यो सलाकासु गहितासु पच्छा आगच्छति, तस्स अतिक्कन्ताव सलाका न उपट्ठापेत्वा दातब्बा.सलाकं नाम घण्टिं पहरणतो पट्ठाय आगन्त्वा हत्थं पसारेन्तोव लभति, अञ्ञस्स आगन्त्वासमीपे ठितस्सपि अतिक्कन्ता अतिक्कन्ताव होति. सचे पनस्स अञ्ञो गण्हन्तो अत्थि,सयं अनागतोपि लभति, सभागट्ठाने असुको अनागतोति ञत्वा अयं तस्स सलाकातिठपेतुं वट्टति. सचे अनागतस्स न दातब्बाति कतिकं करोन्ति, अधम्मिकाहोति. अन्तो-उपचारे ठितस्स हि भाजनीयभण्डं पापुणाति. सचे पन अनागतस्सदेथाति महासद्दं करोन्ति, दण्डकम्मं ठपेतब्बं, आगन्त्वा गण्हन्तूति वत्तब्बं.छ पञ्चसलाका नट्ठा होन्ति, भत्तुद्देसको दायकानं नामं न सरति, सो चे नट्ठसलाकामहाथेरस्स वा अत्तनो वा पापेत्वा भिक्खू वदेय्य मया असुकगामे सलाकभत्तंमय्हं पापितं, तुम्हे तत्थ लद्धसलाकभत्तं भुञ्जेय्याथाति, वट्टति, विहारे अपापितंपन आसनसालाय तं भत्तं लभित्वा तत्थेव पापेत्वा भुञ्जितुं न वट्टति. अज्ज पट्ठायमय्हं सलाकभत्तं गण्हथाति वुत्ते तत्र आसनसालाय गाहेतुं न वट्टति, विहारं आनेत्वागाहेतब्बं. स्वे पट्ठायाति वुत्ते पन भत्तुद्देसकस्स आचिक्खितब्बं स्वे paµµh±yaasukakula½ नाम सलाकभत्तं देति, सलाकग्गाहणकाले सरेय्यासीति. दुब्भिक्खेसलाकभत्तं पच्छिन्दित्वा सुभिक्खे जाते कञ्चि भिक्खुं दिस्वा अज्ज paµµh±yaamh±ka½ सलाकभत्तं गण्हथाति पुन पट्ठपेन्ति, अन्तोगामे अगाहेत्वाविहारं आनेत्वा गाहेतब्बं. इदञ्हि सलाकभत्तं नाम उद्देसभत्तसदिसं न होति,विहारमेव सन्धाय दीयति, तस्मा बहि-उपचारे गाहेतुं न वट्टति, स्वे पट्ठायातिवुत्ते पन विहारे गाहेतब्बमेव.गमिको भिक्खु यं दिसाभागं गन्तुकामो, तत्थ अञ्ञेन वारगामसलाका लद्धा होति,तं गहेत्वा इतरं भिक्खुं मय्हं पत्तसलाकं त्वं गण्हाहीति वत्वा गन्तुंवट्टति. तेन पन उपचारसीमं अनतिक्कन्तेयेव तस्मिं तस्स सलाका गाहेतब्बा. छड्डितविहारेवसित्वा मनुस्सा बोधिचेतियादीनि जग्गित्वा भुञ्जन्तूति सलाकभत्तं पट्ठपेन्ति,भिक्खू सभागट्ठानेसु वसित्वा कालस्सेव गन्त्वा तत्थ वत्तं करित्वा तं भत्तं भुञ्जन्ति,वट्टति. सचे तेसु स्वातनाय अत्तनो पापेत्वा गतेसु आगन्तुको भिक्खु छड्डितविहारेवसित्वा कालस्सेव वत्तं कत्वा घण्टिं पहरित्वा सलाकभत्तं अत्तनो पापेत्वा आसनसालंगच्छति, सोव तस्स भत्तस्स इस्सरो. यो पन भिक्खूसु वत्तं करोन्तेसुयेव भूमियंद्वे तयो सम्मुञ्जनीपहारे दत्वा घण्टिं पहरित्वा धुरगामे सलाकभत्तं मय्हं पापुणातीतिगच्छति, तस्स तं चोरिकाय गहितत्ता न पापुणाति, वत्तं कत्वा पापेत्वा पच्छागतभिक्खूनंयेवहोति.