216. अट्ठकथायं पन विहारभत्तं अट्ठकभत्तं चतुक्कभत्तं गुळ्हकभत्तन्ति अञ्ञानिपिचत्तारि भत्तानि वुत्तानि. तत्थ विहारभत्तं नाम विहारे तत्रुप्पादभत्तं, तंसङ्घभत्तेन सङ्गहितं. तं पन तिस्समहाविहारचित्तलपब्बतादीसु पटिसम्भिदाप्पत्तेहि खीणासवेहियथा पिण्डपातिकानम्पि सक्का होन्ति परिभुञ्जितुं, तथा पटिग्गहितत्ता तादिसेसुठानेसु पिण्डपातिकानम्पि वट्टति. अट्ठन्नं भिक्खूनं देम, चतुन्नं देमातिएवं दिन्नं पन अट्ठकभत्तञ्चेव चतुक्कभत्तञ्च, तम्पि भिक्खावचनेन दिन्नं पिण्डपातिकानंवट्टति. महाभिसङ्खारेन अतिरसकपूवेन पत्तं थकेत्वा दिन्नं गुळ्हकभत्तं नाम.इमानि तीणि सलाकभत्तगतिकानेव. अपरम्पि गुळ्हकभत्तं नाम अत्थि, इधेकच्चेमनुस्सा महाधम्मस्सवनञ्च विहारपूजञ्च कारेत्वा सकलसङ्घस्स दातुं न सक्कोम,द्वे तीणि भिक्खुसतानि अम्हाकं भिक्खं गण्हन्तूति भिक्खुपरिच्छेदजाननत्थं गुळ्हकेदेन्ति, इदं पिण्डपातिकानम्पि वट्टति.
पिण्डपातभाजनीयं निट्ठितं.
217. गिलानपच्चयभाजनीयं पन एवं वेदितब्बं (चूळव. अट्ठ. 325 पक्खिकभत्तादिकथा)सप्पि-आदीसु भेसज्जेसु राजराजमहामत्ता सप्पिस्स ताव कुम्भसतम्पि कुम्भसहस्सम्पिविहारं पेसेन्ति, घण्टिं पहरित्वा थेरासनतो पट्ठाय गहितभाजनं पूरेत्वा दातब्बं,पिण्डपातिकानम्पि वट्टति. सचे अलसजातिका महाथेरा पच्छा आगच्छन्ति, भन्ते,वीसतिवस्सानं दीयति, तुम्हाकं ठितिका अतिक्कन्ताति न वत्तब्बा, ठितिकंठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं. असुकविहारे बहु सप्पि उप्पन्नन्तिसुत्वा योजनन्तरविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानम्पि ठितट्ठानतो पट्ठायदातब्बं. असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेव.बहि-उपचारसीमाय ठितानं देथाति वदन्ति, न दातब्बं. सचे पन उपचारसीमंओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे अन्तोविहारेयेव वा होन्ति, परिसवसेनवड्ढिता नाम सीमा होति, तस्मा दातब्बा. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं दातब्बमेव.दुतियभागे पन थेरासनं आरुळ्हे आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेनदातब्बं. अन्तो-उपचारसीमं पविसित्वा यत्थ कत्थचि दिन्नं होति, सब्बं सन्निपातट्ठानेयेवभाजेतब्बं.यस्मिं विहारे दस भिक्खू, दसेव च सप्पिकुम्भा दीयन्ति, एकेककुम्भवसेन भाजेतब्बं.