“सङ्घुद्देसपत्तं देथा”ति वुत्ते “किं आहरिस्ससी”ति अवत्वा पकतिठितिकाय एवगाहेतब्बं. यो पन पायासो वा रसपिण्डपातो वा निच्चं लब्भति, एवरूपानं पणीतभोजनानंआवेणिका ठितिका कातब्बा, तथा सपरिवाराय यागुया महग्घानं फलानं पणीतानञ्चखज्जकानं. पकतिभत्तयागुफलखज्जकानं एकाव ठितिका कातब्बा. “सप्पिंआहरिस्सामी”ति वुत्ते सब्बसप्पीनं एकाव ठितिका वट्टति, तथा सब्बतेलानं. “मधुंआहरिस्सामी”ति वुत्ते पन मधुनो एकाव ठितिका वट्टति, तथा फाणितस्स लट्ठिमधुकादीनञ्चभेसज्जानं. सचे पन गन्धमालं सङ्घुद्देसं देन्ति, पिण्डपातिकस्स वट्टति, न वट्टतीति?आमिसस्सेव पटिक्खित्तत्ता वट्टति. “सङ्घं उद्दिस्स दिन्नत्ता पन न गहेतब्बन्”तिवदन्ति.

उद्देसभत्तकथा निट्ठिता.

210. निमन्तनं पुग्गलिकं चे, सयमेव इस्सरो. सङ्घिकं पन उद्देसभत्ते वुत्तनयेनेवगाहेतब्बं. सचे पनेत्थ दूतो ब्यत्तो होति, “भन्ते, राजगेहे भिक्खुसङ्घस्स भत्तंगण्हथा”ति अवत्वा “भिक्खं गण्हथा”ति वदति, पिण्डपातिकानम्पि वट्टति. अथ दूतोअब्यत्तो “भत्तं गण्हथा”ति वदति, भत्तुद्देसको ब्यत्तो “भत्तन्”ति अवत्वा “भन्ते तुम्हे याथ, तुम्हे याथा”ति वदति, एवम्पि पिण्डपातिकानम्पि वट्टति,“तुम्हाकं, भन्ते, पटिपाटिया भत्तं पापुणाती”ति वुत्ते पन न वट्टति. सचेनिमन्तितुं आगतमनुस्सो आसनसालं पविसित्वा “अट्ठ भिक्खू देथा”ति वा “अट्ठपत्ते देथा”ति वा वदति, एवम्पि पिण्डपातिकानं वट्टति, “तुम्हे च तुम्हे चगच्छथा”ति वत्तब्बं. सचे “अट्ठ भिक्खू देथ, भत्तं गण्हथ, अट्ठ पत्ते देथ, भत्तंगण्हथा”ति वा वदति, पटिपाटिया गाहेतब्बं. गाहेन्तेन पन विच्छिन्दित्वा “भत्तन्”तिअवदन्तेन “तुम्हे च तुम्हे च गच्छथा”ति वुत्ते पिण्डपातिकानं वट्टति. “भन्ते,तुम्हाकं पत्तं देथ, तुम्हे एथा”ति वुत्ते पन “साधु उपासका”ति गन्तब्बं.“सङ्घतो उद्दिसित्वा तुम्हे एथा”ति वुत्तेपि ठितिकाय गाहेतब्बं.
