188. Bhattaggavatte sace आरामे कालो आरोचितो होति, तिमण्डलं पटिच्छादेन्तेनपरिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वागण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो.न ओक्कम्म थेरानं भिक्खूनं पुरतो गन्तब्बं. सुप्पटिच्छन्नेन, सुसंवुतेन, ओक्खित्तचक्खुना,अप्पसद्देन अन्तरघरे गन्तब्बं, न उक्खित्तकाय, न उज्जग्घिकाय अन्तरघरे गन्तब्बं,न कायप्पचालकं, न बाहुप्पचालकं, न सीसप्पचालकं अन्तरघरे गन्तब्बं, न खम्भकतेन,न ओगुण्ठितेन, न उक्कुटिकाय अन्तरघरे गन्तब्बं.सुप्पटिच्छन्नेन सुसंवुतेन, ओक्खित्तचक्खुना, अप्पसद्देन अन्तरघरे निसीदितब्बं, नौक्खित्तकाय, न उज्जग्घिकाय अन्तरघरे निसीदितब्बं, न कायप्पचालकं, न बाहुप्पचालकं,न सीसप्पचालकं अन्तरघरे निसीदितब्बं, न खम्भकतेन, न ओगुण्ठितेन, न pallatthik±yaantaraghare निसीदितब्बं, न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. सचे महाथेरस्सनिसिन्नासनेन समकं आसनं होति, बहूसु आसनेसु सति एकं द्वे आसनानि ठपेत्वानिसीदितब्बं. भिक्खू गणेत्वा पञ्ञत्तासनेसु अनिसीदित्वा महाथेरेन “निसीदा”तिवुत्तेन निसीदितब्बं. नो चे महाथेरो वदति, “इदं, भन्ते, आसनं उच्चन्”तिवत्तब्बं. “निसीदा”ति वुत्तेन निसीदितब्बं. सचे पन एवं आपुच्छितेपि न वदति,निसीदन्तस्स अनापत्ति, महाथेरस्सेव आपत्ति. नवको हि एवरूपे आसने अनापुच्छानिसीदन्तो आपज्जति, थेरो आपुच्छिते अननुजानन्तो. न नवा भिक्खू आसनेन पटिबाहितब्बा,न सङ्घाटिकं ओत्थरित्वा अन्तरघरे निसीदितब्बं.पत्तधोवनोदके दीयमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं,दक्खिणोदकं पन पुरतो आधारके पत्तं ठपेत्वा गहेतब्बं, नीचं कत्वा उदकसद्दंअकरोन्तेन अपटिघंसन्तेन पत्तो धोवितब्बो. सचे उदकपटिग्गाहको होति, नीचंकत्वा उदकपटिग्गाहके उदकं आसिञ्चितब्बं “मा उदकपटिग्गाहको उदकेन ओसिञ्चि मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्ची”ति.सचे उदकपटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं “मासामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्ची”ति.ओदने दीयमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा ओदनो पटिग्गहेतब्बो. यथा सूपस्सओकासो होति, एवं मत्ताय ओदनो गण्हितब्बो. सचे होति सप्पि वा तेलं वाउत्तरिभङ्गं वा, थेरेन वत्तब्बो “सब्बेसं समकं सम्पादेही”ति. इदञ्च नकेवलं सप्पि-आदीसु, ओदनेपि वत्तब्बं. सप्पि-आदीसु पन यं अप्पं होति एकस्सवा द्विन्नं वा अनुरूपं, तं सब्बेसं समकं सम्पादेहीति वुत्ते मनुस्सानं विहेसाहोति, तस्मा तादिसं सकिं वा द्विक्खत्तुं वा गहेत्वा सेसं न गहेतब्बं. सक्कच्चंपिण्डपातो पटिग्गहेतब्बो, पत्तसञ्ञिना पिण्डपातो पटिग्गहेतब्बो, समसूपको समतित्थिकोपिण्डपातो पटिग्गहेतब्बो, न ताव थेरेन भुञ्जितब्बं, याव न सब्बेसं ओदनो सम्पत्तोहोति. इदञ्च यं परिच्छिन्नभिक्खुकं भत्तग्गं, यत्थ मनुस्सा सब्बेसं पापेत्वा वन्दितुकामाहोन्ति, तं सन्धाय वुत्तं यं पन महाभत्तग्गं होति, यत्थ एकस्मिं पदेसे भुञ्जन्ति,एकस्मिं पदेसे उदकं दीयति, तत्थ यथासुखं भुञ्जितब्बं.