203. उभतोसङ्घस्स देतीति एत्थ “उभतोसङ्घस्स दम्मी”ति वुत्तेपि “द्विधा सङ्घस्सदम्मी”ति, “द्विन्नं सङ्घानं दम्मी”ति, “भिक्खुसङ्घस्स च भिक्खुनीसङ्घस्स अ दम्मी”ति वुत्तेपि उभतोसङ्घस्स दिन्नमेव होति. तत्थ सचे बहुकापि भिक्खू होन्ति,एका भिक्खुनी होति, उपड्ढं दातब्बं, द्वे भागे समे कत्वा एको भागो दातब्बोतिअत्थो. सचे बहुकापि भिक्खुनियो होन्ति, एको भिक्खु होति, उपड्ढं दातब्बं.“उभतोसङ्घस्स च तुय्हञ्च दम्मी”ति वुत्ते सचे दस दस भिक्खू च भिक्खुनियो च होन्ति,एकवीसति पटिवीसे कत्वा एको पुग्गलस्स दातब्बो, दस भिक्खुसङ्घस्स, दस भिक्खुनीसङ्घस्स.येन पुग्गलिको लद्धो, सो सङ्घतोपि अत्तनो वस्सग्गेन गहेतुं लभति. कस्मा?उभतोसङ्घग्गहणेन गहितत्ता. “उभतोसङ्घस्स च चेतियस्स च दम्मी”ति वुत्तेपि एसेवनयो. इध पन चेतियस्स सङ्घतो पापुणनकोट्ठासो नाम नत्थि, एकपुग्गलस्स पत्तकोट्ठाससमोवकोट्ठासो होति. “उभतोसङ्घस्स च तुय्हञ्च चेतियस्स चा”ति वुत्ते पन द्वावीसतिकोट्ठासे कत्वा दस भिक्खूनं, दस भिक्खुनीनं, एको पुग्गलस्स, एको चेतियस्सदातब्बो. तत्थ पुग्गलो सङ्घतोपि अत्तनो वस्सग्गेन गहेतुं लभति, चेतियस्स एकोयेव.“भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मी”ति वुत्ते पन न मज्झे भिन्दित्वा दातब्बं, भिक्खू च भिक्खुनियो च गणेत्वा दातब्बं. “भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा”तिवुत्ते पन पुग्गलो विसुं न लभति, पापुणनट्ठानतो एकमेव लभति. कस्मा? भिक्खुसङ्घग्गहणेनगहितत्ता. “भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा”ति वुत्तेपि चेतियस्सएकपुग्गलपटिवीसो लब्भति, पुग्गलस्स विसुं न लब्भति, तस्मा एकं चेतियस्स दत्वाअवसेसं भिक्खू च भिक्खुनियो च गणेत्वा भाजेतब्बं.“भिक्खूनञ्च भिक्खुनीनञ्च दम्मी”ति वुत्तेपि मज्झे भिन्दित्वा न दातब्बं, पुग्गलगणनायएव विभजितब्बं. “भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च, भिक्खूनञ्च भिक्खुनीनञ्च चेतियस्सच, भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा”ति एवं वुत्तेपि चेतियस्स एकपटिवीसोलब्भति, पुग्गलस्स विसुं नत्थि, भिक्खू च भिक्खुनियो च गणेत्वा एव भाजेतब्बं.यथा च भिक्खुसङ्घं आदिं कत्वा नयो नीतो, एवं भिक्खुनीसङ्घं आदिं कत्वापि नेतब्बो.“भिक्खुसङ्घस्स च तुय्हञ्चा”ति वुत्ते पुग्गलस्स विसुं न लब्भति, वस्सग्गेनेवगहेतब्बं. “भिक्खुसङ्घस्स च चेतियस्स चा”ति वुत्ते पन चेतियस्स विसुं पटिवीसोलब्भति. “भिक्खुसङ्घस्स च तुय्हञ्च चेतियस्स चा”ति वुत्तेपि चेतियस्सेव विसुंलब्भति, न पुग्गलस्स. “भिक्खूनञ्च तुय्हञ्चा”ति वुत्तेपि विसुं न लब्भति, “भिक्खूनञ्चचेतियस्स चा”ति वुत्ते पन चेतियस्स लब्भति. “भिक्खूनञ्च तुय्हञ्च चेतियस्स चा”तिवुत्तेपि चेतियस्सेव विसुं लब्भति, न पुग्गलस्स. भिक्खुनीसङ्घं आदिं कत्वापिएवमेव योजेतब्बं.