एको सप्पिकुम्भो होति, दसभिक्खूहि भाजेत्वा गहेतब्बं. सचे यथाठितंयेव अम्हाकंपापुणातीति गण्हन्ति, दुग्गहितं, तं गतगतट्ठाने सङ्घिकमेव होति. कुम्भं पनआवज्जेत्वा थालके थोकं सप्पिं कत्वा इदं महाथेरस्स पापुणाति, अवसेसंअम्हाकं पापुणातीति वत्वा तम्पि कुम्भेयेव आकिरित्वा यथिच्छितं गहेत्वागन्तब्बं. सचे थिनं सप्पि होति, लेखं कत्वा लेखतो परभागो महाथेरस्स पापुणाति,अवसेसं अम्हाकन्ति गहितम्पि सुग्गहितं. वुत्तपरिच्छेदतो ऊनाधिकेसु भिक्खूसुसप्पिकुम्भेसु च एतेनेव उपायेन भाजेतब्बं. सचे पनेको भिक्खु, एको कुम्भोहोति, घण्टिं पहरित्वा अयं मय्हं पापुणातीतिपि गहेतुं वट्टति. अयंपठमभागो मय्हं पापुणाति, अयं दुतियभागोति एवं थोकं थोकम्पि पापेतुंवट्टति. एस नयो नवनीतादीसुपि यस्मिं पन विप्पसन्नतिलतेलादिम्हि लेखान सन्तिट्ठति, तं उद्धरित्वा भाजेतब्बं. सिङ्गिवेरमरिचादिभेसज्जम्पि अवसेसपत्तथालकादिसमणपरिक्खारोपिसब्बो वुत्तानुरूपेनेव नयेन सुट्ठु सल्लक्खेत्वा भाजेतब्बोति. अयं गिलानपच्चयभाजनीयकथा. 218. इदानि सेनासनग्गाहे विनिच्छयो वेदितब्बो (चूळव. अट्ठ. 318) अयं सेनासनग्गाहोनाम दुविधो होति उतुकाले च वस्सावासे च. तत्थ उतुकाले ताव केचिआगन्तुका भिक्खू पुरेभत्तं आगच्छन्ति, केचि पच्छाभत्तं पठमयामं मज्झिमयामंपच्छिमयामं वा. ये यदा आगच्छन्ति, तेसं तदाव भिक्खू उट्ठापेत्वा सेनासनंदातब्बं, अकालो नाम नत्थि. सेनासनपञ्ञापकेन पन पण्डितेन भवितब्बं, एकंवा द्वे वा मञ्चट्ठानानि ठपेतब्बानि. सचे विकाले एको वा द्वे वा थेरा आगच्छन्ति,ते वत्तब्बा भन्ते, आदितो पट्ठाय वुट्ठापियमाने सब्बेपि भिक्खू उब्भण्डिका भविस्सन्ति,तुम्हे अम्हाकं वसनट्ठाने वसथाति.बहूसु पन आगतेसु वुट्ठापेत्वा पटिपाटिया दातब्बं. सचे एकेकं परिवेणं पहोति,एकेकं परिवेणं दातब्बं. तत्थ अग्गिसालादीघसालामण्डलमाळादयो सब्बेपि तस्सेवपापुणन्ति. एवं अप्पहोन्ते पासादग्गेन दातब्बं, पासादेसु अप्पहोन्तेसु ओवरकग्गेनदातब्बं, ओवरकेसु अप्पहोन्तेसु सेय्यग्गेन दातब्बं, सेय्यग्गेसु अप्पहोन्तेसुमञ्चट्ठानेन दातब्बं, मञ्चट्ठाने अप्पहोन्ते एकपीठकट्ठानवसेन दातब्बं, भिक्खुनो पनठितोकासमत्तं न गाहेतब्बं. एतञ्हि सेनासनं नाम न होति. पीठकट्ठाने panaappahonte एकं मञ्चट्ठानं वा एकं पीठट्ठानं वा वारेन वारेन, भन्ते, विस्समथातितिण्णं जनानं दातब्बं. न हि सक्का सीतसमये सब्बरत्तिं अज्झोकासेव वसितुं.महाथेरेन पठमयामं विस्समित्वा निक्खमित्वा दुतियत्थेरस्स वत्तब्बं आवुसो इधपविसाहीति. सचे महाथेरो निद्दागरुको होति, कालं न जानाति, उक्कासित्वाद्वारं आकोटेत्वा भन्ते कालो जातो, सीतं अनुदहतीति वत्तब्बं. तेन निक्खमित्वाओकासो दातब्बो, अदातुं न लभति. दुतियत्थेरेनपि मज्झिमयामं विस्समित्वा उरिमनयेनेव इतरस्स दातब्बं. निद्दागरुको वुत्तनयेनेव वुट्ठापेतब्बो. एवं एकरत्तिंएकमञ्चट्ठानं तिण्णं दातब्बं. जम्बुदीपे पन एकच्चे भिक्खू सेनासनं नाममञ्चट्ठानं वा पीठट्ठानं वा किञ्चिदेव कस्सचि सप्पायं होति, कस्सचि असप्पायन्तिआगन्तुका होन्तु वा मा वा, देवसिकं सेनासनं गाहेन्ति. अयं उतुकालेसेनासनग्गाहो नाम. 219. वस्सावासे