एको गामो अतिदूरे होति, भिक्खू निच्चं गन्तुं न इच्छन्ति, मनुस्सा मयं पुञ्ञेनपरिबाहिरा होमाति वदन्ति, ये तस्स गामस्स आसन्नविहारे सभागभिक्खू, ते वत्तब्बाइमेसं भिक्खूनं अनागतदिवसे तुम्हे भुञ्जथाति, सलाका पन देवसिकं p±petabb±.ता च खो पन घण्टिपहरणमत्तेन वा पच्छिचालनमत्तेन वा पापिता न होन्ति, पच्छिं पनगहेत्वा सलाका पीठके आकिरितब्बा, पच्छि पन मुखवट्टियं न गहेतब्बा. सचेहि तत्थ अहि वा विच्छिको वा भवेय्य, दुक्खं उप्पादेय्य, तस्मा हेट्ठा गहेत्वा पच्छिंपरम्मुखं कत्वा सलाका आकिरितब्बा सचेपि सप्पो भविस्सति, एत्तोव पलायिस्सतीति.एवं सलाका आकिरित्वा गामादिवसेन पुब्बे वुत्तनयेनेव गाहेतब्बा.अपिच एकं महाथेरस्स पापेत्वा अवसेसा मय्हं पापुणन्तीति अत्तनोपापेत्वा वत्तं कत्वा चेतियं वन्दित्वा वितक्कमाळके ठितेहि भिक्खूहि पापिता,आवुसो, सलाकाति वुत्ते आम, भन्ते, तुम्हे गतगतगामे सलाकभत्तं गण्हथातिवत्तब्बं. एवञ्हि पापितापि सुपापिताव होन्ति. भिक्खू सब्बरत्तिं धम्मस्सवनत्थंअञ्ञं विहारं गच्छन्ता मयं तत्थ दानं अग्गहेत्वाव अम्हाकं गोचरगामे पिण्डाय चरित्वाआगमिस्सामाति सलाका अग्गहेत्वाव गता विहारे थेरस्स पत्तं सलाकभत्तं भुञ्जितुंआगच्छन्ति, वट्टति. अथ महाथेरोपि अहं इध किं करोमीति तेहियेव सद्धिं गच्छति,तेहि गतविहारे अभुञ्जित्वाव गोचरगामं अनुप्पत्तेहि देथ, भन्ते, पत्ते, सलाकयागु-आदीनिआहरिस्सामाति वुत्ते पत्ता न दातब्बा. कस्मा, भन्ते, न देथाति. विहारट्ठकंभत्तं विहारे वुत्थानं पापुणाति, मयं अञ्ञविहारे वुत्थाति. देथ, भन्ते,न मयं विहारे पालिकाय देम, तुम्हाकं देम, गण्हथ अम्हाकं भिक्खन्ति वुत्तेपन वट्टति.
सलाकभत्तकथा निट्ठिता.
213. पक्खिकादीसु पन यं अभिलक्खितेसु चातुद्दसी पञ्चदसी पञ्चमी aµµham²tiimesu पक्खेसु कम्मप्पसुतेहि उपोसथं कातुं सतिकरणत्थाय दीयति, तं पक्खिकंनाम. तं सलाकभत्तगतिकमेव होति, गाहेत्वा भुञ्जितब्बं. सचे सलाकभत्तम्पिपक्खिकभत्तम्पि बहुं सब्बेसं विनिविज्झित्वा गच्छति, द्वेपि भत्तानि विसुं विसुंगाहेतब्बानि. सचे भिक्खुसङ्घो महा, पक्खिकं गाहेत्वा तस्स ठितिकाय सलाकभत्तंगाहेतब्बं, सलाकभत्तं वा गाहापेत्वा तस्स ठितिकाय पक्खिकं गाहेतब्बं. येसंन पापुणाति, ते पिण्डाय चरिस्सन्ति. सचे द्वेपि भत्तानि बहूनि, भिक्खू मन्दा, सलाकभत्तंनाम देवसिकं लब्भति, तस्मा तं ठपेत्वा पक्खिकं, आवुसो, भुञ्जथाति पक्खिकमेवदातब्बं. पक्खिकं पणीतं देन्ति, विसुं ठितिका कातब्बा, स्वे पक्खोतिअज्ज पक्खिकं न गाहेतब्बं. सचे पन दायका वदन्ति स्वेपि अम्हाकं घरे लूखभत्तंभविस्सति, अज्जेव पक्खिकभत्तं उद्दिसथाति, एवं वट्टति.