28. चतुपच्चयभाजनीयविनिच्छयकथा
194. चतुपच्चयभाजनन्ति चीवरादीनं चतुन्नं पच्चयानं भाजनं. तत्थचीवरभाजने ताव चीवरपटिग्गाहको वेदितब्बो, चीवरनिदहको वेदितब्बो, भण्डागारिकोवेदितब्बो, भण्डागारं वेदितब्बं, चीवरभाजको वेदितब्बो, चीवरभाजनं वेदितब्बं.तत्थ (महाव. अट्ठ. 340-342) “अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुंचीवरपटिग्गाहकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य,न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गहितागहितञ्च जानेय्या”ति (महाव.342) वचनतो इमेहि पञ्चहङ्गेहि समन्नागतो चीवरपटिग्गाहको सम्मन्नितब्बो. तत्थपच्छा आगतानम्पि अत्तनो ञातकादीनं पठमतरं पटिग्गण्हन्तो वा एकच्चस्मिं पेमंदस्सेत्वा गण्हन्तो वा लोभपकतिताय अत्तनो परिणामेन्तो वा छन्दागतिं गच्छति नाम.पठमतरं आगतस्सपि कोधवसेन पच्छा गण्हन्तो वा दुग्गतमनुस्सेसु अवमञ्ञं कत्वा गण्हन्तोवा “किं वो घरे ठपनोकासो नत्थि, तुम्हाकं सन्तकं गहेत्वा गच्छथा”ति एवंसङ्घस्स लाभन्तरायं करोन्तो वा दोसागतिं गच्छति नाम. यो पन मुट्ठस्सति असम्पजानो,अयं मोहागतिं गच्छति नाम. पच्छा आगतानम्पि इस्सरानं भयेन पठमतरं पटिग्गण्हन्तोवा “चीवरपटिग्गाहकट्ठानं नामेतं भारियन्”ति सन्तसन्तो वा भयागतिं गच्छतिनाम. “मया इदञ्चिदञ्च गहितं, इदञ्चिदञ्च न गहितन्”ति एवं जानन्तो गहितागहितंजानाति नाम. तस्मा यो छन्दागति-आदिवसेन न गच्छति, ञातक-अञ्ञातक-अड्ढदुग्गतेसुविसेसं अकत्वा आगतपटिपाटिया गण्हाति, सीलाचारपटिपत्तियुत्तो होति सतिमामेधावी बहुस्सुतो, सक्कोति दायकानं विस्सट्ठाय वाचाय परिमण्डलेहि पदब्यञ्जनेहिअनुमोदनं करोन्तो पसादं जनेतुं, एवरूपो सम्मन्नितब्बो.एवञ्च पन सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेनसङ्घो ञापेतब्बो–
“सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं चीवरपटिग्गाहकंसम्मन्नेय्य, एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो, सङ्घो इत्थन्नामं भिक्खुं चीवरपटिग्गाहकंसम्मन्नति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो चीवरपटिग्गाहकस्स सम्मुति, सोतुण्हस्स. यस्स नक्खमति, सो भासेय्य.
“सम्मतो सङ्घेन इत्थन्नामो भिक्खु चीवरपटिग्गाहको, खमति सङ्घस्स, तस्मा तुण्ही,एवमेतं धारयामी”ति (महाव. 342)–
इति इमाय कम्मवाचाय वा अपलोकनेन वा अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायम्पिसम्मन्नितुं वट्टतियेव. एवं सम्मतेन च विहारपच्चन्ते वा पधानघरे वा न अच्छितब्बं.यत्थ पन आगतागता मनुस्सा सुखं पस्सन्ति, तादिसे धुरविहारट्ठाने बीजनिं पस्सेठपेत्वा सुनिवत्थेन सुपारुतेन निसीदितब्बं.
