छिन्दन्तेन च अड्ढमण्डलादीनं वा उपाहनत्थविकादीनं वा पहोनकानि खण्डानि कत्वादातब्बानि. हेट्ठिमपरिच्छेदेन चतुरङ्गुलवित्थारम्पि अनुवातप्पहोनकायामं खण्डंकत्वा दातुं वट्टति, अपरिभोगं पन न कातब्बं. सचेपि एकस्स भिक्खुनो कोट्ठासेएकं वा द्वे वा वत्थानि नप्पहोन्ति, तत्थ अञ्ञं सामणकं परिक्खारं ठपेत्वा यो तेनतुस्सति, तस्स तं भागं कत्वा पच्छा कुसपातो कातब्बो. सचे दस दस भिक्खू गणेत्वावग्गं करोन्तानं एको वग्गो न पूरति, अट्ठ वा नव वा होन्ति, तेसं अट्ठ वा नववा कोट्ठासा “तुम्हे इमे गहेत्वा विसुं भाजेथा”ति दातब्बा. एवं दत्वा पच्छाकुसपातो कातब्बो.
199. इदानि “अट्ठिमा, भिक्खवे, मातिका चीवरस्स उप्पादाय, सीमाय देति, कतिकायदेति, भिक्खापञ्ञत्तिया देति, सङ्घस्स देति, उभतोसङ्घस्स देति, वस्संवुट्ठसङ्घस्स देति,आदिस्स देति, पुग्गलस्स देती”ति (महाव. 379) चीवरानं पटिलाभखेत्तदस्सनत्थंया ता अट्ठ मातिका वुत्ता, तासं वसेन विनिच्छयो वेदितब्बो.
तत्थ “सीमाय दम्मी”ति एवं सीमं परामसित्वा देन्तो सीमाय देतिनाम. एवं सीमाय दिन्नं यावतिका भिक्खू अन्तोसीमागता, तेहि bh±jetabba½.सीमा च नामेसा खण्डसीमा उपचारसीमा समानसंवाससीमा अविप्पवाससीमा लाभसीमागामसीमा निगमसीमा नगरसीमा अब्भन्तरसीमा उदकुक्खेपसीमा जनपदसीमा रट्ठसीमारज्जसीमा दीपसीमा चक्कवाळसीमाति पन्नरसविधा होति. तत्थ खण्डसीमा सीमाकथायंवुत्ताव. उपचारसीमा नाम परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्सपरिक्खेपारहट्ठानेन परिच्छिन्ना होति. अपिच भिक्खूनं धुवसन्निपातट्ठानतो परियन्तेठितभोजनसालतो वा निबद्धवसन-आवासतो वा थाममज्झिमस्स पुरिसस्स द्विन्नं लेड्डुपातानंअन्तो उपचारसीमाति वेदितब्बा. सा पन आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसुपरिहायति. महापच्चरियं पन “भिक्खूसुपि वड्ढन्तेसु वड्ढती”ति वुत्तं. तस्मासचे विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति,योजनसतम्पि उपचारसीमाव होति, सब्बेसं लाभो पापुणाति. समानसंवास-अविप्पवाससीमाद्वयम्पिवुत्तमेव. लाभसीमा नाम नेव सम्मासम्बुद्धेन अनुञ्ञाता, न धम्मसङ्गाहकत्थेरेहिठपिता, अपिच खो राजराजमहामत्ता विहारं कारेत्वा गावुतं वा अड्ढयोजनं वायोजनं वा समन्ततो परिच्छिन्दित्वा “अयं अम्हाकं विहारस्स लाभसीमा”ति नामलिखितकेथम्भे निखणित्वा “यं एत्थन्तरे उप्पज्जति, सब्बं अम्हाकं विहारस्स देमा”तिसीमा ठपेन्ति, अयं लाभसीमा नाम. गामनिगमनगर-अब्भन्तर-उदकुक्खेपसीमापि वुत्ताएव.