सक्कच्चं पिण्डपातो भुञ्जितब्बो, पत्तसञ्ञिना पिण्डपातो भुञ्जितब्बो, सपदानो पिण्डपातोभुञ्जितब्बो, समसूपको पिण्डपातो भुञ्जितब्बो, न थूपकतो ओमद्दित्वा पिण्डपातो भुञ्जितब्बो,न सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेतब्बं भिय्योकम्यतं उपादाय, न सूपं वाओदनं वा अगिलानेन अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जितब्बं, न उज्झानसञ्ञिनापरेसं पत्तो ओलोकेतब्बो, नातिमहन्तो कबळो कातब्बो, परिमण्डलं आलोपोकातब्बो, न अनाहटे कबळे मुखद्वारं विवरितब्बं, न भुञ्जमानेन सब्बो हत्थो मुखेपक्खिपितब्बो, न सकबळेन मुखेन ब्याहरितब्बं, न पिण्डुक्खेपकं भुञ्जितब्बं,न कबळावच्छेकं, न अवगण्डकारकं, न हत्थनिद्धुनकं, न सित्थावकारकं, नजिव्हानिच्छारकं, न चपुचपुकारकं, न सुरुसुरुकारकं, न हत्थनिल्लेहकं,न पत्तनिल्लेहकं, न ओट्ठनिल्लेहकं भुञ्जितब्बं.न सामिसेन हत्थेन पानीयथालको पटिग्गहेतब्बो, न ताव थेरेन हत्थधोवन-उदकंपटिग्गहेतब्बं, याव न सब्बे भुत्ताविनो होन्ति. सचे मनुस्सा “धोवथ, भन्ते,पत्तञ्च हत्थे चा”ति वदन्ति, भिक्खू वा “तुम्हे उदकं गण्हथा”ति वदन्ति, वट्टति.उदके दीयमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं, नीचंकत्वा उदकसद्दं अकरोन्तेन अपटिघंसन्तेन पत्तो धोवितब्बो. सचे उदकपटिग्गाहकोहोति, नीचं कत्वा उदकपटिग्गाहके उदकं आसिञ्चितब्बं “मा उदकपटिग्गाहकोउदकेन ओसिञ्चि, मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेनओसिञ्ची”ति. सचे उदकपटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं“मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्ची”ति,न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेतब्बं.भत्तग्गतो उट्ठाय निवत्तन्तेसु नवकेहि भिक्खूहि पठमतरं निवत्तितब्बं, पच्छा थेरेहि.सम्बाधेसु हि घरेसु महाथेरानं निक्खमनोकासो न होति, तस्मा एवं वुत्तं. एवंनिवत्तन्तेहि पन नवकेहि गेहद्वारे ठत्वा थेरेसु निक्खमन्तेसु पटिपाटिया गन्तब्बं.सचे पन महाथेरा धुरे निसिन्ना होन्ति, नवका अन्तोगेहे, थेरासनतो पट्ठाय पटिपाटियाएव निक्खमितब्बं कायेन कायं असङ्घट्टेन्तेन यथा अन्तरेन मनुस्सा गन्तुं सक्कोन्ति,एवं विरळाय पाळिया गन्तब्बं.“अनुजानामि, भिक्खवे, थेरेन भिक्खुना भत्तग्गे अनुमोदितुन्”ति (चूळव. 362)वचनतो सङ्घत्थेरेन भत्तग्गे अनुमोदितब्बं. तं एकमेव ओहाय सेसेहि न गन्तब्बं.“अनुजानामि, भिक्खवे, भत्तग्गे चतूहि पञ्चहि थेरानुथेरेहि भिक्खूहि आगमेतुन्”ति(चूळव. 362) वचनतो सङ्घत्थेरेन अनुमोदनत्थाय निसिन्ने हेट्ठा पटिपाटिया चतूहिनिसीदितब्बं, अनुथेरे निसिन्ने महाथेरेन च हेट्ठा च तीहि निसीदितब्बं, पञ्चमे निसिन्नेउपरि चतूहि निसीदितब्बं, सङ्घत्थेरेन हेट्ठा दहरभिक्खुस्मिं अज्झिट्ठेपि सङ्घत्थेरतो पट्ठाय चतूहि निसीदितब्बमेव. सचे पन अनुमोदको भिक्खु “गच्छथ, भन्ते, आगमेतब्बकिच्चंनत्थी”ति वदति, गन्तुं वट्टति. महाथेरेन “गच्छाम, आवुसो”ति वुत्ते “गच्छथा”तिवदति, एवम्पि वट्टति, “बहिगामे आगमिस्सामा”ति आभोगं कत्वापि बहिगामंगन्त्वा अत्तनो निस्सितके “तुम्हे तस्स आगमनं आगमेथा”ति वत्वापि गन्तुं वट्टतियेव.