195. चीवरनिदहकोपि “अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुंचीवरनिदहकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिंगच्छेय्य, न भयागतिं गच्छेय्य, निहितानिहितञ्च जानेय्या”ति वचनतो पञ्चङ्गसमन्नागतोभिक्खु–
“सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं चीवरनिदहकंसम्मन्नेय्य, एसा ञत्ति.
“सुणातु मे भन्ते सङ्घो, सङ्घो इत्थन्नामं भिक्खुं चीवरनिदहकं सम्मन्नति, यस्सायस्मतोखमति इत्थन्नामस्स भिक्खुनो चीवरनिदहकस्स सम्मुति, सो तुण्हस्स. यस्स नक्खमति,सो भासेय्य.
“सम्मतो सङ्घेन इत्थन्नामो भिक्खु चीवरनिदहको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतंधारयामी”ति (महाव. 342)–
इति इमाय कम्मवाचाय वा अपलोकनेन वा वुत्तनयेनेव सम्मन्नितब्बो.
196. भण्डागारिकोपि “अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतंभिक्खुं भण्डागारिकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य,न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गुत्तागुत्तञ्च जानेय्या”ति (महाव.343) वचनतो पञ्चङ्गसमन्नागतो भिक्खु “सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं,सङ्घो इत्थन्नामं भिक्खुं भण्डागारिकं सम्मन्नेय्या”ति-आदिना (महाव. 343) नयेनकम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्बो.एत्थ (महाव. अट्ठ. 343) च यत्थ छदनादीसु कोचि दोसो नत्थि, तं गुत्तं. यत्थ पनछदनतिणं वा छदनिट्ठका वा यत्थ कत्थचि पतिता, येन ओवस्सति वा, मूसिकादीनंवा पवेसो होति, भित्ति-आदीसु वा कत्थचि छिद्दं होति, उपचिका वा उट्ठहन्ति,तं सब्बं अगुत्तं नाम. तं सल्लक्खेत्वा भण्डागारिकेन पटिसङ्खरितब्बं. सीतसमयेद्वारञ्च वातपानञ्च सुपिहितं कातब्बं. सीतेन हि चीवरानि कण्णकितानि होन्ति.उण्हसमये अन्तरन्तरा वातप्पवेसनत्थं विवरितब्बं. एवं करोन्तो हि गुत्तागुत्तंजानाति नाम. 197. “अनुजानामि, भिक्खवे, भण्डागारं सम्मन्नितुं, यं सङ्घो आकङ्खति विहारंवा अड्ढयोगं वा पासादं वा हम्मियं वा गुहं वा”ति (महाव. 343) वचनतो भण्डागारंसम्मन्नित्वा ठपेतब्बं. एत्थ च यो आराममज्झे आरामिकसामणेरादीहि अविवित्तोसब्बेसं समोसरणट्ठाने विहारो वा अड्ढयोगो वा होति, सो सम्मन्नितब्बो. पच्चन्तसेनासनंपन न सम्मन्नितब्बं. इमं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमाय निसिन्नेहिसम्मन्नितुं न वट्टति. विहारमज्झेयेव “सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं,सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्या”ति-आदिना (महाव. 343) नयेनकम्मवाचाय वा अपलोकनेन वा sammannitabba½.