Sace उपज्झायस्स चीवरं धोवितब्बं होति, सद्धिविहारिकेन धोवितब्बं, उस्सुक्कं वाकातब्बं किन्ति नु खो उपज्झायस्स चीवरं धोवियेथाति. सचे उपज्झायस्स चीवरंकातब्बं होति, रजनं वा पचितब्बं, चीवरं वा रजेतब्बं होति, सद्धिविहारिकेन सब्बंकातब्बं, उस्सक्कं वा कातब्बं किन्ति नु खो उपज्झायस्स चीवरं rajiyeth±ti.चीवरं रजन्तेन साधुकं संपरिवत्तेत्वा रजेतब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं.न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो, नएकच्चस्स चीवरं दातब्बं, न एकच्चस्स चीवरं पटिग्गहेतब्बं, न एकच्चस्स परिक्खारोदातब्बो, न एकच्चस्स परिक्खारो पटिग्गहेतब्बो, न एकच्चस्स केसा छेदेतब्बा, नएकच्चेन केसा छेदापेतब्बा न एकच्चस्स परिकम्मं कातब्बं, नएकच्चेन परिकम्मं कारापेतब्बं, न एकच्चस्स वेय्यावच्चो कातब्बो, न एकच्चेनवेय्यावच्चो कारापेतब्बो, न एकच्चस्स पच्छासमणेन होतब्बं, न एकच्चो पच्छासमणोआदातब्बो, न एकच्चस्स पिण्डपातो नीहरितब्बो, न एकच्चेन पिण्डपातो नीहरापेतब्बो,न उपज्झायं अनापुच्छा गामो पविसितब्बो, पिण्डाय वा अञ्ञेन वा करणीयेन पविसितुकामेनआपुच्छित्वाव पविसितब्बो. सचे उपज्झायो कालस्सेव वुट्ठाय दूरं भिक्खाचारंगन्तुकामो होति, दहरा पिण्डाय पविसन्तूति वत्वा गन्तब्बं. अवत्वा गतेपरिवेणं गन्त्वा उपज्झायं अपस्सन्तेन गामं पविसितुं वट्टति. सचे गामं पविसन्तोपिपस्सति, दिट्ठट्ठानतो पट्ठाय आपुच्छितुंयेव वट्टति. न उपज्झायं अनापुच्छा वासत्थायवा असुभदस्सनत्थाय वा सुसानं गन्तब्बं, न दिसा पक्कमितब्बा, पक्कमितुकामेन पनकम्मं आचिक्खित्वा यावततियं याचितब्बो. सचे अनुजानाति, साधु, नो चे अनुजानाति,तं निस्साय वसतो चस्स उद्देसो वा परिपुच्छा वा कम्मट्ठानं वा न सम्पज्जति, उपज्झायोबालो होति अब्यत्तो, केवलं अत्तनो सन्तिके वसापेतुकामताय एव गन्तुं न देति,एवरूपे निवारेन्तेपि गन्तुं वट्टति. सचे उपज्झायो गिलानो होति, यावजीवं उपट्ठापेतब्बो,वुट्ठानमस्स आगमेतब्बं, न कत्थचि गन्तब्बं. सचे अञ्ञो भिक्खु उपट्ठाको अत्थि,भेसज्जं परियेसित्वा तस्स हत्थे दत्वा भन्ते, अयं उपट्ठहिस्सतीति वत्वा गन्तब्बं.इदं ताव उपज्झायवत्तं. 184. इदमेव च अन्तेवासिकेन आचरियस्स कत्तब्बत्ता आचरियवत्तन्ति vuccati.नाममत्तमेव हेत्थ नानं. तत्थ याव चीवररजनं, ताव वत्ते अकरियमाने उपज्झायस्सआचरियस्स च परिहानि होति, तस्मा तं अकरोन्तस्स निस्सयमुत्तकस्सपि अमुत्तकस्सपिआपत्तियेव, एकच्चस्स पत्तदानतो पट्ठाय अमुत्तनिस्सयस्सेव आपत्ति. उपज्झाये आचरियेवा वत्तं सादियन्ते सद्धिविहारिका अन्तेवासिका च बहुकापि होन्तु, सब्बेसंआपत्ति. सचे उपज्झायो आचरियो वा मय्हं उपट्ठाको अत्थि, तुम्हे अत्तनो सज्झायमनसिकारादीसु योगं करोथाति वदति, सद्धिविहारिकादीनं अनापत्ति. उपज्झायो वा आचरियोवा सचे सादियनं वा असादियनं वा न जानाति, बालो होति, सद्धिविहारिकादयोबहू, तेसु एको वत्तसम्पन्नो भिक्खु उपज्झायस्स वा आचरियस्स वा किच्चं अहंकरिस्सामि, तुम्हे अप्पोस्सुक्का विहरथाति एवञ्चे अत्तनो भारं कत्वा इतरेविस्सज्जेति, तस्स भारकरणतो पट्ठाय तेसं अनापत्ति. एत्थ अन्तेवासिकेसु पननिस्सयन्तेवासिकेन याव आचरियं निस्साय वसति, ताव सब्बं आचरियवत्तं कातब्बं.