न, भिक्खवे, अञ्ञत्र वस्संवुट्ठेन अञ्ञत्र चीवरभागो सादितब्बो, यो सादियेय्य, आपत्तिदुक्कटस्साति (महाव. 364) वचनतो अञ्ञत्र वस्संवुट्ठो अञ्ञत्र भागं गण्हाति, दुक्कटं.एत्थ पन किञ्चापि लहुका आपत्ति, अथ खो गहितानि चीवरानि गहितट्ठाने दातब्बानि.सचेपि नट्ठानि वा जिण्णानि वा होन्ति, तस्सेव गीवा. देहीति वुत्ते अदेन्तोधुरनिक्खेपे भण्डग्घेन कारेतब्बो.एको भिक्खु द्वीसु आवासेसु वस्सं वसति एवं मे बहु चीवरं उप्पज्जिस्सतीति,एकं पुग्गलपटिवीसंयेव लभति. तस्मा सचे एकेकस्मिं विहारे एकाहमेकाहंवा सत्ताहं वा वसति, एकेकस्मिं विहारे यं एको पुग्गलो लभति, ततो ततोउपड्ढं उपड्ढं दातब्बं. एवञ्हि एकपुग्गलपटिवीसो दिन्नो होति. सचे पन एकस्मिंविहारे वसन्तो इतरस्मिं सत्ताहवारेन अरुणमेव उट्ठापेति, बहुतरं वसितविहारतोतस्स पटिवीसो दातब्बो. एवम्पि एकपुग्गलपटिवीसोयेव दिन्नो होति. इदञ्च नानालाभेहिनानूपचारेहि एकसीमाविहारेहि कथितं, नानासीमाविहारे पन सेनासनग्गाहोपटिप्पस्सम्भति. तस्मा तत्थ चीवरपटिवीसो न पापुणाति, सेसं पन आमिसभेसज्जादिसब्बं सब्बत्थ अन्तोसीमागतस्स पापुणाति. 207. भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाकाबहूपकारा, अनुजानामि, भिक्खवे, सङ्घेन तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानंदातुं, यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं, यंतत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतचातुद्दिसस्स सङ्घस्स अविस्सज्जिकं अवेभङ्गिकन्ति(महाव. 369) वचनतो भिक्खुस्मिं कालकते अपलोकेत्वा वा
सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो भिक्खु कालकतो, इदं तस्स तिचीवरञ्च पत्तोच, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं ददेय्य, एसाञत्ति.
सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो भिक्खु कालकतो, इदं तस्स तिचीवरञ्च पत्तोच, सङ्घो इमं तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं देति, यस्सायस्मतो खमति इमस्स तिचीवरस्सच पत्तस्स च गिलानुपट्ठाकानं दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
दिन्नं इदं सङ्घेन तिचीवरञ्च पत्तो च गिलानुपट्ठाकानं, खमति सङ्घस्स, तस्मा तुण्ही,एवमेतं धारयामीति (महाव. 367)
एवं कम्मवाचं वा सावेत्वा गिलानुपट्ठाकानं पत्तचीवरं दत्वा सेसं लहुपरिक्खारंसम्मुखीभूतेन सङ्घेन भाजेत्वा गहेतब्बं.