चीवरपटिग्गाहकादीहि पन तीहिपि अत्तनो वत्तं जानितब्बं. तत्थ चीवरपटिग्गाहकेनताव यं यं मनुस्सा “कालचीवरन्”ति वा “अकालचीवरन्”ति वा “अच्चेकचीवरन्”तिवा “वस्सिकसाटिकन्”ति वा “निसीदनन्”ति वा “पच्चत्थरणन्”ति वा“मुखपुञ्छनचोळन्”ति वा देन्ति, तं सब्बं एकरासिं कत्वा मिस्सेत्वान गण्हितब्बं, विसुं विसुं कत्वाव गण्हित्वा चीवरनिदहकस्स तथेव आचिक्खित्वादातब्बं. चीवरनिदहकेनपि भण्डागारिकस्स ददमानेन “इदं कालचीवरं…पे…इदं मुखपुञ्छनचोळन्”ति आचिक्खित्वाव दातब्बं. भण्डागारिकेनपि तथेव विसुंविसुं सञ्ञाणं कत्वा ठपेतब्बं. ततो सङ्घेन “कालचीवरं आहरा”ति वुत्ते कालचीवरमेवदातब्बं…पे… “मुखपुञ्छनचोळं आहरा”ति वुत्ते तदेव दातब्बं. इति भगवताचीवरपटिग्गाहको अनुञ्ञातो, चीवरनिदहको अनुञ्ञातो, भण्डागारिको अनुञ्ञातो,भण्डागारं अनुञ्ञातं, न बाहुलिकताय, न असन्तुट्ठिताय, अपिच खो सङ्घानुग्गहाय.सचे हि आहटाहटं गहेत्वा भिक्खू भाजेय्युं, नेव आहटं, न अनाहटं, न दिन्नं,न अदिन्नं, न लद्धं, न अलद्धं जानेय्युं, आहटाहटं थेरासने वा ददेय्युं, खण्डाखण्डंवा छिन्दित्वा गण्हेय्युं, एवं सति अयुत्तपरिभोगो च होति, न च सब्बेसं सङ्गहोकतो होति. भण्डागारे पन चीवरं ठपेत्वा उस्सन्नकाले एकेकस्स भिक्खुनो तिचीवरंवा द्वे द्वे वा एकेकं वा चीवरं दस्सन्ति, लद्धालद्धं जानिस्सन्ति, अलद्धभावं ञत्वासङ्गहं कातुं मञ्ञिस्सन्तीति. 198. चीवरभाजकोवि “अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुंचीवरभाजकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिंगच्छेय्य, न भयागतिं गच्छेय्य, भाजिताभाजितञ्च जानेय्या”ति (महाव. 343) वचनतोपञ्चहङ्गेहि समन्नागतोयेव “सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घोइत्थन्नामं भिक्खुं चीवरभाजकं सम्मन्नेय्या”ति(महाव. 343) आदिना नयेन कम्मवाचायवा अपलोकनेन वा सम्मन्नित्वा ठपेतब्बो.एत्थ सभागानं भिक्खूनं अपापुणन्तम्पि महग्घचीवरं देन्तो छन्दागतिं गच्छति नाम.अञ्ञेसं वुड्ढतरानं पापुणन्तम्पि महग्घचीवरं अदत्वा अप्पग्घं देन्तो दोसागतिंगच्छति नाम. मोहमूळ्हो चीवरदानवत्तं अजानन्तो मोहागतिं गच्छति नाम. मुखरानंनवकानम्पि भयेन अपापुणन्तं एव महग्घं चीवरं देन्तो भयागतिं गच्छति नाम.यो एवं न गच्छति, सब्बेसं तुलाभूतो पमाणभूतो मज्झत्तो, सो सम्मन्नितब्बो.