उपोसथिकं नाम अन्वड्ढमासे उपोसथदिवसे उपोसथङ्गानि समादियित्वा यंअत्तना भुञ्जति, तदेव दीयति. पाटिपदिकं नाम उपोसथे बहू सद्धा पसन्नाभिक्खूनं सक्कारं करोन्ति, पाटिपदे पन भिक्खू किलमन्ति, पाटिपदे दिन्नं दुब्भिक्खदानसदिसंमहप्फलं होति, उपोसथकम्मेन वा परिसुद्धसीलानं दुतियदिवसे दिन्नं महप्फलंहोतीति सल्लक्खेत्वा पाटिपदे दीयमानकदानं. तम्पि उभयं सलाकभत्तगतिकमेव.इति इमानि सत्तपि भत्तानि पिण्डपातिकानं न वट्टन्ति, धुतङ्गभेदं करोन्तियेव. 214. अपरानिपि चीवरक्खन्धके (महाव. 350) विसाखाय वरं याचित्वा दिन्नानिआगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तन्ति चत्तारि भत्तानिपाळियं आगतानेव. तत्थ आगन्तुकानं दिन्नं भत्तं आगन्तुकभत्तं. एसनयो सेसेसु. सचे पनेत्थ आगन्तुकभत्तानिपि आगन्तुकापि बहू होन्ति, सब्बेसंएकेकं गाहेतब्बं. भत्तेसु अप्पहोन्तेसु ठितिकाय गाहेतब्बं. एको आगन्तुकोपठममेव आगन्त्वा सब्बं आगन्तुकभत्तं अत्तनो गाहेत्वा निसीदति, सब्बं तस्सेवहोति. पच्छा आगतेहि आगन्तुकेहि तेन दिन्नानि परिभुञ्जितब्बानि. तेनपिएकं अत्तनो गहेत्वा सेसानि दातब्बानि. अयं उळारता. सचे पन पठमं आगन्त्वापिअत्तनो अग्गहेत्वा तुण्हीभूतो निसीदति, पच्छा आगतेहि सद्धिं पटिपाटिया गण्हितब्बं.सचे निच्चं आगन्तुका आगच्छन्ति, आगतदिवसेयेव भुञ्जितब्बं. अन्तरन्तरा चेआगच्छन्ति, द्वे तीणि दिवसानि भुञ्जितब्बं. महापच्चरियं पन सत्त दिवसानिभुञ्जितुं वट्टतीति वुत्तं. आवासिको कत्थचि गन्त्वा आगतो, तेनपि आगन्तुकभत्तंभुञ्जितब्बं. सचे पन तं विहारे निबन्धापितं होति, विहारे गाहेतब्बं.अथ विहारो दूरे होति, आसनसालाय निबन्धापितं, आसनसालाय गाहेतब्बं. सचेपन दायका आगन्तुकेसु असति आवासिकापि भुञ्जन्तूति वदन्ति, वट्टति, अवुत्तेपन न वट्टति.गमिकभत्तेपि अयमेव कथामग्गो. अयं पन विसेसो आगन्तुको आगन्तुकभत्तमेवलभति, गमिको आगन्तुकभत्तम्पि गमिकभत्तम्पि. आवासिकोपि पक्कमितुकामोगमिको होति, गमिकभत्तं लभति. यथा पन आगन्तुकभत्तं, एवमिदंद्वे तीणि वा सत्त वा दिवसानि न लभति. गमिस्सामीति भुत्तोपि तं दिवसंकेनचि कारणेन न गतो, पुनदिवसेपि भुञ्जितुं वट्टति स-उस्साहत्ता. गमिस्सामीतिभुत्तस्स चोरा वा पन्थं रुन्धन्ति, उदकं वा देवो वा वस्सति, सत्थो वान गच्छति, स-उस्साहेन भुञ्जितब्बं. एते उपद्दवे ओलोकेन्तेन द्वे तयो दिवसे भुञ्जितुंवट्टतीति महापच्चरियं वुत्तं. गमिस्सामि गमिस्सामीति पन लेसं ओड्डेत्वाभुञ्जितुं न लभति.