सचे पन मनुस्सा अत्तनो रुचितेन एकेन अनुमोदनं कारेन्ति, नेव तस्स अनुमोदतोआपत्ति, न महाथेरस्स भारो होति. उपनिसिन्नकथायमेव हि मनुस्सेसु कथापेन्तेसुथेरो आपुच्छितब्बो. महाथेरेन च अनुमोदनाय अज्झिट्ठोव आगमेतब्बोति इदमेत्थलक्खणं. “अनुजानामि, भिक्खवे, सति करणीये आनन्तरिकं भिक्खुं आपुच्छित्वागन्तुन्”ति (चूळव. 362) वचनतो पन वच्चादिपीळितेन अनन्तरं भिक्खुं आपुच्छित्वागन्तब्बन्ति. इदं भत्तग्गवत्तं. 189. पिण्डचारिकवत्ते पन पिण्डचारिकेन भिक्खुना “इदानि गामं पविसिस्सामी”तितिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणंकत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकंअतरमानेन गामो पविसितब्बो. सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बन्ति-आदि सब्बं भत्तग्गवत्तेवुत्तनयेनेव इधापि वेदितब्बं.निवेसनं पविसन्तेन सल्लक्खेतब्बं “इमिना पविसिस्सामि, इमिना निक्खमिस्सामी”ति,नातिसहसा पविसितब्बं, नातिदूरे नाच्चासन्ने ठातब्बं, नातिचिरं ठातब्बं, नातिलहुकंनिवत्तितब्बं, ठितेन सल्लक्खेतब्बं “भिक्खं दातुकामा वा अदातुकामा वा”ति अचे कम्मं वा निक्खिपति, आसना वा वुट्ठाति, कटच्छुं वा परामसति, भाजनं वापरामसति, ठपेति वा, “दातुकामस्सा”ति ठातब्बं. भिक्खाय दीयमानाय वामेन हत्थेनसङ्घाटिं उच्चारेत्वा दक्खिणेन हत्थेन पत्तं पणामेत्वा उभोहि हत्थेहि पत्तं पटिग्गहेत्वाभिक्खा पटिग्गहेतब्बा, इत्थी वा होतु पुरिसो वा, भिक्खादानसमये मुखं न ओलोकेतब्बं,सल्लक्खेतब्बं “सूपं दातुकामा वा अदातुकामा वा”ति. सचे कटच्छुं वा परामसति,भाजनं वा परामसति, ठपेति वा, “दातुकामस्सा”ति ठातब्बं. भिक्खाय दिन्नायसङ्घाटिया पत्तं पटिच्छादेत्वा साधुकं अतरमानेन निवत्तितब्बं.यो पठमं गामतो पिण्डाय पटिक्कमति, तेन आसनं पञ्ञपेतब्बं, पादोदकंपादपीठं पादकथलिकं उपनिक्खिपितब्बं, अवक्कारपाति धोवित्वा उपट्ठापेतब्बा, पानीयंपरिभोजनीयं उपट्ठापेतब्बं. यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो,सचे आकङ्खति, भुञ्जितब्बं. नो चे आकङ्खति, अप्पहरिते वा छड्डेतब्बं, अप्पाणकेवा उदके ओपिलापेतब्बं, तेन आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकंपटिसामेतब्बं, अवक्कारपाति धोवित्वा पटिसामेतब्बा, पानीयं परिभोजनीयं पटिसामेतब्बं,भत्तग्गं सम्मज्जितब्बं. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वारित्तं तुच्छं, तेन उपट्ठापेतब्बं. सचस्स होति अविसय्हं, हत्थविकारेन दुतियंआमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेतब्बं, न च तप्पच्चया वाचा भिन्दितब्बाति. इदंपिण्डचारिकवत्तं. 