Sace सकविहारतो अञ्ञं विहारं गच्छन्ते भिक्खू दिस्वा कोचि उद्देसभत्तं उद्दिसापेति,याव अन्तो-उपचारे वा उपचारसीमट्ठकेहि सद्धिं वुत्तनयेन एकाबद्धा वा होन्ति, तावसकविहारे ठितिकावसेन गाहेतब्बं. बहि-उपचारे ठितानं दिन्नं पन “सङ्घतो, भन्ते,एत्तके नाम भिक्खू उद्दिसथा”ति वुत्ते सम्पत्तसम्पत्तानं गाहेतब्बं. तत्थद्वादसहत्थन्तरं अविजहित्वा एकाबद्धनयेन दूरे ठितापि सम्पत्तायेवाति वेदितब्बा.सचे यं विहारं गच्छन्ति, तत्थ पविट्ठानं आरोचेन्ति, तस्स विहारस्स ठितिकावसेनगाहेतब्बं. सचेपि गामद्वारे वा वीथियं वा चतुक्के वा अन्तरघरे वा भिक्खूदिस्वा कोचि सङ्घुद्देसं आरोचेति, तस्मिं तस्मिं ठाने अन्तो-उपचारगतानं गाहेतब्बं.
घरूपचारो चेत्थ एकघरं एकूपचारं, एकघरं नानूपचारं, नानाघरं एकूपचारं,नानाघरं नानूपचारन्ति इमेसं वसेन वेदितब्बो. तत्थ यं एककुलस्स घरं एकवळञ्जंहोति, तं सुप्पपातपरिच्छेदस्स अन्तो एकूपचारं नाम, तत्थुप्पन्नो उद्देसलाभोएकस्मिं उपचारे भिक्खाचारवत्तेनपि ठितानं सब्बेसं पापुणाति. एतं एकघरंएकूपचारं नाम. यं पन एकघरं द्विन्नं भरियानं सुखविहारत्थाय मज्झे भित्तिंउट्ठपेत्वा नानाद्वारवळञ्जं कतं, तत्थुप्पन्नो उद्देसलाभो भित्ति-अन्तरिकस्स न पापुणाति,तस्मिं तस्मिं ठाने निसिन्नस्सेव पापुणाति. एतं एकघरं नानूपचारं नाम.यस्मिं पन घरे बहू भिक्खू निमन्तेत्वा अन्तोगेहतो पट्ठाय एकाबद्धे कत्वा पटिविस्सकघरानिपिपूरेत्वा निसीदापेन्ति, तत्थ उप्पन्नो उद्देसलाभो सब्बेसं पापुणाति. यम्पि नानाकुलस्सनिवेसनं मज्झे भित्तिं अकत्वा एकद्वारेनेव वळञ्जन्ति, तत्रापि एसेव नयो. एतंनानाघरं एकूपचारं नाम. यो पन नानानिवेसनेसु निसिन्नानं भिक्खूनं उद्देसलाभोउप्पज्जति, किञ्चापि भित्तिच्छिद्देन भिक्खू दिस्सन्ति, तस्मिं तस्मिं निवेसने निसिन्नानंयेवपापुणाति. एतं नानाघरं नानूपचारं नाम.
यो पन गामद्वारवीथिचतुक्केसु अञ्ञतरस्मिं ठाने उद्देसभत्तं लभित्वा अञ्ञस्मिं भिक्खुस्मिंअसति अत्तनोव पापुणापेत्वा दुतियदिवसेपि तस्मिंयेव ठाने अञ्ञं लभति, तेन यंअञ्ञं नवकं वा वुड्ढं वा भिक्खुं पस्सति, तस्स गाहेतब्बं. सचे कोचि नत्थि,अत्तनोव पापेत्वा भुञ्जितब्बं. सचे आसनसालाय निसीदित्वा कालं पटिमानेन्तेसुभिक्खूसु कोचि आगन्त्वा “सङ्घुद्देसपत्तं देथ, उद्देसपत्तं देथ, सङ्घतो उद्दिसित्वा पत्तंदेथ, सङ्घिकं पत्तं देथा”ति वा वदति, उद्देसपत्तं ठितिकाय गाहेत्वा दातब्बं.“सङ्घुद्देसभिक्खुं देथ, सङ्घतो उद्दिसित्वा भिक्खुं देथ, सङ्घिकं भिक्खुं देथा”तिवुत्तेपि एसेव नयो.