निमन्तनभत्तघरतो पन पत्तत्थाय आगतस्स उद्देसभत्ते वुत्तनयेनेव ठितिकाय पत्तो दातब्बो.एको “सङ्घतो पटिपाटिया पत्तन्”ति अवत्वा केवलं “एकं पत्तं देथा”ति वत्वाअग्गाहितेयेव पत्ते यस्स कस्सचि पत्तं गहेत्वा पूरेत्वा आहरति, तं पत्तसामिकस्सेवहोति. उद्देसभत्ते विय ठितिकाय न गाहेतब्बं. इधापि यो आगन्त्वा तुण्हीभूतोतिट्ठति, सो “कस्स सन्तिकं आगतोसी”ति वा “कस्स पत्तं हरिस्ससी”ति वान वत्तब्बो. पुच्छासभागेन हि “तुम्हाकं सन्तिकं आगतो, तुम्हाकं पत्तंहरिस्सामी”ति वदेय्य, ततो सो भिक्खु भिक्खूहि जिगुच्छनीयो अस्स. “कुहिंगच्छसि, किं करोन्तो आहिण्डसी”ति पन वुत्ते “तस्स पत्तत्थाय आगतोम्ही”ति वदन्तस्सपटिपाटिभत्तट्ठितिकाय गहेत्वा पत्तो दातब्बो. “भत्तहरणपत्तं देथा”ति वुत्तेपिपटिपाटिभत्तट्ठितिकाय एव दातब्बो. सचे आहरित्वा “सब्बो सङ्घो भुञ्जतू”ति वदति,भाजेत्वा भुञ्जितब्बं. पत्तसामिकस्स अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं पटिपाटिभत्तंगाहेतब्बं.
एको पातिया भत्तं आहरित्वा “सङ्घस्स दम्मी”ति वदति, आलोपभत्तट्ठितिकतो पट्ठायआलोपसङ्खेपेन भाजेतब्बं. सचे पन तुण्हीभूतो अच्छति, “कस्स ते आभतं, कस्सदातुकामोसी”ति न वत्तब्बो. सचे पन “कुहिं गच्छसि, किं करोन्तोआहिण्डसी”ति वुत्ते पन “सङ्घस्स मे भत्तं आभतं, थेरानं मे भत्तं आभतन्”तिवदति, गहेत्वा आलोपभत्तट्ठितिकाय भाजेतब्बं. सचे पन एवं आभतं भत्तं बहुहोति, सकलसङ्घस्स पहोति, अभिहटभिक्खा नाम, पिण्डपातिकानम्पि वट्टति, ठितिकापुच्छनकिच्चंनत्थि, थेरासनतो पट्ठाय पत्तं पूरेत्वा दातब्बं.
उपासको सङ्घत्थेरस्स वा गन्थधुतङ्गवसेन अभिञ्ञातस्स वा भत्तुद्देसकस्स वा पहिणति “अम्हाकंभत्तगहणत्थाय अट्ठ भिक्खू गहेत्वा आगच्छथा”ति, सचेपि ञाति-उपट्ठाकेहि पेसितंहोति, इमे तयो जना पुच्छितुं न लभन्ति, आरुळ्हायेव मातिकं. सङ्घतो अट्ठ भिक्खूउद्दिसापेत्वा अत्तनवमेहि गन्तब्बं. कस्मा? भिक्खुसङ्घस्स हि एते भिक्खू निस्सायलाभो उप्पज्जतीति. गन्थधुतङ्गादीहि पन अनभिञ्ञातो आवासिकभिक्खु आपुच्छितुंलभति, तस्मा तेन “किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी”तिमातिकं आरोपेत्वा यथा दायका वदन्ति, तथा पटिपज्जितब्बं. “तुम्हाकं निस्सितकेवा ये वा जानाथ, ते गहेत्वा एथा”ति वुत्ते पन ये इच्छन्ति, तेहि सद्धिं गन्तुंलभति. सचे “अट्ठ भिक्खू पहिणथा”ति पेसेन्ति, सङ्घतोव पेसेतब्बा. अत्तना सचेअञ्ञस्मिं गामे सक्का होति भिक्खा लभितुं, अञ्ञो गामो गन्तब्बो. न सक्का चेहोति लभितुं, सोयेव गामो पिण्डाय पविसितब्बो.