पुब्बे बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति, भगवा मज्झे निसीदति, दक्खिणतोभिक्खू, वामतो भिक्खुनियो निसीदन्ति, भगवा उभिन्नं सङ्घत्थेरो, तदा भगवा अत्तनालद्धपच्चये अत्तनापि परिभुञ्जति, भिक्खूनम्पि दापेति. एतरहि पन पण्डितमनुस्सासधातुकं पटिमं वा चेतियं वा ठपेत्वा बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति,पटिमाय वा चेतियस्स वा पुरतो आधारके पत्तं ठपेत्वा दक्खिणोदकं दत्वा “बुद्धानंदेमा”ति, तत्थ पठमं खादनीयभोजनीयं देन्ति, विहारं वा आहरित्वा “इदं चेतियस्सदेमा”ति पिण्डपातञ्च मालागन्धादीनि च देन्ति, तत्थ कथं पटिपज्जितब्बन्ति?मालागन्धादीनि ताव चेतिये आरोपेतब्बानि, वत्थेहि पटाका, तेलेन पदीपा कातब्बा. पिण्डपातमधुफाणितादीनि पन यो निबद्धचेतियजग्गको होति पब्बजितो वागहट्ठो वा, तस्स दातब्बानि. निबद्धजग्गके असति आहटभत्तं ठपेत्वा वत्तं कत्वापरिभुञ्जितुं वट्टति, उपकट्ठे काले भुञ्जित्वा पच्छापि वत्तं कातुं vaµµatiyeva.मालागन्धादीसु च यं किञ्चि “इदं हरित्वा चेतिये पूजं करोथा”ति वुत्ते दूरम्पिहरित्वा पूजेतब्बं, “भिक्खुसङ्घस्स हरा”ति वुत्तेपि हरितब्बं. सचे पन “अहंपिण्डाय चरामि, आसनसालाय भिक्खू अत्थि, ते हरिस्सन्ती”ति वुत्ते “भन्ते, तुय्हमेवदम्मी”ति वदति, भुञ्जितुं वट्टति. अथ पन “भिक्खुसङ्घस्स दस्सामी”ति हरन्तस्सगच्छतो अन्तराव कालो उपकट्ठो होति, अत्तनो पापेत्वा भुञ्जितुं वट्टति. 204. वस्संवुट्ठसङ्घस्स देतीति एत्थ पन सचे विहारं पविसित्वा “इमानि चीवरानिवस्संवुट्ठसङ्घस्स दम्मी”ति देति, यत्तका भिक्खू तस्मिं आवासे वस्सच्छेदं अकत्वापुरिमवस्संवुट्ठा, तेहि भाजेतब्बं, अञ्ञेसं न पापुणाति. दिसापक्कन्तस्सपि सतिगाहके याव कथिनस्सुब्भारा दातब्बं. “अनत्थते पन कथिने अन्तोहेमन्तेएवञ्च वत्वा दिन्नं पच्छिमवस्संवुट्ठानम्पि पापुणाती”ति लक्खणञ्ञू वदन्ति. अट्ठकथासुपनेतं न विचारितं. सचे पन बहि-उपचारसीमायं ठितो “वस्संवुट्ठसङ्घस्स दम्मी”तिवदति, सम्पत्तानं सब्बेसं पापुणाति. अथ “असुकविहारे वस्संवुट्ठसङ्घस्सा”ति वदति,तत्र वस्संवुट्ठानमेव याव कथिनस्सुब्भारा पापुणाति. सचे पन गिम्हानं पठमदिवसतोपट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति. कस्मा? पिट्ठिसमये उप्पन्नत्ता.अन्तोवस्सेयेव “वस्सं वसन्तानं दम्मी”ति वुत्ते छिन्नवस्सा न लभन्ति, वस्सं वसन्तावलभन्ति. चीवरमासे पन “वस्सं वसन्तानं दम्मी”ति वुत्ते पच्छिमिकाय वस्सूपगतानंयेवपापुणाति, पुरिमिकाय वस्सूपगतानञ्च छिन्नवस्सानञ्च न p±puº±ti.चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव “वस्सावासिकं देमा”तिवुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा, अतीतवस्संवुट्ठानमेव पापुणाति. गिम्हानंपठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा “अतीतपस्सावासस्स पञ्च मासाअतिक्कन्ता, अनागतो चातुमासच्चयेन भविस्सति, कतरवस्सावासस्स देसी”ति. सचे“अतीतवस्संवुट्ठानं दम्मी”ति वदति, तं अन्तोवस्संवुट्ठानमेव पापुणाति, दिसापक्कन्तानम्पिसभागा गण्हितुं लभन्ति. सचे “अनागते वस्सावासिकं दम्मी”ति वदति, तंठपेत्वा वस्सूपनायिकदिवसे गहेतब्बं. अथ “अगुत्तो विहारो, चोरभयं अत्थि,न सक्का ठपेतुं गण्हित्वा वा आहिण्डितुन्”ति वुत्ते “सम्पत्तानं दम्मी”ति वदति,भाजेत्वा गहेतब्बं. सचे वदति “इतो मे, भन्ते, ततिये वस्से वस्सावासिकंन दिन्नं, तं दम्मी”ति, तस्मिं अन्तोवस्से वुट्ठभिक्खूनं पापुणाति. सचे तेदिसा पक्कन्ता, अञ्ञो विस्सासिको गण्हाति, दातब्बं. अथेकोयेव अवसिट्ठो, सेसाकालकता, सब्बं एकस्सेव पापुणाति. सचे एकोपि नत्थि, सङ्घिकं होति, सम्मुखीभूतेहिभाजेतब्बं. 205. आदिस्स देतीति एत्थ पन यागुया वा भत्ते वा खादनीये वा चीवरे वा सेनासनेवा भेसज्जे वा आदिसित्वा परिच्छिन्दित्वा देन्तो आदिस्स देति नाम. तत्रायंविनिच्छयो– भिक्खू अज्जतनाय वा स्वातनाय वा यागुया निमन्तेत्वातेसं घरं पविट्ठानं यागुं देति, यागुं दत्वा पीताय यागुया “इमानि चीवरानियेहि मय्हं यागु पीता, तेसं दम्मी”ति देति, येहि निमन्तितेहि यागु पीता,तेसंयेव पापुणाति. येहि पन भिक्खाचारवत्तेन घरद्वारेन गच्छन्तेहि वा घरं पविट्ठेहिवा यागु लद्धा, येसं वा आसनसालतो पत्तं आहरित्वा मनुस्सेहि नीता, येसं वाथेरेहि पेसिता, तेसं न पापुणाति. सचे पन निमन्तिहभिक्खूहि सद्धिं अञ्ञेपि बहूआगन्त्वा अन्तोगेहञ्च बहिगेहञ्च पूरेत्वा निसिन्ना, दायको च एवं वदति “निमन्तितावा होन्तु अनिमन्तिता वा, येसं मया यागु दिन्ना, सब्बेसं इमानि वत्थानि होन्तू”ति,सब्बेसं पापुणाति. येहि पन थेरानं हत्थतो यागु लद्धा, तेसं न पापुणाति. अथसो “येहि मय्हं यागु पीता, सब्बेसं होतू”ति वदति, सब्बेसं पापुणाति.भत्तखादनीयेसुपि एसेव नयो. चीवरे पन पुब्बेपि तेन वस्सं वासेत्वा भिक्खूनंचीवरं दिन्नपुब्बं होति, सो चे भिक्खू भोजेत्वा वदति “येसं मया पुब्बे चीवरंदिन्नं, तेसंयेव इमं चीवरं वा सुत्तं वा सप्पिमधुफाणितादीनि वा होन्तू”ति,सब्बं तेसंयेव पापुणाति. सेनासनेपि “यो मया कारिते विहारे वा परिवेणेवा वसति, तस्सिदं होतू”ति वुत्ते तस्सेव होति. भेसज्जेपि “मयं कालेनकालं थेरानं सप्पि-आदीनि भेसज्जानि देम, येहि तानि लद्धानि, तेसंयेविदं होतू”तिवुत्ते तेसंयेव होति. 206. पुग्गलस्स देतीति एत्थ पन “इमं चीवरं इत्थन्नामस्स दम्मी”ति एवं परम्मुखावा, पादमूले ठपेत्वा “इदं, भन्ते, तुम्हाकं दम्मी”ति एवं सम्मुखा वा देति,तं तस्सेव होति. सचे पन “इदं तुम्हाकञ्च तुम्हाकं अन्तेवासिकानञ्च दम्मी”तिएवं वदति, थेरस्स च अन्तेवासिकानञ्च पापुणाति. उद्देसं गहेतुं आगतो गहेत्वागच्छन्तो च अत्थि, तस्सपि पापुणाति. “तुम्हेहि सद्धिं निबद्धचारिकभिक्खूनं दम्मी”तिवुत्ते उद्देसन्तेवासिकानं वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसंपापुणाति. अयं “पुग्गलस्स देती”ति इमस्मिं पदे विनिच्छयो.