उद्देसको पनेत्थ पेसलो लज्जी मेधावी इच्छितब्बो, तेन तिक्खत्तुं ठितिकंपुच्छित्वा सचे कोचि ठितिकं जानन्तो नत्थि, थेरासनतो गाहेतब्बं. सचे पन“अहं जानामि, दसवस्सेन लद्धन्”ति कोचि भणति, “अत्थावुसो, दसवस्सा भिक्खू”तिपुच्छितब्बं. सचे तस्स सुत्वाव “दसवस्सम्ह दसवस्सम्हा”ति बहू आगच्छन्ति, “तुय्हंपापुणाति, तुय्हं पापुणाती”ति अगत्वा “सब्बे अप्पसद्दा होथा”ति वत्वा पटिपाटियाठपेतब्बा, ठपेत्वा “कति भिक्खू इच्छथा”ति उपासको पुच्छितब्बो, “एत्तकेनाम, भन्ते”ति वुत्ते “तुय्हं पापुणाति, तुय्हं पापुणाती”ति अवत्वा सब्बनवकस्सवस्सग्गञ्च उतु च दिवसभागो च छाया च पुच्छितब्बा. सचे छायायपि pucchiyam±n±yaañño वुड्ढतरो आगच्छति, तस्स दातब्बं. अथ छायं पुच्छित्वा “तुय्हं पापुणाती”तिवुत्ते वुड्ढतरो आगच्छति, न लभति. कथापपञ्चेन हि निसिन्नस्सपि निद्दायन्तस्सपिगाहितं सुग्गाहितं, अतिक्कन्तं सु-अतिक्कन्तं. भाजनीयभण्डञ्हि नामेतं सम्पत्तस्सेवपापुणाति, तत्थ सम्पत्तभावो उपचारेन परिच्छिन्दितब्बो. आसनसालाय च अन्तोपरिक्खेपोउपचारो, तस्मिं ठितस्स लाभो पापुणाति.
कोचि आसनसालतो अट्ठ उद्देसपत्ते आहरापेत्वा सत्त पत्ते पणीतभोजनानं, एकं उदकस्सपूरेत्वा आसनसालं पहिणति, गहेत्वा आगता किञ्चि अवत्वा भिक्खूनं हत्थेसुपतिट्ठपेत्वा पक्कमन्ति, येन यं लद्धं, तस्सेव तं होति. येन पन उदकं लद्धं,तस्स अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं उद्देसभत्तं गाहेतब्बं, तञ्च लूखं वालभतु पणीतं वा तिचीवरपरिवारं वा, तस्सेव तं होति. ¿दिसो हिस्स पुञ्ञविसेसो,उदकं पन यस्मा आमिसं न होति, तस्मा अञ्ञं उद्देसभत्तं लभति. सचे पन ते गहेत्वाआगता “इदं किर, भन्ते, सब्बं भाजेत्वा भुञ्जथा”ति वत्वा गच्छन्ति, सब्बेहिभाजेत्वा भुञ्जित्वा उदकं पातब्बं. “सङ्घतो उद्दिसित्वा अट्ठ महाथेरे देथ, मज्झिमेदेथ, नवके देथ, परिपुण्णवस्से सामणेरे देथ, मज्झिमभाणकादयो देथ, मय्हं ञातिभिक्खूदेथा”ति वदन्तस्स पन “उपासक, त्वं एवं वदसि, ठितिकाय पन तेसं न पापुणाती”तिवत्वा ठितिकावसेनेव दातब्बा. दहरसामणेरेहि पन उद्देसभत्तेसु लद्धेसु सचे दायकानंघरे मङ्गलं होति, “तुम्हाकं आचरियुपज्झाये पेसेथा”ति वत्तब्बं.यस्मिं पन उद्देसभत्ते पठमभागो सामणेरानं पापुणाति, अनुभागो महाथेरानं, नतत्थ सामणेरा “मयं पठमभागं लभिम्हा”ति पुरतो गन्तुं लभन्ति, यथापटिपाटियाएव गन्तब्बं. “सङ्घतो उद्दिसित्वा तुम्हे एथा”ति वुत्ते “मय्हं अञ्ञदापि जानिस्ससि,ठितिका पन एवं गच्छती”ति ठितिकावसेनेव गाहेतब्बं. अथ “सङ्घुद्देसपत्तं देथा”तिवत्वा अग्गाहितेयेव पत्ते यस्स कस्सचि पत्तं गहेत्वा पूरेत्वा आहरति, आहटम्पिठितिकाय एव गाहेतब्बं.