जनपदसीमा नाम कासिकोसलरट्ठादीनं अन्तो बहू जनपदा होन्ति, तत्थ एकेको जनपदपरिच्छेदो जनपदसीमा. रट्ठसीमा नाम कासिकोसलादिरट्ठपरिच्छेदो. रज्जसीमा नाम“चोळभोगो केरळभोगो”ति एवं एकेकस्स रञ्ञो आणापवत्तिट्ठानं. दीपसीमानाम समुद्दन्तेन परिच्छिन्नमहादीपा च अन्तरदीपा च. चक्कवाळसीमा चक्कवाळपब्बतेनेवपरिच्छिन्ना. एवमेतासु सीमासु खण्डसीमाय केनचि कम्मेन सन्निपतितं सङ्घं दिस्वा“एत्थेव सीमाय सङ्घस्स देमी”ति वुत्ते यावतिका भिक्खू अन्तोखण्डसीमागता, तेहिभाजेतब्बं. तेसंयेव हि तं पापुणाति, अञ्ञेसं सीमन्तरिकाय वा उपचारसीमाय वा ठितानम्पि न पापुणाति. खण्डसीमाय ठिते पन रुक्खे वा पब्बते वाठितस्स हेट्ठा वा पथवीवेमज्झगतस्स पापुणातियेव. “इमिस्सा उपचारसीमाय सङ्घस्स दम्मी”तिदिन्नं पन खण्डसीमासीमन्तरिकासु ठितानम्पि पापुणाति. “समानसंवाससीमायदम्मी”ति दिन्नं पन खण्डसीमासीमन्तरिकासु ठितानं न पापुणाति. अविप्पवाससीमालाभसीमासुदिन्नं तासु सीमासु अन्तोगतानं पापुणाति. गामसीमादीसु दिन्नं तासं सीमानंअब्भन्तरे बद्धसीमाय ठितानम्पि पापुणाति. अब्भन्तरसीमा-उदकुक्खेपसीमासु दिन्नंतत्थ अन्तोगतानंयेव पापुणाति. जनपदरट्ठरज्जदीपचक्कवाळसीमासुपि गामसीमादीसु वुत्तसदिसोयेवविनिच्छयो.
सचे पन जम्बुदीपे ठितो “तम्बवण्णिदीपे सङ्घस्स दम्मी”ति वदति, तम्बपण्णिदीपतोएकोपि आगन्त्वा सब्बेसं गण्हितुं लभति. सचेपि तत्रेव एको सभागभिक्खु सभागानंभागं गण्हाति, न वारेतब्बो. एवं ताव यो सीमं परामसित्वा देति, तस्स दानेविनिच्छयो वेदितब्बो. यो पन “असुकसीमायन्”ति वत्तुं न जानाति, केवलं“सीमा”ति वचनमत्तमेव जानन्तो विहारं आगन्त्वा “सीमाय दम्मी”ति वा “सीमट्ठकसङ्घस्सदम्मी”ति वा भणति, सो पुच्छितब्बो “सीमा नाम बहुविधा, कतरसीमं सन्धाय भणसी”ति.सचे वदति “अहं ‘असुकसीमा’ति न जानामि, सीमट्ठकसङ्घो भाजेत्वा गण्हतू”ति,कतरसीमाय भाजेतब्बं? महासीवत्थेरो किराह “अविप्पवाससीमाया”ति. ततोनं आहंसु “अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभंगण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति,गमिको तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयप्पटिपन्नस्स तियोजनातिक्कमेनिस्सयो पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठपेतब्बंभविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पवेसनं आपुच्छितब्बं भविस्सति, सब्बम्पेतंउपचारसीमापरिच्छेदवसेनेव कातुं वट्टति, तस्मा उपचारसीमाय भाजेतब्बन्”ति.
200. कतिकाय देतीति एत्थ पन कतिका नाम समानलाभकतिका. तत्रेवं कतिकाकातब्बा, एकस्मिं विहारे सन्निपतितेहि भिक्खूहि यं विहारं सङ्गण्हितुकामा समानलाभंकातुं इच्छन्ति तस्स नामं गहेत्वा “असुको नाम विहारो पोराणको”तिवा “बुद्धाधिवुत्थो”ति वा “अप्पलाभो”ति वा य किञ्चि कारणं वत्वा “तंविहारं इमिना विहारेन सद्धिं एकलाभं कातुं सङ्घस्स रुच्चती”ति तिक्खत्तुंसावेतब्बं. एत्तावता तस्मिं विहारे निसिन्नोपि इध निसिन्नोव होति. तस्मिंविहारेपि सङ्घेन एवमेव कातब्बं. एत्तावता इध निसिन्नोपि तस्मिं निसिन्नोव होति.एकस्मिं विहारे लाभे भाजियमाने इतरस्मिं ठितस्स भागं गहेतुं वट्टति. एवं एकेनविहारेन सद्धिं बहूपि आवासा एकलाभा कातब्बा. एवञ्च कते एकस्मिं आवासेदिन्ने सब्बत्थ दिन्नं होति.