190. आरञ्ञिकवत्ते आरञ्ञिकेन भिक्खुना कालस्सेव उट्ठाय पत्तं थविकायपक्खिपित्वा अंसे लग्गेत्वा चीवरं खन्धे करित्वा उपाहना आरोहित्वा दारुभण्डंमत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा वसनट्ठानतो निक्खमितब्बं. “इदानिगामं पविसिस्सामा”ति उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा थविकायपक्खिपित्वा अंसे लग्गेत्वा तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वाकायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वाधोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो. सुप्पटिच्छन्नेन अन्तरघरेगन्तब्बन्ति-आदि सब्बं गमनविधानं इधापि भत्तग्गवत्ते वुत्तनयेनेव वेदितब्बं.निवेसनं पविसन्तेन सल्लक्खेतब्बं “इमिना पविसिस्सामि, इमिना निक्खमिस्सामी”ति-आदिसब्बं भिक्खाचारविधानं पिण्डचारिकवत्ते वुत्तनयेनेव वेदितब्बं. आरञ्ञिकेन भिक्खुना पानीयं परिभोजनीयं उपट्ठापेतब्बं. सचे भाजनानि नप्पहोन्ति, पानीयमेवपरिभोजनीयम्पि कत्वा उपट्ठापेतब्बं. भाजनं अलभन्तेन वेळुनाळिकायपि उपट्ठापेतब्बं.तम्पि अलभन्तस्स यथा समीपे उदक-आवाटो होति, एवं कातब्बं. अग्गि उपट्ठापेतब्बो,अरणिसहितं उपट्ठापेतब्बं, अरणिसहिते सति अग्गिं अकातुम्पि वट्टति. यथा च आरञ्ञिकस्स,एवं कन्तारप्पटिपन्नस्सपि अरणिसहितं इच्छितब्बं. गणवासिनो पन तेन विनापि वट्टति.कत्तरदण्डो उपट्ठापेतब्बो, नक्खत्तपदानि उग्गहेतब्बानि सकलानि वाएकदेसानि वा, दिसाकुसलेन भवितब्बं. इदं आरञ्ञिकवत्तं. 191. सेनासनवत्ते यस्मिं विहारे विहरति, सचे सो विहारो उक्लापो होति,सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तंनिक्खिपितब्बं, निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं, भिसिबिम्बोहनंनीहरित्वा एकमन्तं निक्खिपितब्बं, मञ्चो नीचं कत्वा साधुकं apaµigha½santenaasaªghaµµentena कवाटपीठं नीहरित्वा एकमन्तं निक्खिपितब्बो, पीठं नीचं कत्वासाधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वा एकमन्तं निक्खिपितब्बं,मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा, खेळमल्लको नीहरित्वा एकमन्तंनिक्खिपितब्बो, अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं, भूमत्थरणंयथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकंहोति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकताभित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकताभूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकताहोति भूमि, उदकेन परिप्फोसित्वा परिप्फोसित्वा सम्मज्जितब्बा “मा विहारोरजेन उहञ्ञी”ति, सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.न भिक्खुसामन्ता सेनासनं पप्फोटेतब्बं, न विहारसामन्ता सेनासनं पप्फोटेतब्बं,न पानीयसामन्ता सेनासनं पप्फोटेतब्बं, न परिभोजनीयसामन्ता सेनासनं पप्फोटेतब्बं,न पटिवाते अङ्गणे सेनासनं पप्फोटेतब्बं, अधोवाते सेनासनं पप्फोटेतब्बं.भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं,मञ्चपटिपादका एकमन्तं ओतापेत्वा पमज्जित्वा अभिहरित्वा यथाठाने ठपेतब्बा, मञ्चोएकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं apaµigha½santenaasaªghaµµentena कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो, पीठं एकमन्तंओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेनकवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं भिसिबिम्बोहनं एकमन्तंओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, निसीदनपच्चत्थरणंओतापेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, खेळमल्लको एकमन्तंओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो, अपस्सेनफलकं एकमन्तं ओतापेत्वापमज्जित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं, पत्तं निक्खिपन्तेन एकेनहत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तोनिक्खिपितब्बो, न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेनएकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वापारतो अन्तं, ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा,उत्तरा, दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालोहोति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति,दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.सचे उक्लापं होति, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, उपट्ठानसाला सम्मज्जितब्बा,अग्गिसाला सम्मज्जितब्बा, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति,पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचेआचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.सचे वुड्ढेन सद्धिं एकविहारे विहरति, न वुड्ढं अनापुच्छा उद्देसो दातब्बो, न परिपुच्छादातब्बा, न सज्झायो कातब्बो, न धम्मो भासितब्बो, न पदीपो कातब्बो, न पदीपोविज्झापेतब्बो, न वातपाना विवरितब्बा, न वातपाना थकेतब्बा. द्वारं नाम यस्मामहावळञ्जं, तस्मा तत्थ आपुच्छनकिच्चं नत्थि, सेसानि पन उद्देसदानादीनि आपुच्छित्वावकातब्बानि, देवसिकम्पि आपुच्छितुं वट्टति. अथापि “भन्ते, आपुच्छितमेव होतू”तिवुत्ते वुड्ढतरो “साधू”ति सम्पटिच्छति, सयमेव वा “त्वं यथासुखं विहराही”तिवदति, एवम्पि वट्टति. सभागस्स विस्सासेनपि वट्टतियेव. सचे वुड्ढेन सद्धिं एकचङ्कमेचङ्कमति, येन वुड्ढो, तेन परिवत्तेतब्बं, न च वुड्ढो सङ्घाटिकण्णेन घट्टेतब्बो. इदंसेनासनवत्तं. 192. जन्ताघरवत्ते यो पठमं जन्ताघरं गच्छति, सचे छारिका उस्सन्नाहोति, छारिका छड्डेतब्बा. सचे उक्लापं होति, जन्ताघरं सम्मज्जितब्बं, परिभण्डंसम्मज्जितब्बं, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, जन्ताघरसाला सम्मज्जितब्बा,चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, उदकदोणिया उदकं आसिञ्चितब्बं. जन्ताघरंपविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं,न थेरे भिक्खू अनुपखज्ज निसीदितब्बं, न नवा भिक्खू आसनेन पटिबाहितब्बा. सचेउस्सहति, जन्ताघरे थेरानं भिक्खूनं परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेनजन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं. सचेउस्सहति, उदकेपि थेरानं भिक्खूनं परिकम्मं कातब्बं, न थेरानं भिक्खूनंपुरतो नहायितब्बं, न उपरितो नहायितब्बं, नहातेन उत्तरन्तेन ओतरन्तानं मग्गो दातब्बो.