एको “सङ्घुद्देसपत्तं आहरा”ति पेसितो “भन्ते, एकं पत्तं देथ, निमन्तनभत्तंआहरिस्सामी”ति वदति, सो चे “उद्देसभत्तघरतो अयं आगतो”ति ञत्वा भिक्खूहि“ननु त्वं असुकघरतो आगतो”ति वुत्तो “आम, भन्ते, न निमन्तनभत्तं, उद्देसभत्तन्”तिभणति, ठितिकाय गाहेतब्बं. यो पन “एकं पत्तं आहरा”ति वुत्ते “किन्तिवत्वा आहरामी”ति वत्वा “यथा ते रुच्चती”ति वुत्तो आगच्छति, अयं विस्सट्ठदूतोनाम. उद्देसपत्तं वा पटिपाटिपत्तं वा पुग्गलिकपत्तं वा यं इच्छति, तं एतस्स दातब्बं.एको बालो अब्यत्तो “उद्देसपत्तं आहरा”ति पेसितो वत्तुं न जानाति, तुण्हीभूतोतिट्ठति, सो “कस्स सन्तिकं आगतोसी”ति वा “कस्स पत्तं हरिस्ससी”ति वान वत्तब्बो. एवञ्हि वुत्तो पुच्छासभागेन “तुम्हाकं सन्तिकं आगतोम्ही”ति वा“तुम्हाकं पत्तं हरिस्सामी”ति वा वदेय्य. ततो तं भिक्खुं अञ्ञे भिक्खू जिगुच्छन्तान ओलोकेय्युं, “कुहिं गच्छसि, किं करोन्तो आहिण्डसी”ति पन वत्तब्बो.तस्स “उद्देसपत्तत्थाय आगतोम्ही”ति वदन्तस्स गाहेत्वा पत्तो दातब्बो.
एका कूटट्ठितिका नाम होति. रञ्ञो वा राजमहामत्तस्स वा गेहे अतिपणीतानि अट्ठउद्देसभत्तानि निच्चं दीयन्ति, तानि एकचारिकभत्तानि कत्वा भिक्खू विसुं ठितिकायपरिभुञ्जन्ति. एकच्चे भिक्खू “स्वे दानि अम्हाकं पापुणिस्सन्ती”ति अत्तनो ठितिकंसल्लक्खेत्वा गता. तेसु अनागतेसुयेव अञ्ञे आगन्तुका भिक्खू आगन्त्वा आसनसालायनिसीदन्ति. तङ्खणञ्ञेव राजपुरिसा आगन्त्वा “पणीतभत्तपत्ते देथा”ति वदन्ति,आगन्तुका ठितिकं अजानन्ता गाहेन्ति, तङ्खणञ्ञेव च ठितिकं जाननकभिक्खू आगन्त्वा“किं गाहेथा”ति वदन्ति राजगेहे पणीतभत्तन्ति. कतिवस्सतोपट्ठायाति. एत्तकवस्सतो नामाति. “मा गाहेथा”ति निवारेत्वा ठितिकायगाहेतब्बं. गाहिते आगतेहिपि, पत्तदानकाले आगतेहिपि, दिन्नकाले आगतेहिपि,राजगेहतो पत्ते पूरेत्वा आहटकाले आगतेहिपि, राजा “अज्ज भिक्खूयेव आगच्छन्तू”तिपेसेत्वा भिक्खूनंयेव हत्थे पिण्डपातं देति, एवं दिन्नं पिण्डपातं गहेत्वा आगतकालेआगतेहिपि ठितिकं जाननकभिक्खूहि “मा भुञ्जित्था”ति वारेत्वा ठितिकायमेवगाहेतब्बं.