208. गिलानुपट्ठाकानं लाभे पन अयं विनिच्छयो सचे सकले भिक्खुसङ्घे उपट्ठहन्तेकालं करोति, सब्बेपि सामिका. अथ एकच्चेहि वारे कते एकच्चेहि अकतेयेवकालं करोति, तत्र एकच्चे आचरिया वदन्ति सब्बेपि अत्तनो वारे सम्पत्ते करेय्युं,तस्मा सब्बेपि सामिनोति. एकच्चे वदन्ति येहि जग्गितो, ते एव लभन्ति, इतरेन लभन्तीति. सामणेरेपि कालकते सचे चीवरं अत्थि, गिलानुपट्ठाकानं दातब्बं.नो चे अत्थि, यं अत्थि, तं दातब्बं. अञ्ञस्मिं परिक्खारे सति चीवरभागं कत्वादातब्बं. भिक्खु च सामणेरो च सचे समं उपट्ठहिंसु, समको भागो दातब्बो. अथसामणेरोव उपट्ठहति, भिक्खुस्स संविदहनमत्तमेव होति, सामणेरस्स जेट्ठकोट्ठासो दातब्बो.सचे सामणेरो भिक्खुना आनीत-उदकेन यागुं पचित्वा पटिग्गहापनमत्तमेवकरोति, भिक्खु उपट्ठहति, भिक्खुस्स जेट्ठभागो दातब्बो. बहू भिक्खू सब्बे समग्गाहुत्वा उपट्ठहन्ति, सब्बेसं समको भागो दातब्बो. यो पनेत्थ विसेसेन उपट्ठहति,तस्स विसेसो कातब्बो.येन पन एकदिवसम्पि गिलानुपट्ठाकवसेन यागुभत्तं वा पचित्वा दिन्नं, न्हानं वापटिसादितं, सोपि गिलानुपट्ठाकोव. यो पन समीपं अनागन्त्वा भेसज्जतण्डुलादीनिपेसेति, अयं गिलानुपट्ठाको न होति. यो परियेसित्वा गाहेत्वा आगच्छति, अयंगिलानुपट्ठाकोव एको वत्तसीसेन जग्गति, एको पच्चासाय, मतकाले उभोपि पच्चासीसन्ति, उभिन्नम्पि दातब्बं. एको उपट्ठहित्वा गिलानस्स वा कम्मेन अत्तनो वा कम्मेनकत्थचि गतो पुन आगन्त्वा जग्गिस्सामीति, एतस्सपि दातब्बं. एको चिरं उपट्ठहित्वाइदानि न सक्कोमीति धुरं निक्खिपित्वा गच्छति, सचेपि तं दिवसमेव गिलानोकालं करोति, उपट्ठाकभागो न दातब्बो. गिलानुपट्ठाको नाम गिही वा होतुपब्बजितो वा अन्तमसो मातुगामोपि, सब्बे भागं लभन्ति. सचे तस्स भिक्खुनो पत्तचीवरमत्तमेवहोति, अञ्ञं नत्थि, सब्बं गिलानुपट्ठाकानंयेव दातब्बं. सचेपि सहस्सं अग्घति,अञ्ञं पन बहुम्पि परिक्खारं ते न लभन्ति, सङ्घस्सेव होति. अवसेसं भण्डं बहुचेव महग्घञ्च, तिचीवरं अप्पग्घं, ततो गहेत्वा तिचीवरपरिक्खारो दातब्बो, सब्बञ्चेतंसङ्घिकतोव लब्भति. सचे पन सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वाकस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि, यस्स दिन्नं, येन च गहितं, तस्सेवहोति, तस्स रुचिया एव गिलानुपट्ठाका लभन्ति. अञ्ञेसं अदत्वा दूरे ठपितपरिक्खारापितत्थ तत्थ सङ्घस्सेव होन्ति. द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालकतेइतरो सामी. बहूनम्पि सन्तके एसेव नयो. सब्बेसु मतेसु सङ्घिकं होति. सचेपिअविभजित्वा सद्धिविहारिकादीनं देन्ति, अदिन्नमेव होति, विभजित्वा दिन्नं पनसुदिन्नं. तं तेसु मतेसुपि सद्धिविहारिकादीनंयेव होति, न सङ्घस्स.