यो पच्छा जन्ताघरा निक्खमति, सचे जन्ताघरं चिक्खल्लं होति, धोवितब्बं, मत्तिकादोणिंधोवित्वा जन्ताघरपीठं पटिसामेत्वा अग्गिं विज्झापेत्वा द्वारं थकेत्वा पक्कमितब्बं.इदं जन्ताघरवत्तं. 193. वच्चकुटिवत्ते यो वच्चकुटिं गच्छति, बहि ठितेन उक्कासितब्बं, अन्तोनिसिन्नेनपि उक्कासितब्बं, चीवरवंसे वा चीवररज्जुया वा चीवरं निक्खिपित्वा साधुकंअतरमानेन वच्चकुटि पविसितब्बा, नातिसहसा पविसितब्बा, न उब्भजित्वा पविसितब्बा,वच्चपादुकाय ठितेन उब्भजितब्बं, न नित्थुनन्तेन वच्चो कातब्बो, न दन्तकट्ठंखादन्तेन वच्चो कातब्बो, न बहिद्धा वच्चदोणिकाय वच्चो कातब्बो, न बहिद्धा पस्सावदोणिकायपस्सावो कातब्बो, न पस्सावदोणिकाय खेळो कातब्बो, फालितेन वा खरेन वा गण्ठिकेनवा कण्टकेन वा सुसिरेन वा पूतिना वा कट्ठेन न अवलेखितब्बं, अवलेखनकट्ठंपन अग्गहेत्वा पविट्ठस्स आपत्ति नत्थि, न अवलेखनकट्ठं वच्चकूपम्हि पातेतब्बं, वच्चपादुकायठितेन पटिच्छादेतब्बं, नातिसहसा निक्खमितब्बं, न उब्भजित्वा निक्खमितब्बं, आचमनपादुकायठितेन उब्भजितब्बं, न चपुचपुकारकं आचमेतब्बं, न आचमनसरावके उदकंसेसेतब्बं. इदञ्च सब्बसाधारणट्ठानं सन्धाय वुत्तं. तत्र हि अञ्ञे अञ्ञे आगच्छन्ति,तस्मा उदकं न सेसेतब्बं. यं पन सङ्घिकेपि विहारे एकदेसे निबद्धगमनत्थाय कतं ठानं होति पुग्गलिकट्ठानं वा, तस्मिं वट्टति. विरेचनं पिवित्वापुनप्पुनं पविसन्तस्सपि वट्टतियेव. आचमनपादुकाय ठितेन पटिच्छादेतब्बं.सचे वच्चकुटि उहता होति बहि वच्चमक्खिता, उदकं आहरित्वा धोवितब्बा. उदकं अत्थि, भाजनं नत्थि, असन्तं नाम होति. भाजनं अत्थि, उदकं नत्थि, एतम्पि असन्तं भयस्मिं असति असन्तमेव, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बं. सचे अवलेखनपिटकोपूरितो होति, अवलेखनकट्ठं छड्डेतब्बं. सचे कचवरं अत्थि, वच्चकुटि सम्मज्जितब्बा,परिभण्डं सम्मज्जितब्बं, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो. सचेआचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.“न, भिक्खवे, वच्चं कत्वा सति उदके नाचमेतब्बं, यो नाचमेय्य, आपत्ति दुक्कटस्सा”ति(चूळव. 373) वचनतो उदके सति उदककिच्चं अकरोन्तस्स आपत्ति. सचे उदकंअत्थि, पटिच्छन्नट्ठानं पन नत्थि, भाजनेन नीहरित्वा आचमितब्बं. भाजने असति पत्तेननीहरितब्बं, पत्तेपि असति असन्तं नाम होति. “इदं अतिविवटं, पुरतो अञ्ञं उदकंभविस्सती”ति गतस्स उदकं अलभन्तस्सेव भिक्खाचारवेला होति, कट्ठेन वा केनचिवा पुञ्छित्वा गन्तब्बं, भुञ्जितुम्पि अनुमोदितुम्पि वट्टति. “न, भिक्खवे, वच्चकुटियायथावुड्ढं वच्चो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे,आगतपटिपाटिया वच्चं कातुन्”ति (चुळव. 373) वचनतो वच्चकुटिं पविसन्तेनआगतपटिपाटिया पविसितब्बं. वच्चकुटियं पस्सावट्ठाने नहानतित्थेति तीसुपि आगतपटिपाटियेवपमाणं. इदं वच्चकुटिवत्तं.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
उपज्झायादिवत्तविनिच्छयकथा समत्ता.