निमन्तितभिक्खू आसनसालाय निसिन्ना होन्ति, तत्र चे मनुस्सा “पत्ते देथा”ति आगच्छन्ति,अनिमन्तितेहि न दातब्बा, “एते निमन्तिता भिक्खू”ति वत्तब्बं, “तुम्हेपि देथा”तिवुत्ते पन दातुं वट्टति. उस्सवादीसु मनुस्सा सयमेव परिवेणानि च पधानघरानि चगन्त्वा तिपिटके च धम्मकथिके च भिक्खुसतेनपि सद्धिं निमन्तेन्ति, तदा तेहिये जानन्ति, ते गहेत्वा गन्तुं वट्टति. कस्मा? न हि महाभिक्खुसङ्घेन अत्थिकामनुस्सा परिवेणपधानघरानि गच्छन्ति, सन्निपातट्ठानतोव यथासत्ति यथाबलं भिक्खूगण्हित्वा गच्छन्तीति.
सचे पन सङ्घत्थेरो वा गन्थधुतङ्गवसेन अभिञ्ञातो वा भत्तुद्देसको वाअञ्ञत्र वा वस्सं वसित्वा कत्थचि वा गन्त्वा पुन सकट्ठानं आगच्छति, मनुस्सा चआगन्तुकस्स सक्कारं करोन्ति, एकवारं ये जानन्ति, ते गहेत्वा गन्तब्बं. पटिबद्धकालतो पट्ठाय दुतियवारे आरद्धे सङ्घतोयेव गहेत्वा गन्तब्बं. अभिनव-आगन्तुकाव हुत्वा“ञाती वा उपट्ठाके वा पस्सिस्सामी”ति गच्छन्ति, तत्र चे तेसं ञाती च उपट्ठाकाच सक्कारं करोन्ति, एत्थ पन ये जानन्ति, ते गहेत्वा गन्तुम्पि वट्टति. यो panaatil±bh² होति, सकट्ठानञ्च आगन्तुकट्ठानञ्च एकसदिसं, सब्बत्थ मनुस्सा सङ्घभत्तं सज्जेत्वावनिसीदन्ति, तेन सङ्घतोव गहेत्वा गन्तब्बन्ति अयं निमन्तने विसेसो. अवसेसो सब्बपञ्होउद्देसभत्ते वुत्तनयेनेव वेदितब्बो. कुरुन्दियं पन “अट्ठ महाथेरे देथातिवुत्ते अट्ठ महाथेराव दातब्बा”ति वुत्तं. एस नयो मज्झिमादीसु. सचे पन अविसेसेत्वा“अट्ठ भिक्खू देथा”ति वदति, सङ्घतो दातब्बाति.

निमन्तनभत्तकथा निट्ठिता.

211. सलाकभत्तं पन “अनुजानामि, भिक्खवे, सलाकाय वा पट्टिकाय वा उपनिबन्धित्वाओपुञ्जित्वा भत्तं उद्दिसितुन्”ति (चूळव. 326) वचनतो रुक्खसारमयाय सलाकायवा वेळुविलीवतालपण्णादिमयाय पट्टिकाय वा “असुकस्स नाम सलाकभत्तन्”ति एवंअक्खरानि उपनिबन्धित्वा पच्छियं वा चीवरभोगे वा कत्वा सब्बसलाकायो ओपुञ्जित्वापुनप्पुनं हेट्ठुपरियवसेन आलोळेत्वा पञ्चङ्गसमन्नागतेन भत्तुद्देसकेन सचे ठितिकाअत्थि, ठितिकतो पट्ठाय, नो चे अत्थि, थेरासनतो पट्ठाय सलाका दातब्बा. पच्छाआगतानम्पि एकाबद्धवसेन दूरे ठितानम्पि उद्देसभत्ते वुत्तनयेनेव दातब्बा.
सचे विहारस्स समन्ततो बहू गोचरगामा, भिक्खू पन न बहू, गामवसेनपि सलाका पापुणन्ति.“तुम्हाकं असुकगामे सलाकभत्तं पापुणाती”ति गामवसेनेव गाहेतब्बं. एवंगाहेन्तेन सचेपि एकमेकस्मिं गामे नानप्पकारानि सट्ठि सलाकभत्तानि, सब्बानिगहितानेव होन्ति. तस्स पत्तगामसमीपे अञ्ञानिपि द्वे तीणि सलाकभत्तानि ओन्ति, तानि तस्सेव दातब्बानि. न हि सक्का तेसं कारणा अञ्ञं भिक्खुं पहिणितुन्ति.