अथ ने राजा भोजेत्वा पत्तेपि नेसं पूरेत्वा देति, यं आहटं, तं ठितिकाय गाहेतब्बं अचे पन “मा तुच्छहत्था गच्छन्तू”ति थोकमेव पत्तेसु पक्खित्तं होति, तं नगाहेतब्बं. “अथ भुञ्जित्वा तुच्छपत्ताव आगच्छन्ति, यं तेहि भुत्तं, तं नेसंगीवा होती”ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह “गीवाकिच्चं एत्थनत्थि, ठितिकं पन अजानन्तेहि याव जाननका आगच्छन्ति, ताव निसीदितब्बं सिया,एवं सन्तेपि भिक्खूहि भुत्तं सुभुत्तं, इदानि पत्तट्ठानेन गाहेतब्बन्”ति.
एको तिचीवरपरिवारो सतग्घनको पिण्डपातो अवस्सिकस्स भिक्खुनो पत्तो, विहारे च“एवरूपो पिण्डपातो अवस्सिकस्स पत्तो”ति लिखित्वा ठपेसुं. अथ saµµhivassaccayenaañño तथारूपो पिण्डपातो उप्पन्नो, अयं किं अवस्सिकठितिकाय गाहेतब्बो, उदाहुसट्ठिवस्सठितिकायाति? सट्ठिवस्सठितिकायाति वुत्तं. अयञ्हि भिक्खुठितिकंगहेत्वायेव वड्ढितोति. एको उद्देसभत्तं भुञ्जित्वा सामणेरो जातो, पुन तं भत्तंसामणेरठितिकाय पत्तं गण्हितुं लभति. अयं किर अन्तराभट्ठको नाम. यो पन परिपुण्णवस्सोसामणेरो “स्वे उद्देसभत्तं लभिस्सती”ति अज्जेव उपसम्पज्जति, अतिक्कन्ता तस्स ठितिका.एकस्स भिक्खुनो उद्देसभत्तं पत्तं, पत्तो चस्स न तुच्छो होति, सो अञ्ञस्स समीपेनिसिन्नस्स पत्तं दापेति, तं चे थेय्याय हरन्ति, गीवा होति. सचे पन सो भिक्खु“मय्हं पत्तं दम्मी”ति सयमेव देति, अस्स गीवा न होति. अथापि तेन भत्तेन अनत्थिकोहुत्वा “अलं मय्हं, तवेतं भत्तं दम्मि, पत्तं पेसेत्वा आहरापेही”तिअञ्ञं वदति, यं ततो आहरीयति, सब्बं पत्तसामिकस्स होति. पत्तं चे थेय्यायहरन्ति, सुहटो, भत्तस्स दिन्नत्ता गीवा न होति.