201. भिक्खापञ्ञत्ति नाम अत्तनो परिच्चागपञ्ञापनट्ठानं, यत्थ सङ्घस्स धुवकारा करीयन्ति.एत्थ च यस्मिं विहारे इमस्स चीवरदायकस्स सन्तकं सङ्घस्स पाकवट्टं वा वत्तति,यस्मिं विहारे भिक्खू अत्तनो भारं कत्वा सदा गेहे भोजेति, यत्थ वा तेन आवासोकारितो, सलाकभत्तादीनि वा निबद्धानि, इमे धुवकारा नाम. येन पन सकलोपिविहारो पतिट्ठापितो, तत्थ वत्तब्बमेव नत्थि, तस्मा सचे सो “यत्थ मय्हं धुवकाराकरीयन्ति, तत्थ दम्मी”ति वा “तत्थ देथा”ति वा भणति, बहूसु चेपि ठानेसुधुवकारा होन्ति, सब्बत्थ दिन्नमेव होति. सचे पन एकस्मिं विहारे भिक्खू बहुतराहोन्ति, तेहि वत्तब्बं “तुम्हाकं धुवकारे एकत्थ भिक्खू बहू, एकत्थ अप्पका”ति.सचे “भिक्खुगणनाय गण्हथा”ति भणति, तथा भाजेत्वा गण्हितुं वट्टति. एत्थ च वत्थभेसज्जादिअप्पकम्पि सुखेन भाजीयति. यदि पन मञ्चो वा पीठं वा एकमेव होति, तं पुच्छित्वायस्स विहारस्स, एकविहारेपि वा यस्स सेनासनस्स सो विचारेति, तत्थ दातब्बं.सचेपि “असुकभिक्खु गण्हतू”ति वदति, वट्टति. अथ “मय्हं धुवकारे देथा”तिवत्वा अविचारेत्वा गच्छति, सङ्घस्सपि विचारेतुं वट्टति. एवं पन विचारेतब्बं,“सङ्घत्थेरस्स वसनट्ठाने देथा”ति वत्तब्बं. सचे तत्थ सेनासनं परिपुण्णं होति,यत्थ नप्पहोति, तत्थ दातब्बं. सचे एको भिक्खु “मय्हं वसनट्ठाने सेनासनपरिभोगभण्डंनत्थी”ति वदति, तत्थ दातब्बं.
202. सङ्घस्स देतीति एत्थ पन सचे विहारं पविसित्वा “इमानि चीवरानि सङ्घस्स दम्मी”ति देति, उपचारसीमाय ठितेन सङ्घेन घण्टिं पहरित्वा कालं घोसेत्वा भाजेतब्बानि, सीमट्ठकस्स असम्पत्तस्सपि भागं गण्हन्तो न वारेतब्बो. विहारो महा होति, थेरासनतो पट्ठाय वत्थेसु दीयमानेसु अलसजातिका महाथेरा पच्छा आगच्छन्ति, “भन्ते, वीसतिवस्सानंदीयति, तुम्हाकं ठितिका अतिक्कन्ता”ति न वत्तब्बा, ठितिकं ठपेत्वा तेसंदत्वा पच्छा ठितिभाय दातब्बं. “असुकविहारे किर बहु चीवरं उप्पन्नन्”तिसुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठायदातब्बं, असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेव.“बहि-उपचारसीमाय ठितानं देथा”ति वदन्ति, न दातब्बं. सचे पन उपचारसीमंओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसवसेनवड्ढिता नाम सीमा होति, तस्मा दातब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं दातब्बमेव.दुतियभागे पन थेरासनं आरुळ्हे आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेनदातब्बं.