सचे एकच्चेसु गामेसु बहूनि सलाकभत्तानि सल्लक्खेत्वा सत्तन्नम्पि अट्ठन्नम्पि भिक्खूनंदातब्बानि. देन्तेन पन चतुन्नं पञ्चन्नं भत्तानं सलाकायो एकतो बन्धित्वा दातब्बा.सचे तं गामं अतिक्कमित्वा अञ्ञो गामो होति, तस्मिञ्च एकमेव सलाकभत्तं, तंपन पातोव देन्ति, तम्पि एतेसु भिक्खूसु एकस्स निग्गहेन दत्वा “पातोव तं गहेत्वापच्छा ओरिमगामे इतरानि भत्तानि गण्हाही”ति वत्तब्बो. सचे ओरिमगामे सलाकभत्तेसुअग्गहितेस्वेव गहितसञ्ञाय गच्छति, परभागगामे सलाकभत्तं गहेत्वा पुन विहारंआगन्त्वा इतरानि गहेत्वा ओरिमगामो गन्तब्बो. न हि बहिसीमाय सङ्घलाभो गाहेतुंलब्भतीति अयं नयो कुरुन्दियं वुत्तो. सचे पन भिक्खू बहू होन्ति, गामवसेनसलाका न पापुणन्ति, वीथिवसेन वा वीथियं एकगेहवसेन वा एककुलवसेन वागाहेतब्बं. वीथि-आदीसु च यत्थ बहूनि भत्तानि, तत्थ गामे वुत्तनयेनेव बहूनंभिक्खूनं गाहेतब्बानि, सलाकासु असति उद्दिसित्वापि गाहेतब्बानि.
212. सलाकदायकेन पन वत्तं जानितब्बं. तेन हि कालस्सेव वुट्ठाय पत्तचीवरंगहेत्वा भोजनसालं गन्त्वा असम्मट्ठट्ठानं सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा“इदानि भिक्खूहि वत्तं कतं भविस्सती”ति कालं सल्लक्खेत्वा घण्टिं पहरित्वाभिक्खूसु सन्निपतितेसु पठममेव वारगामे सलाकभत्तं गाहेतब्बं, “तुय्हं असुकस्मिंनाम वारगामे सलाका पापुणाति, तत्र गच्छा”ति वत्तब्बं. सचे अभिरेकगावुते गामोहोति, तं दिवसं गच्छन्ता किलमन्ति, “स्वे तुय्हं वारगामे पापुणाती”ति अज्जेवगाहेतब्बं. यो वारगामं पेसियमानो न गच्छति, अञ्ञं सलाकं मग्गति, न दातब्बा.सद्धानञ्हि मनुस्सानं पुञ्ञहानि च सङ्घस्स च लाभच्छेदो होति, तस्मा तस्स दुतियेपिततियेपि दिवसे अञ्ञा सलाका न दातब्बा, “अत्तनो पत्तट्ठानं गन्त्वा भुञ्जाही”तिवत्तब्बो, तीणि पन दिवसानि अगच्छन्तस्स वारगामतो ओरिमवारगामे सलाका गाहेतब्बा.तञ्चे न गण्हाति, ततो पट्ठाय तस्स अञ्ञं सलाकं दातुं न वट्टति, दण्डकम्मं दळ्हंकातब्बं सट्ठितो वा पण्णासतो वा न परिहापेतब्बं. वारगामे गाहेत्वाविहारवारो गाहेतब्बो, “तुय्हं विहारवारो पापुणाती”ति वत्तब्बं. विहारवारिकस्सद्वे तिस्सो यागुसलाकायो तिस्सो चतस्सो भत्तसलाकायो च दातब्बा, निबद्धं कत्वापन न दातब्बा. यागुभत्तदायका हि “अम्हाकं यागुभत्तं विहारगोपकावभुञ्जन्ती”तिअञ्ञथत्तं आपज्जेय्युं, तस्मा अञ्ञेसु कुलेसु दातब्बा.