सचे वस्संवुट्ठो भिक्खु अनुप्पन्ने वा उप्पन्ने वा चीवरे अभाजिते वापक्कमति, उम्मत्तको खित्तचित्तो वेदनाट्टो उक्खित्तको वा होति, सन्ते पतिरूपेगाहके भागो दातब्बो. सचे पन विब्भमति वा कालं वा करोति सामणेरो वापटिजानाति, सिक्खं पच्चक्खातको, अन्तिमवत्थुं अज्झापन्नको, पण्डको, थेय्यसंवासको,तित्थियपक्कन्तको, तिरच्छानगतो, मातुघातको, पितुघातको, अरहन्तघातको,भिक्खुनीदूसको, सङ्घभेदको, लोहितुप्पादको, उभतोब्यञ्जनको वा पटिजानाति,सङ्घो सामी, भागो न दातब्बो.सचे वस्संवुट्ठानं भिक्खूनं अनुप्पन्ने चीवरे सङ्घो भिज्जति, कोसम्बकभिक्खू विय द्वेकोट्ठासा होन्ति, तत्थ मनुस्सा एकस्मिं पक्खे दक्खिणोदकञ्च गन्धादीनि च देन्ति,एकस्मिं चीवरानि देन्ति सङ्घस्स देमाति, यत्थ वा उदकं दिन्नं, यस्मिंयेवपक्खे चीवरानि देन्ति सङ्घस्स देमाति, सङ्घस्सेव तानि चीवरानि, द्विन्नम्पि कोट्ठासानंपापुणन्ति, घण्टिं पहरित्वा द्वीहिपि पक्खेहि एकतो भाजेतब्बानि. सचे पन मनुस्साएकस्मिं पक्खे दक्खिणोदकं गन्धादीनि च देन्ति, एकस्मिं पक्खे चीवरानि देन्तिपक्खस्स देमाति, पक्खस्सेव तानि चीवरानि. एवञ्हि दिन्ने यस्स कोट्ठासस्स उदकंदिन्नं, तस्स उदकमेव होति. यस्स चीवरं दिन्नं, तस्सेव चीवरं. यस्मिं पदेसेदक्खिणोदकं पमाणं होति, तत्थ एको पक्खो दक्खिणोदकस्स लद्धत्ता चीवरानि लभति,एको चीवरानमेव लद्धत्ताति उभोहि एकतो हुत्वा यथावुड्ढं भाजेतब्बं. इदंकिर परसमुद्दे लक्खणन्ति महा-अट्ठकथायं वुत्तं. सचे यस्मिं पक्खे उदकंदिन्नं, तस्मिंयेव पक्खे चीवरानि देन्ति पक्खस्स देमाति, पक्खस्सेव तानि चीवरानि,इतरो पक्खो अनिस्सरोयेव. सचे पन वस्संवुट्ठानं भिक्खूनं उप्पन्ने चीवरे अभाजितेसङ्घो भिज्जति, सब्बेसं समकं भाजेतब्बं.सचे सम्बहुलेसु भिक्खूसु अद्धानमग्गप्पटिपन्नेसु केचि भिक्खू पंसुकूलत्थाय सुसानंओक्कमन्ति, केचि अनागमेन्ता पक्कमन्ति, अनागमेन्तानं न अकामा भागो दातब्बो,आगमेन्तानं पन अकामापि दातब्बो भागो. यदि पन मनुस्सा इधागता एव गण्हन्तूतिदेन्ति, सञ्ञाणं वा कत्वा गच्छन्ति सम्पत्ता गण्हन्तूति, सम्पत्तानं सब्बेसम्पिपापुणाति सचे छड्डेत्वा गता, येन गहितं, सो एव सामी. सचेकेचि भिक्खू पठमं सुसानं ओक्कमन्ति, केचि पच्छा, तत्थ पठमं ओक्कन्ता पंसुकूलंलभन्ति, पच्छा ओक्कन्ता न लभन्ति. अनुजानामि, भिक्खवे, पच्छा ओक्कन्तानंन अकामा भागं दातुन्ति (महाव. 341) वचनतो पच्छा ओक्कन्तानं अकामा भागोन दातब्बो. सचे पन सब्बेपि समं ओक्कन्ता, केचि लभन्ति, केचि न लभन्ति.अनुजानामि, भिक्खवे, सदिसानं ओक्कन्तानं अकामापि भागं दातुन्ति (महाव.341) वचनतो समं ओक्कन्तानं अकामापि भागो दातब्बो. सचे पन लद्धं पंसुकूलंसब्बे भाजेत्वा गण्हिस्सामाति बहिमेव कतिकं कत्वा सुसानं ओक्कन्ता केचिलभन्ति, केचि न लभन्ति, अनुजानामि, भिक्खवे, कतिकं कत्वा ओक्कन्तानंअकामा भागं दातुन्ति (महाव. 341) वचनतो कतिकं कत्वा ओक्कन्तानम्पिअकामा भागो दातब्बो. अयं ताव चीवरभाजनीयकथा. 