब्बा.
224. यो पन सङ्घिकं वल्लिमत्तम्पि अग्गहेत्वा आहरिमेन उपकरणेन सङ्घिकाय भूमियापुग्गलिकविहारं कारेति, उपड्ढं सङ्घिकं होति, उपड्ढं पुग्गलिकं. पासादोचे होति, हेट्ठापासादो सङ्घिको, उपरि पुग्गलिको. सचे यो हेट्ठापासादं इच्छति,हेट्ठापासादं तस्स होति. अथ हेट्ठा च उपरि च इच्छति, उभयत्थ उपड्ढं लभति. द्वेसेनासनानि कारेति, एकं सङ्घिकं, एकं पुग्गलिकं. सचे विहारे उट्ठितेनदब्बसम्भारेन कारेति, तिभागं लभति. सचे अकतट्ठाने चयं वा पमुखं वा करोतिबहिकुट्टे, उपड्ढं सङ्घस्स, उपड्ढं तस्स. अथ महन्तं विसमं पूरेत्वा अपदे पदंदस्सेत्वा कतं होति, अनिस्सरो तत्थ सङ्घो.
सचे भिक्खु सङ्घिकविहारतो गोपानसि-आदीनि गहेत्वा अञ्ञस्मिं सङ्घिकावासे योजेति,सुयोजितानि. पुग्गलिकावासे योजेन्तेहि पन मूलं वा दातब्बं, पटिपाकतिकंवा कातब्बं. छड्डितविहारतो मञ्चपीठादीनि थेय्यचित्तेन गण्हन्तो उद्धारेयेव भण्डग्घेनकारेतब्बो. “पुन आवासिककाले दस्सामी”ति गहेत्वा सङ्घिकपरिभोगेन परिभुञ्जन्तस्सनट्ठं सुनट्ठं, जिण्णं सुजिण्णं. अरोगं चे, पाकतिकं कातब्बं, पुग्गलिकपरिभोगेनपरिभुञ्जन्तस्स नट्ठं वा जिण्णं वा गीवा होति. ततो द्वारवातपानादीनि सङ्घिकावासेवा पुग्गलिकावासे वा योजितानि, पटिदातब्बानियेव. सचे कोचि सङ्घिको विहारोउन्द्रियति, यं तत्थ मञ्चपीठादिकं, तं गुत्तत्थाय अञ्ञत्र हरितुं वट्टति. तस्माअञ्ञत्र हरित्वा सङ्घिकपरिभोगेन परिभुञ्जन्तस्स नट्ठं सुनट्ठं, जिण्णं सुजिण्णं. सचेअरोगं, तस्मिं विहारे पटिसङ्खते पुन पाकतिकं कातब्बं. पुग्गलिकपरिभोगेनपरिभुञ्जतो नट्ठं वा जिण्णं वा गीवा होति, तस्मिं पटिसङ्खते दातब्बमेव. अयं सेनासनग्गाहकथा.
225. अयं पनेत्थ चतुपच्चयसाधारणकथा (चूळव. अट्ठ. 325 पक्खिकभत्तादिकथा)–सम्मतेन अप्पमत्तकविस्सज्जकेन भिक्खुना चीवरकम्मं करोन्तस्स “सूचिं देही”तिवदतो एका दीघा, एका रस्साति द्वे सूचियो दातब्बा. “अविभत्तं सङ्घिकभण्डन्”तिपुच्छितब्बकिच्चं नत्थि. पिप्फलत्थिकस्स एको पिप्फलको, कन्तारं पटिपज्जितुकामस्सउपाहनयुगळं, कायबन्धनत्थिकस्स कायबन्धनं, “अंसबद्धको मे जिण्णो”ति ±gatassaa½sabaddhako, परिस्सावनत्थिकस्स परिस्सावनं दातब्बं, धम्मकरणत्थिकस्स धम्मकरणो.सचे पट्टको न होति, धम्मकरणो पट्टकेन सद्धिं दातब्बो. “आगन्तुकपत्तं आरोपेस्सामी”तियाचन्तस्स कुसिया च अड्ढकुसिया च पहोनकं दातब्बं. “मण्डलं नप्पहोती”तिआगतस्स मण्डलं एकं दातब्बं, अड्ढमण्डलानि द्वे दातब्बानि, द्वे मण्डलानि याचन्तस्सन दातब्बानि. अनुवातपरिभण्डत्थिकस्स एकस्स चीवरस्स पहोनकं दातब्बं, सप्पिनवनीतादि-अत्थिकस्सगिलानस्स एकं भेसज्जं नाळिमत्तं कत्वा ततो ततियकोट्ठासो दातब्बो. एवं तीणिदिवसानि दत्वा नाळिया परिपुण्णाय चतुत्थदिवसतो पट्ठाय सङ्घं आपुच्छित्वा दातब्बं,गुळपिण्डेपि एकदिवसं ततियभागो दातब्बो. एवं तीहि दिवसेहि निट्ठिते पिण्डेततो परं सङ्घं आपुच्छित्वा दातब्बं. सम्मन्नित्वा ठपितयागुभाजकादीहि च भाजनीयट्ठानंआगतमनुस्सानं अनापुच्छित्वाव उपड्ढभागो दातब्बो. असम्मतेहि पन अपलोकेत्वा दातब्बोति.
सङ्घस्स सन्तकं सम्मतेन वा आणत्तेहि वा आरामिकादीहि दीयमानं, गिहीनञ्च सन्तकं सामिकेन वा आणत्तेन वा दीयमानं “अपरस्स भागं देही”ति असन्तं पुग्गलंवत्वा गण्हतो भण्डादेय्यं. अञ्ञेन दीयमानं गण्हन्तो भण्डग्घेन कारेतब्बो. असम्मतेनवा अनाणत्तेन वा दीयमाने “अपरम्पि भागं देही”ति वत्वा वा कूटवस्सानिगणेत्वा वा गण्हन्तो उद्धारेयेव भण्डग्घेन कारेतब्बो. इतरेहि दीयमानं एवं गण्हतोभण्डादेय्यं सामिकेन पन “इमस्स देही”ति दापितं वा सयं दिन्नं वा सुदिन्नन्तिअयं सब्बट्ठकथाविनिच्छयतो सारो.
पिण्डाय पविट्ठस्सपि ओदनपटिवीसो अन्तो-उपचारसीमायं ठितस्सेव गहेतुंवट्टति. यदि पन दायका “बहि-उपचारसीमट्ठानम्पि, भन्ते, गण्हथ, आगन्त्वा परिभुञ्जिस्सन्ती”तिवदन्ति, एवं अन्तोगामट्ठानम्पि गहेतुं वट्टति.
पाळिं अट्ठकथञ्चेव, ओलोकेत्वा विचक्खणो;
सङ्घिके पच्चये एवं, अप्पमत्तोव भाजयेति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे सब्बाकारतो

चतुपच्चयभाजनीयविनिच्छयकथा समत्ता.