एकस्मिं विहारे दस भिक्खू होन्ति, दस वत्थानि “सङ्घस्स देमा”ति देन्ति, पाटेक्कंभाजेतब्बानि. सचे “सब्बानेव अम्हाकं पापुणन्ती”ति गहेत्वा गच्छन्ति, दुप्पापितानिचेव दुग्गहितानि च, गतगतट्ठाने सङ्घिकानेव होन्ति. एकं पन उद्धरित्वा “इदं तुम्हाकंपापुणाती”ति सङ्घत्थेरस्स पापेत्वा “सेसानि अम्हाकं पापुणन्ती”ति गहेतुंवट्टति. एकमेव वत्थं “सङ्घस्स देमा”ति आहरन्ति, अभाजेत्वाव “अम्हाकं पापुणाती”तिगण्हन्ति, दुप्पापितञ्चेव दुग्गहितञ्च. सत्थकेन वा हलिद्दि-आदिना वा लेखं कत्वाएककोट्ठासं “इदं ठानं तुम्हाकं पापुणाती”ति सङ्घत्थेरस्स पापेत्वा “सेसंअम्हाकं पापुणाती”ति गहेतुं वट्टति. यं पन वत्थस्सेव पुप्फं वा वलि वा,तेन परिच्छेदं कातुं न वट्टति. सचे एकं तन्तं उद्धरित्वा “इदं ठानं तुम्हाकंपापुणाती”ति थेरस्स दत्वा “सेसं अम्हाकं पापुणाती”ति गण्हन्ति, वट्टति.खण्डं खण्डं छिन्दित्वा भाजियमानं वट्टतियेव.
एकभिक्खुके विहारे सङ्घस्स चीवरेसु उप्पन्नेसु सचे पुब्बे वुत्तनयेनेव सो भिक्खु“सब्बानि मय्हं पापुणन्ती”ति गण्हाति, सुग्गहितानि ठितिका पनन तिट्ठति. सचे एकेकं उद्धरित्वा “इदं मय्हं पापुणाती”ति गण्हाति, ठितिकातिट्ठति. तत्थ अट्ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति,मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं. Ýhit±ya ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्नेसचे नवकतरो आगच्छति, ठितिका हेट्ठा ओरोहति. सचे वुड्ढतरो आगच्छति, ठितिकाउद्धं आरोहति. अथ अञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं. “सङ्घस्स देमा”तिवा “भिक्खुसङ्घस्स देमा”ति वा येन केनचि आकारेन सङ्घं आमसित्वा दिन्नंपन पंसुकूलिकानं न वट्टति “गहपतिचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी”ति वुत्तत्ता, न पन अकप्पियत्ता. भिक्खुसङ्घेन अपलोकेत्वा दिन्नम्पि न गहेतब्बं.यं पन भिक्खु अत्तनो सन्तकं देति, तं भिक्खुदत्तियं नाम वट्टति, पंसुकूलं पनन होति. एवं सन्तेपि धुतङ्गं न भिज्जति. “भिक्खूनं देम, थेरानं देमा”ति वुत्तेपन पंसुकूलिकानम्पि वट्टति, “इदं वत्थं सङ्घस्स देम, इमिना उपाहनत्थविकपत्तत्थविक-आयोग-अंसबद्धकादीनिकरोन्तू”ति दिन्नम्पि वट्टति. पत्तत्थविकादीनं अत्थाय दिन्नानि बहूनिपि होन्ति,चीवरत्थायपि पहोन्ति, ततो चीवरं कत्वा पारुपितुं वट्टति. सचे पन सङ्घो भाजितातिरित्तानिवत्थानि छिन्दित्वा उपाहनत्थविकादीनं अत्थाय भाजेति, ततो गहेतुं न वट्टति. सामिकेहिविचारितमेव हि वट्टति, न इतरं. पंसुकूलिकं “सङ्घस्स धम्मकरणपटादीनं अत्थायदेमा”ति वुत्तेपि गहेतुं वट्टति, परिक्खारो नाम पंसुकूलिकानम्पि इच्छितब्बो.यं तत्थ अतिरेकं होति, तं चीवरेपि उपनेतुं वट्टति. सुत्तं सङ्घस्स देन्ति, पंसुकूलिकेहिपिगहेतब्बं. अयं ताव विहारं पविसित्वा “इमानि चीवरानि सङ्घस्स दम्मी”ति दिन्नेसुविनिच्छयो. सचे पन बहि-उपचारसीमाय अद्धानमग्गप्पटिपन्ने भिक्खू दिस्वा “सङ्घस्सदम्मी”ति सङ्घत्थेरस्स वा सङ्घनवकस्स वा आरोचेति, सचेपि योजनं फरित्वा परिसाठिता होति, एकाबद्धा चे, सब्बेसं पापुणाति. ये पन द्वादसहि हत्थेहि परिसंअसम्पत्ता, तेसं न पापुणाति.