विहारे दस भिक्खू होन्ति, तेसु नव पिण्डपातिका, एको सादियनको, “दस उद्देसपत्तेदेथा”ति वुत्ते पिण्डपातिका गहेतुं न इच्छन्ति. इतरो भिक्खु “सब्बानि मय्हंपापुणन्ती”ति गण्हाति, ठितिका न होति. एकेकं चे पापेत्वा गण्हाति, ठितिकातिट्ठति. एवं गाहेत्वा दसहिपि पत्तेहि आहरापेत्वा “भन्ते, मय्हं सङ्गहं करोथा”तिनव पत्ते पिण्डपातिकानं देति, भिक्खुदत्तियं नामेतं, गहेतुं वट्टति. सचे सोउपासको “भन्ते, घरं आगन्तब्बन्”ति वदति, सो च भिक्खु ते भिक्खू “एथ, भन्ते,मय्हं सहाया होथा”ति तस्स घरं गच्छति, यं तत्थ लभति, सब्बं तस्सेव होति, इतरेतेन दिन्नं लभन्ति. अथ नेसं घरेयेव निसीदापेत्वा दक्खिणोदकं दत्वा यागुखज्जकादीनिदेन्ति “भन्ते, यं मनुस्सा देन्ति, तं गण्हथा”ति, तस्स भिक्खुनो वचनेनेव इतरेसंवट्टति. भुत्तावीनं पत्ते पूरेत्वा गण्हित्वा गमनत्थाय देन्ति, सब्बं तस्सेव भिक्खुनोहोति, तेन दिन्नं इतरेसं वट्टति. यदि पन ते विहारेयेव तेन भिक्खुना “भन्ते,मय्हं भिक्खं गण्हथ, मनुस्सानं वचनं कातुं वट्टती”ति वुत्ता गच्छन्ति, तत्थ यंभुञ्जन्ति चेव नीहरन्ति च, सब्बं तं तेसंयेव सन्तकं. अथापि “मय्हं भिक्खंगण्हथा”ति अवुत्ता “मनुस्सानं वचनं कातुं वट्टती”ति गच्छन्ति, तत्र चे एकस्समधुरेन सरेन अनुमोदनं करोन्तस्स सुत्वा थेरानञ्च उपसमे पसीदित्वा बहुं समणपरिक्खारंदेन्ति, अयं थेरेसु पसादेन उप्पन्नो अकतभागो नाम, तस्मा सब्बेसं पापुणाति.
एको सङ्घतो उद्दिसापेत्वा ठितिकाय गाहितपत्तं हरित्वा पणीतस्स खादनीयभोजनीयस्सपूरेत्वा आहरित्वा “इमं, भन्ते, सब्बो सङ्घो परिभुञ्जतू”ति देति, सब्बेहिभाजेत्वा परिभुञ्जितब्बं. पत्तसामिकस्स पन अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञंउद्देसभत्तं दातब्बं. अथ पठमंयेव “सब्बं सङ्घिकपत्तं देथा”ति वदति, एकस्सलज्जिभिक्खुनो सन्तको पत्तो दातब्बो. आहरित्वा च “सब्बो सङ्घो परिभुञ्जतू”तिवुत्ते भाजेत्वा परिभुञ्जितब्बं. एको पातिया भत्तं आहरित्वा “सङ्घुद्देसं दम्मी”तिवदति, एकेकं आलोपं अदत्वा ठितिकाय एकस्स यापनमत्तं कत्वा दातब्बं.अथ सो भत्तं आहरित्वा किञ्चि वत्तुं अजानन्तो तुण्हीभूतो अच्छति, “कस्स तेआनीतं, कस्स दातुकामोसी”ति न वत्तब्बं. पुच्छासभागेन हि “तुम्हाकं आनीतं,तुम्हाकं दातुकामोम्ही”ति वदेय्य, ततो तं भिक्खुं अञ्ञे भिक्खू जिगुच्छन्तागीवं परिवत्तेत्वा ओलोकेतब्बम्पि न मञ्ञेय्युं. सचे पन “कुहिं यासि, किंकरोन्तो आहिण्डसी”ति वुत्ते “उद्देसभत्तं गहेत्वा आगतोम्ही”ति वदति, एकेनलज्जिभिक्खुना ठितिकाय गाहेतब्बं. सचे आभतं बहु होति, सब्बेसं पहोति, ठितिकाकिच्चंनत्थि. थेरासनतो पट्ठाय पत्तं पूरेत्वा दातब्बं.