तेनपि चीवरं भाजेन्तेन पठमं “इदं थूलं, इदं सण्हं, इदं घनं, इदं तनुकं,इदं परिभुत्तं, इदं अपरिभुत्तं, इदं दीघतो एत्तकं, पुथुलतो एत्तकन्”ति एवंवत्थानि विचिनित्वा “इदं एत्तकं अग्घति, इदं एत्तकन्”ति एवं अग्घपरिच्छेदंकत्वा सचे सब्बेसं एकेकमेव दसदस-अग्घनकं पापुणाति, इच्चेतं कुसलं. नोचे पापुणाति, यं नव वा अट्ठ वा अग्घति, तं अञ्ञेन एक-अग्घनकेन च द्वि-अग्घनकेनच सद्धिं बन्धित्वा एतेन उपायेन समे पटिवीसे ठपेत्वा कुसो पातेतब्बो. सचेएकेकस्स दीयमाने चीवरे दिवसो नप्पहोति, दस दस भिक्खू गणेत्वा दस दस चीवरपटिवीसेएकतो बन्धित्वा भण्डिकं कत्वा एको चीवरपटिवीसो ठपेतब्बो एवं ठपितेसुचीवरपटिवीसेसु कुसो पातेतब्बो. तेहिपि भिक्खूहि पुन कुसपातं कत्वा भाजेतब्बं.“अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं दातुन्”ति (महाव. 343) वचनतोये सामणेरा अत्तिस्सरा भिक्खुसङ्घस्स कत्तब्बकम्मं न करोन्ति, उद्देसपरिपुच्छासुयुत्ता आचरियुपज्झायानंयेव वत्तपटिवत्तं करोन्ति, अञ्ञेसं न करोन्ति, एतेसंयेवौपड्ढभागो दातब्बो. ये पन पुरेभत्तञ्च पच्छाभत्तञ्च भिक्खुसङ्घस्सेव कत्तब्बकिच्चंकरोन्ति, तेसं समको दातब्बो. इदञ्च पिट्ठिसमये उप्पन्नेन भण्डागारे µhapitenaak±lac²vareneva कथितं, कालचीवरं पन समकंयेव दातब्बं. तत्रुप्पादवस्सावासिकंसम्मुञ्जनीबन्धनादि सङ्घस्स फातिकम्मं कत्वा गहेतब्बं. एतञ्हेत्थ सब्बेसं वत्तं.भण्डागारचीवरेपि सचे सामणेरा आगन्त्वा “भन्ते, मयं यागुं पचाम, भत्तं पचाम,खज्जकं पचाम, अप्पहरितं करोम, दन्तकट्ठं आहराम, रङ्गछल्लिं कप्पियं कत्वादेम, किं अम्हेहि न कतं नामा”ति उक्कुट्ठिं करोन्ति, समभागोव दातब्बो.एतंयेव विरज्झित्वा करोन्ति, येसञ्च करणभावो न पञ्ञायति, ते सन्धाय वुत्तं“अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं दातुन्”ति. कुरुन्दियंपन “सचे सामणेरा ‘कस्मा मयं, भन्ते, सङ्घकम्मं न करोम, करिस्सामा’ति याचन्ति,समपटिवीसो दातब्बो”ति वुत्तं.सचे कोचि भिक्खु सकं भागं गहेत्वा सत्थं लभित्वा नदिं वा कन्तारंवा उत्तरित्वा दिसापक्कमितुकामो होति, तस्स “अनुजानामि, भिक्खवे, उत्तरन्तस्ससकं भागं दातुन्”ति (महाव. 343) वचनतो चीवरेसु भण्डागारतो बहि नीहटेसुघण्टिं पहरित्वा भिक्खुसङ्घे सन्निपतिते चीवरभाजकेन “इमस्स भिक्खुनो कोट्ठासेनएत्तकेन भवितब्बन्”ति तक्केत्वा नयग्गाहेन समभागेन चीवरं दातब्बं. तुलायतुलितमिव हि समसमं दातुं न सक्का, तस्मा ऊनं वा होतु अधिकं वा, एवं तक्केननयेन दिन्नं सुदिन्नं. नेव ऊनकं पुन दातब्बं, नातिरित्तं पटिग्गण्हितब्बं. सचेदस भिक्खू होन्ति, साटकापि दसेव, तेसु एको द्वादस अग्घति, सेसा दसग्घनका.सब्बेसु दसग्घनकवसेन कुसे पातिते यस्स भिक्खुनो द्वादसग्घनको कुसो पातितो,तेन यत्तकं तस्मिं पटिवीसे अधिकं, तत्तकं अग्घनकं यं किञ्चि अत्तनो सन्तकंकप्पियभण्डं दत्वा सो अतिरेकभागो गहेतब्बो. सचे सब्बेसं पञ्च पञ्च वत्थानिपत्तानि, सेसानिपि अत्थि, एकेकं पन न पापुणाति, छिन्दित्वा दातब्बानि.