पन अत्थि आगन्तुकवत्तं, अत्थि आवासिकवत्तं. आगन्तुकेनताव सकट्ठानं मुञ्चित्वा अञ्ञत्थ गन्त्वा वसितुकामेन वस्सूपनायिकदिवसमेव तत्थन गन्तब्बं. वसनट्ठानं वा हि तत्र सम्बाधं भवेय्य, भिक्खाचारो वा न सम्पज्जेय्य, तेनन फासुकं विहरेय्य, तस्मा इदानि मासमत्तेन वस्सूपनायिका भविस्सतीति तंविहारं पविसितब्बं. तत्थ मासमत्तं वसन्तो सचे उद्देसत्थिको, उद्देससम्पत्तिं सल्लक्खेत्वा,सचे कम्मट्ठानिको, कम्मट्ठानसप्पायतं सल्लक्खेत्वा, सचे पच्चयत्थिको, पच्चयलाभंसल्लक्खेत्वा अन्तोवस्से सुखं वसिस्सति. सकट्ठानतो च तत्थ गच्छन्तेन न गोचरगामो घट्टेतब्बो.न तत्थ मनुस्सा वत्तब्बा तुम्हे निस्साय सलाकभत्तादीनि वा यागुखज्जकादीनि वावस्सावासिकं वा नत्थि, अयं चेतियस्स परिक्खारो, अयं उपोसथागारस्स, इदं ताळञ्चेवसूचि च, सम्पटिच्छथ तुम्हाकं विहारन्ति. सेनासनं पन जग्गित्वा दारुभण्डमत्तिकाभण्डानिपटिसामेत्वा गमिकवत्तं पूरेत्वा गन्तब्बं.एवं गच्छन्तेनपि दहरेहि पत्तचीवरभण्डिकायो उक्खिपापेत्वा तेलनाळिकत्तरदण्डादीनिगाहेत्वा छत्तं पग्गय्ह अत्तानं दस्सेन्तेन गामद्वारेनेव न गन्तब्बं, पटिच्छन्नेन अटविमग्गेनगन्तब्बं. अटविमग्गे असति गुम्बादीनि मद्दन्तेन न गन्तब्बं, गमिकवत्तं पन पूरेत्वावितक्कं छिन्दित्वा सुद्धचित्तेन गमनवत्तेनेव गन्तब्बं. सचे पन गामद्वारेन मग्गोहोति, गच्छन्तञ्च नं सपरिवारं दिस्वा मनुस्सा अम्हाकं थेरो वियाति उपधावित्वाकुहिं, भन्ते, सब्बपरिक्खारे गहेत्वा गच्छथाति वदन्ति, तेसु चे एको एवंवदति वस्सूपनायिककालो नामायं, यत्थ अन्तोवस्सेनिबद्धभिक्खाचारो भण्डपटिच्छादनञ्चलब्भति, तत्थ भिक्खू गच्छन्तीति, तस्स चे सुत्वा ते मनुस्सा भन्ते,इमस्मिम्पि गामे जनो भुञ्जति चेव निवासेति च, मा अञ्ञत्थ गच्छथाति वत्वा मित्तामच्चेपक्कोसित्वा सब्बे सम्मन्तयित्वा विहारे निबद्धवत्तञ्च सलाकभत्तादीनि च वस्सावासिकञ्चठपेत्वा इधेव, भन्ते, वसथाति याचन्ति, सब्बेसं सादितुं वट्टति. सब्बञ्चेतंकप्पियञ्चेव अनवज्जञ्च. कुरुन्दियं पन कुहिं गच्छथाति वुत्ते असुकट्ठानन्तिवत्वा कस्मा तत्थ गच्छथाति वुत्ते कारणं आचिक्खितब्बन्ति वुत्तं.उभयम्पि पनेतं सुद्धचित्तत्ताव अनवज्जं. इदं आगन्तुकवत्तं नाम.इदं पन आवासिकवत्तं. पटिकच्चेव हि आवासिकेहि विहारो जग्गितब्बो, खण्डफुल्लपटिसङ्खरणपरिभण्डानिकातब्बानि, रत्तिट्ठानदिवाट्ठानवच्चकुटिपस्सावट्ठानानि पधानघरविहारमग्गोति इमानिसब्बानि पटिजग्गितब्बानि. चेतिये सुधाकम्मं मुण्डवेदिकाय तेलमक्खनं mańcap²µhajagganantiidampi सब्बं कातब्बं वस्सं वसितुकामा आगन्त्वा उद्देसपरिपुच्छाकम्मट्ठानानुयोगादीनिकरोन्ता सुखं वसिस्सन्तीति. कतपरिकम्मेहि आसाळ्हीजुण्हपञ्चमितो पट्ठाय वस्सावासिकंपुच्छितब्बं. कत्थ पुच्छितब्बं? यतो पकतिया लब्भति. येहि पन न दिन्नपुब्बं,ते पुच्छितुं न वट्टति. कस्मा पुच्छितब्बं? कदाचि हि मनुस्सा देन्ति, कदाचिदुब्भिक्खादीहि उपद्दुता न देन्ति, तत्थ ये न दस्सन्ति, ते अपुच्छित्वा वस्सावासिकेगाहिते गाहितभिक्खूनं लाभन्तरायो होति, तस्मा पुच्छित्वाव गाहेतब्बं.