सचे विहारवारिकानं सभागा आहरित्वा देन्ति, इच्चेतं कुसलं. नो चे, वारंगहेत्वा तेसं यागुभत्तं आहरापेतब्बं, ताव नेसं सलाका फातिकम्ममेव भवन्ति.वस्सग्गेन पत्तट्ठाने पन अञ्ञम्पि पणीतभत्तसलाकं गण्हितुं लभन्तियेव. अतिरेक-उत्तरिभङ्गस्सएकचारिकभत्तस्स विसुं ठितिकं कत्वा सलाका दातब्बा. सचे येन सलाकालद्धा, सो तं दिवसं तं भत्तं न लभति, पुन दिवसे गाहेतब्बं. भत्तञ्ञेव लभति,न उत्तरिभङ्गं, एवम्पि पुन गाहेतब्बं. खीरभत्तसलाकायपि एसेव नयो. सचे पनखीरमेव लभति, न भत्तं, खीरलाभतो पट्ठाय पुन न गाहेतब्बं. द्वे तीणि एकचारिकभत्तानिएकस्सेव पापुणन्ति, दुब्भिक्खसमये सङ्घनवकेन लद्धकाले विजटेत्वा विसुं g±hetabb±ni.पाकतिकसलाकभत्तं अलद्धस्सपि पुनदिवसे गाहेतब्बं.
सचे खुद्दको विहारो होति, सब्बे भिक्खू एकसम्भोगा, उच्छुसलाकं गाहेन्तेनयस्स कस्सचि सम्मुखीभूतस्स पापेत्वा महाथेरादीनं दिवा तच्छेत्वा दातुं वट्टति.रससलाकं पापेत्वा पच्छाभत्तम्पि परिस्सावेत्वा फाणितं वा कारेत्वा पिण्डपातिकादीनम्पिदातब्बं, आगन्तुकानं आगतानागतभावं ञत्वा गाहेतब्बा. महा-आवासे ठितिकंकत्वा गाहेतब्बा. तक्कसलाकम्पि सभागट्ठाने पापेत्वा वा धूमापेत्वा पचापेत्वावा थेरानं दातुं वट्टति. महा-आवासे वुत्तनयेनेव पटिपज्जितब्बं.फलसलाकपूवसलाकभेसज्जगन्धमालासलाकायोपिविसुं ठितिकाय गाहेतब्बा. भेसज्जादिसलाकायो चेत्थ किञ्चापि पिण्डपातिकानम्पिवट्टन्ति, सलाकवसेन पन गाहितत्ता न सादितब्बा. अग्गभिक्खामत्तं सलाकभत्तं देन्ति,ठितिकं पुच्छित्वा गाहेतब्बं. असतिया ठितिकाय थेरासनतो पट्ठाय गाहेतब्बं.सचे तादिसानि भत्तानि बहूनि होन्ति, एकेकस्स भिक्खुनो द्वे तीणि दातब्बानि.नो चे, एकेकमेव दत्वा पटिपाटिया गताय पुन थेरासनतो पट्ठाय दातब्बं. अथ अन्तरावौपच्छिज्जति, ठितिका सल्लक्खेतब्बा. यदि पन तादिसं भत्तं निबद्धमेव होति, यस्सपापुणाति, सो वत्तब्बो “लद्धा वा अलद्धा वा स्वेपि गण्हेय्यासी”ति. एकं अनिबद्धंहोति, लभनदिवसे पन यावदत्थं लभति. अलभनदिवसा बहुतरा होन्ति, तं यस्स पापुणाति,सो अलभित्वा “स्वे गण्हेय्यासी”ति वत्तब्बो.