209. पिण्डपातभाजने पन अनुजानामि, भिक्खवे, सङ्घभत्तं उद्देसभत्तं निमन्तनंसलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकन्ति (चूळव. 325) एवं अनुञ्ञातेसुसङ्घभत्तादीसु अयं विनिच्छयो (चूळव. अट्ठ. 325)सङ्घभत्तं नाम सकलस्स सङ्घस्स दातब्बं भत्तं. तस्मा सङ्घभत्ते ठितिका नाम नत्थि,ततोयेव च अम्हाकं अज्ज दस द्वादस दिवसा भुञ्जन्तानं, इदानि अञ्ञतो भिक्खूआनेथाति न एवं तत्थ वत्तब्बं, पुरिमदिवसेसु अम्हेहि न लद्धं, इदानि तं अम्हाकंगाहेथाति एवम्पि वत्तुं न लभति. तञ्हि आगतागतानं पापुणातियेव.उद्देसभत्तादीसु पन अयं नयो रञ्ञा वा राजमहामत्तेन वा सङ्घतो उद्दिसित्वाएत्तके भिक्खू आनेथाति पहिते कालं घोसेत्वा ठितिका पुच्छितब्बा. सचेअत्थि, ततो पट्ठाय गाहेतब्बं. नो चे, थेरासनतो पट्ठाय गाहेतब्बं. उद्देसकेन पिण्डपातिकानम्पिन अतिक्कामेतब्बं. ते पन धुतङ्गं रक्खन्ता सयमेव अतिक्कमिस्सन्ति. एवं गाहियमानेअलसजातिका महाथेरा पच्छा आगच्छन्ति, भन्ते, वीसतिवस्सानं गाहीयति, तुम्हाकंठितिका अतिक्कन्ताति न वत्तब्बा, ठितिकं ठपेत्वा तेसं गाहेत्वा पच्छा ठितिकायगाहेतब्बं. असुकविहारे बहु उद्देसभत्तं उप्पन्नन्ति सुत्वा योजनन्तरिकविहारतोपिभिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय गाहेतब्बं, असम्पत्तानम्पि उपचारसीमंपविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु गाहेतब्बमेव. बहि-उपचारसीमायं ठितानंगाहेथाति वदन्ति, न गाहेतब्बं. सचे उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वाअत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसवसेन वड्ढिता नाम सीमाहोति, तस्मा गाहेतब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं गाहेतब्बमेव. दुतियभागेपन थेरासनं आरुळ्हे पुन आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेनगाहेतब्बं.एकस्मिं विहारे एकं भत्तुद्देसट्ठानं परिच्छिन्दित्वा गावुतप्पमाणायपि उपचारसीमाययत्थ कत्थचि आरोचितं उद्देसभत्तं तस्मिंयेव भत्तुद्देसट्ठाने गाहेतब्बं. एको एकस्सभिक्खुनो पहिणति स्वे सङ्घतो उद्दिसित्वा दस भिक्खू पहिणथाति, तेन सो अत्थोभत्तुद्देसकस्स आरोचेतब्बो. सचे तं दिवसं पमुस्सति, दुतियदिवसे पातोव आरोचेतब्बो,अथ पमुस्सित्वाव पिण्डाय पविसन्तो सरति, याव उपचारसीमं नातिक्कमति, ताव याभोजनसालाय पकतिठितिका, तस्सायेव वसेन गाहेतब्बं. सचेपि उपचारसीमं अतिक्कन्तो,भिक्खू च उपचारसीमट्ठकेहि एकाबद्धा होन्ति, अञ्ञमञ्ञं द्वादसहत्थन्तरं अविजहित्वागच्छन्ति, पकतिठितिकाय वसेन गाहेतब्बं. भिक्खूनं पन तादिसे एकाबद्धे असतिबहि-उपचारसीमाय यस्मिं ठाने सरति, तत्थ नवं ठितिकं कत्वा गाहेतब्बं. अन्तोगामेआसनसालाय सरन्तेन आसनसालाय ठितिकाय गाहेतब्बं. यत्थ कत्थचि सरित्वा गाहेतब्बमेव,अगाहेतुं न वट्टति. न हि एतं दुतियदिवसे लब्भतीति.