पुच्छन्तेन तुम्हाकं वस्सावासिकं गाहणकालो उपकट्ठोति वत्तब्बं. सचेवदन्ति भन्ते, इमं संवच्छरं छातकादीहि उपद्दुतम्ह, न सक्कोम दातुन्ति वायं पुब्बे देम, ततो ऊनतरं दस्सामाति वा इदानि कप्पासो सुलभो, यं पुब्बेदेम, ततो बहुतरं दस्सामाति वा, तं सल्लक्खेत्वा तदनुरूपेन नयेन तेसं सेनासनेभिक्खूनं वस्सावासिकं गाहेतब्बं. सचे मनुस्सा वदन्ति यस्स अम्हाकं वस्सावासिकंपापुणाति, सो तेमासं पानीयं उपट्ठापेतु, विहारमग्गं जग्गतु, चेतियङ्गणबोधियङ्गणानिजग्गतु, बोधिरुक्खे उदकं आसिञ्चतूति, यस्स तं पापुणाति, तस्स आचिक्खितब्बं.यो पन गामो पटिक्कम्म योजनद्वियोजनन्तरे होति, तत्र चे कुलानि उपनिक्खेपं हपेत्वा पहारे वस्सावासिकं देन्तियेव, तानि कुलानि आपुच्छित्वापि तेसं सेनासनेवत्तं कत्वा वसन्तस्स वस्सावासितं गाहेतब्बं. सचे पन तेसं सेनासने पंसुकूलिकोवसति, आगतञ्च तं दिस्वा तुम्हाकं वस्सावासिकं देमाति वदन्ति, तेन सङ्घस्सआचिक्खितब्बं. सचे तानि कुलानि सङ्घस्स दातुं न इच्छन्ति, तुम्हाकंयेव देमातिवदन्ति, सभागो भिक्खु वत्तं कत्वा गण्हाहीति वत्तब्बो. पंसुकूलिकस्सपनेतं न वट्टति. इति सद्धादेय्यदायकमनुस्सा पुच्छितब्बा.तत्रुप्पादे पन कप्पियकारका पुच्छितब्बा. कथं पुच्छितब्बा? किं, आवुसो, सङ्घस्सभण्डपटिच्छादनं भविस्सतीति? सचे वदन्ति भविस्सति, भन्ते, एकेकस्स नवहत्थसाटकंदस्साम, वस्सावासिकं गाहेथाति, गाहेतब्बं. सचेपि वदन्ति साटका नत्थि,वत्थु पन अत्थि, गाहेथ, भन्तेति, वत्थुम्हि सन्तेपि गाहेतुं वट्टतियेव. कप्पियकारकानञ्हिहत्थे कप्पियभण्डं परिभुञ्जथाति दिन्नवत्थुतो यं यं कप्पियं, सब्बं परिभुञ्जितुंअनुञ्ञातं. यं पनेत्थ पिण्डपातत्थाय गिलानपच्चयत्थाय च उद्दिस्स दिन्नं, तं चीवरेउपनामेन्तेहि सङ्घसुट्ठुताय अपलोकेत्वा उपनामेतब्बं, सेनासनत्थाय पन उद्दिस्स दिन्नंगरुभण्डं होति. चीवरवसेनेव पन चतुपच्चयवसेन वा दिन्नं चीवरे उपनामेन्तानं अपलोकनकम्मकिच्चंनत्थि. अपलोकनकम्मं करोन्तेहि च पुग्गलवसेनेव कातब्बं, सङ्घवसेन न k±tabba½.जातरूपरजतवसेनपि आमकधञ्ञवसेन वा अपलोकनकम्मं न वट्टति, कप्पियभण्डवसेनचीवरतण्डुलादिवसेनेव च वट्टति. तं पन एवं कत्तब्बं इदानि सुभिक्खं सुलभपिण्डं,भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चतीति,गिलानपच्चयो सुलभो, गिलानो वा नत्थि, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरंकातुं रुच्चतीति.