गिलानभत्तम्पि सचे सब्बेसं गिलानानं पहोति, तं सब्बेसं दातब्बं. नो चे, ठितिकंकत्वा गाहेतब्बं. एको गिलानो अरोगरूपो सक्कोति अन्तोगामं गन्तुं, एको नसक्कोति, अयं महागिलानो नाम, एतस्स गिलानभत्तं दातब्बं. द्वे महागिलाना,एको लाभी अभिञ्ञातो बहुं खादनीयभोजनीयं लभति, एको अनाथो अप्पलाभताय अन्तोगामंपविसति, एतस्स गिलानभत्तं दातब्बं. गिलानभत्ते दिवसपरिच्छेदो नत्थि, याव रोगोन वूपसम्मति, सप्पायभोजनं अभुञ्जन्तो न यापेति, ताव भुञ्जितब्बं. यदा पन मिस्सकयागुंवा मिस्सकभत्तं वा भुत्तस्सपि रोगो न कुप्पति, ततो पट्ठाय न भुञ्जितब्बं.गिलानुपट्ठाकभत्तम्पि यं सब्बेसं पहोति, तं सब्बेसं दातब्बं. नो चे पहोति,ठितिकं कत्वा गाहेतब्बं. इदम्पि द्वीसु गिलानेसु महागिलानुपट्ठाकस्स गाहेतब्बं,द्वीसु महागिलानेसु अनाथगिलानुपट्ठाकस्स. यं कुलं गिलानभत्तम्पि देति गिलानुपट्ठाकभत्तम्पि,तत्थ यस्स गिलानस्स गिलानभत्तं पापुणाति, तदुपट्ठाकस्सपि तत्थेव गाहेतब्बं.गिलानुपट्ठाकभत्तेपि दिवसपरिच्छेदो नत्थि, याव गिलानो लभति, तावस्स उपट्ठाकोपिलभतीति. इमानि चत्तारि भत्तानि सचे एवं दिन्नानि होन्ति आगन्तुकगमिकगिलानगिलानुपट्ठाकामम भिक्खं गण्हन्तूति, पिण्डपातिकानम्पि वट्टति. सचे पन आगन्तुकादीनंचतुन्नं भत्तं निबन्धापेमि, मम भत्तं गण्हन्तूति एवं दिन्नानि होन्ति, पिण्डपातिकानंन वट्टति. 215. अपरानिपि धुरभत्तं कुटिभत्तं वारकभत्तन्ति तीणि भत्तानि. तत्थ धुरभत्तन्तिनिच्चभत्तं वुच्चति, तं दुविधं सङ्घिकञ्च पुग्गलिकञ्च. तत्थ यं सङ्घस्स धुरभत्तंदेमाति निबन्धापितं, तं सलाकभत्तगतिकं. मम निबद्धभिक्खंगण्हन्तूति वत्वा दिन्नं पन पिण्डपातिकानम्पि वट्टति. पुग्गलिकेपि तुम्हाकंधुरभत्तं दम्मीति वुत्ते पिण्डपातिको चे, न वट्टति, मम निबद्धभिक्खं गण्हथातिवुत्ते पन वट्टति, सादितब्बं. सचे पच्छा कतिपाहे वीतिवत्ते धुरभत्तं गण्हथातिवदति, मूले सुट्ठु सम्पटिच्छितत्ता वट्टति.कुटिभत्तं नाम यं सङ्घस्स आवासं कारेत्वा अम्हाकं सेनासनवासिनो अम्हाकंयेवभत्तं गण्हन्तूति एवं निबन्धापितं, तं सलाकभत्तगतिकमेव होति, गाहेत्वाभुञ्जितब्बं. अम्हाकं सेनासनवासिनो अम्हाकंयेव भिक्खं गण्हन्तूति वुत्तेपन पिण्डपातिकानम्पि वट्टति. यं पन पुग्गले पसीदित्वा तस्स आवासं कत्वा तुम्हाकंदेमाति दिन्नं, तं तस्सेव होति, तस्मिं कत्थचि गते निस्सितकेहि bhuńjitabba½.वारकभत्तं नाम दुब्भिक्खसमये वारेन भिक्खू जग्गिस्सामाति धुरगेहतो पट्ठायदिन्नं, तम्पि भिक्खावचनेन दिन्नं पिण्डपातिकानं वट्टति, वारकभत्तन्ति वुत्तेपन सलाकभत्तगतिकं होति. सचे तण्डुलादीनि पेसेन्ति सामणेरा पचित्वा देन्तूति,पिण्डपातिकानं वट्टति. इति इमानि च तीणि, आगन्तुकभत्तादीनि च चत्तारीतिसत्त, तानि सङ्घभत्तादीहि सह चुद्दस भत्तानि होन्ति.