सचे कोचि भिक्खु एकोव वस्सं वसति, तत्थ मनुस्सा “सङ्घस्स देमा”ति चीवरानि देन्ति,तत्थ किं कातब्बन्ति? “अनुजानामि, भिक्खवे, तस्सेव तानि चीवरानियाव कथिनस्स उब्भारा”ति (महाव. 363) वचनतो सचे (महाव. अट्ठ. 363) गणपूरकेभिक्खू लभित्वा कथिनं अत्थतं होति, पञ्च मासे, नो चे अत्थतं होति, एकं चीवरमासंअञ्ञत्थ गहेत्वा नीतानिपि तस्सेव तानि चीवरानि, न तेसं अञ्ञो कोचि इस्सरो. यंयञ्हि “सङ्घस्स देमा”ति वा “सङ्घं उद्दिस्स देमा”ति वा “वस्संवुट्ठसङ्घस्स देमा”तिवा “वस्सावासिकं देमा”ति वा देन्ति, सचेपि मतकचीवरं अविभजित्वा तंविहारं पविसति, तं सब्बं तस्सेव भिक्खुनो होति. यम्पि सो वस्सावासत्थाय वड्ढिंपयोजेत्वा ठपित-उपनिक्खेपतो वा तत्रुप्पादतो वा वस्सावासिकं गण्हाति, सब्बंसुग्गहितमेव होति. इदञ्हेत्थ लक्खणं– येन तेनाकारेन सङ्घस्स उप्पन्नवत्थं अत्थतकथिनस्सपञ्च मासे, अनत्थतकथिनस्स एकं चीवरमासं पापुणाति. सचे पन कोचि भिक्खुवस्सानतो अञ्ञस्मिं उतुकाले एकको वसति, तत्थ मनुस्सा “सङ्घस्स देमा”ति चीवरानिदेन्ति, तेन भिक्खुना अधिट्ठातब्बं “मय्हिमानि चीवरानी”ति. अधिट्ठहन्तेन पनवत्तं जानितब्बं. तेन हि भिक्खुना घण्टिं वा पहरित्वा कालं वा घोसेत्वा थोकंआगमेत्वा सचे घण्टिसञ्ञाय वा कालसञ्ञाय वा भिक्खू आगच्छन्ति, तेहि सद्धिं भाजेतब्बानि.तेहि चे भिक्खूहि तस्मिं चीवरे भाजियमाने अपातिते कुसे अञ्ञो भिक्खु आगच्छति,समको दातब्बो भागो, पातिते कुसे अञ्ञो भिक्खु आगच्छति, न अकामा दातब्बो भागो.एककोट्ठासेपि हि कुसदण्डके पातितमत्ते सचेपि भिक्खुसहस्सं होति, गहितमेव नामचीवरं, तस्मा न अकामा भागो दातब्बो. सचे पन अत्तनो रुचिया दातुकामा होन्ति,देन्तु. अनुभागेपि एसेव नयो.अथ घण्टिसञ्ञाय वा कालसञ्ञाय वा अञ्ञे भिक्खू न आगच्छन्ति, “मय्हिमानि चीवरानिपापुणन्ती”ति अधिट्ठातब्बानि. एवं अधिट्ठिते सब्बानि तस्सेव होन्ति, ठितिका पनन तिट्ठति. सचे एकेकं उद्धरित्वा “अयं पठमभागो मय्हं पापुणाति, अयं दुतियभागो”तिएवं गण्हाति, गहितानि च सुग्गहितानि होन्ति, ठितिका च तिट्ठति, एवं पापेत्वागण्हन्तेनपि अधिट्ठितमेव होति. सचे पन घण्टिं पहरित्वा वा अप्पहरित्वा वा कालम्पिघोसेत्वा वा अघोसेत्वा वा “अहमेवेत्थ मय्हमेव इमानि चीवरानी”तिगण्हाति दुग्गहितानि होन्ति. अथ “अञ्ञो कोचि इध नत्थि, मय्हं एतानि पापुणन्ती”तिगण्हाति, सुग्गहितानि. अथ अनधिट्ठहित्वाव तानि चीवरानि गहेत्वा अञ्ञं विहारंउद्दिस्स गच्छति “तत्थ भिक्खूहि सद्धिं भाजेस्सामी”ति, तानि चीवरानि गतगतट्ठानेसङ्घिकानेव होन्ति. भिक्खूहि दिट्ठमत्तमेवेत्थ पमाणं. तस्मा सचे केचि पटिपथंआगच्छन्ता “कुहिं, आवुसो, गच्छसी”ति पुच्छित्वा तमत्थं सुत्वा “किं, आवुसो,मयं सङ्घो न होमा”ति तत्थेव भाजेत्वा गण्हन्ति, सुग्गहितानि. सचेपि एस मग्गाओक्कमित्वा कञ्चि विहारं वा आसनसालं वा पिण्डाय चरन्तो एकगेहमेव वा पविसति,तत्र च नं भिक्खू दिस्वा तमत्थं पुच्छित्वा भाजेत्वा गण्हन्ति, सुग्गहितानेव.