पब्बज्ज-उपसम्पदधम्मन्तेवासिकेहि पन निस्सयमुत्तकेहिपि आदितो पट्ठाय याव चीवररजनं,ताव वत्तं कातब्बं. अनापुच्छित्वा पत्तदानादिम्हि पन एतेसं अनापत्ति.एतेसु पब्बज्जन्तेवासिको च उपसम्पदन्तेवासिको च आचरियस्स यावजीवं भारा.निस्सयन्तेवासिको च धम्मन्तेवासिको च याव समीपे वसन्ति, ताव आचरियुपज्झायेहिपिअन्तेवासिकसद्धिविहारिका सङ्गहेतब्बा अनुग्गहेतब्बा उद्देसेन परिपुच्छाय ov±denaanus±saniy±. सचे अन्तेवासिकसद्धिविहारिकानं पत्तो वा चीवरं वा अञ्ञो वाकोचि परिक्खारो नत्थि, अत्तनो अतिरेकपत्तचीवरं अतिरेकपरिक्खारो वा अत्थि,दातब्बं. नो चे, धम्मियेन नयेन परियेसनत्थाय उस्सुक्कं कातब्बं. सचे अन्तेवासिकसद्धिविहारिकागिलाना होन्ति, उपज्झायवत्ते वुत्तनयेन दन्तकट्ठदानं आदिं कत्वा आचमनकुम्भियाउदकसिञ्चनपरियोसानं सब्बं वत्तं कातब्बमेव, अकरोन्तानं आपत्ति. तस्मा आचरियुपज्झायेहिपिअन्तेवासिकसद्धिविहारिकेसु सम्मा वत्तितब्बं. आचरियुपज्झायादीसु हि यो योन सम्मा वत्तति, तस्स तस्स आपत्ति. उपज्झायादिवत्तकथा. 185. इदानि आगन्तुकवत्तादीनि वेदितब्बानि. आगन्तुकेन भिक्खुना उपचारसीमासमीपंगन्त्वा उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा उपाहनदण्डकेन गहेत्वाछत्तं उपनामेत्वा सीसं विवरित्वा सीसे चीवरं खन्धे करित्वा साधुकं अतरमानेनआरामो पविसितब्बो, आरामं पविसन्तेन सल्लक्खेतब्बं कत्थ आवासिका भिक्खूसन्निपतन्तीति. यत्थ आवासिका भिक्खू सन्निपतन्ति उपट्ठानसालाय वा मण्डपेवा रुक्खमूले वा, तत्थ गन्त्वा एकमन्तं पत्तो निक्खिपितब्बो, एकमन्तं चीवरं निक्खिपितब्बं,पतिरूपं आसनं गहेत्वा निसीदितब्बं, पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बंकतमं पानीयं, कतमं परिभोजनीयन्ति. सचे पानीयेन अत्थो होति,पानीयं गहेत्वा पातब्बं. सचे परिभोजनीयेन अत्थो होति, परिभोजनीयं गहेत्वापादा धोवितब्बा. पादे धोवन्तेन एकेन हत्थेन उदकं आसिञ्चितब्बं, एकेनहत्थेन पादा धोवितब्बा, न तेनेव हत्थेन उदकं आसिञ्चितब्बं, न तेनेव हत्थेनपादा धोवितब्बा, उपाहनपुञ्छनचोळकं पुञ्छित्वा उपाहना पुञ्छितब्बा, उपाहना पुञ्छन्तेनपठमं सुक्खेन चोळकेन पुञ्छितब्बा, पच्छा अल्लेन, उपाहनपुञ्छनचोळकं धोवित्वाएकमन्तं पत्थरितब्बं.सचे आवासिको भिक्खु वुड्ढो होति, अभिवादेतब्बो. सचे नवको होति, अभिवादापेतब्बो.सेनासनं पुच्छितब्बं कतमं मे सेनासनं पापुणातीति, अज्झावुट्ठं वाअनज्झावुट्ठं वा पुच्छितब्बं, गोचरगामो आसन्ने, उदाहु दूरे, कालस्सेव पिण्डायचरितब्बं, उदाहु दिवाति एवं भिक्खाचारो पुच्छितब्बो, अगोचरो पुच्छितब्बो,गोचरो पुच्छितब्बो. अगोचरो नाम मिच्छादिट्ठिकानं गामो परिच्छिन्नभिक्खो वागामो, यत्थ एकस्स वा द्विन्नं वा भिक्खा दीयति, सेक्खसम्महानि कुलानि पुच्छितब्बानि,वच्चट्ठानं पुच्छितब्बं, पस्सावट्ठानं पुच्छितब्बं, किं इमिस्सा पोक्खरणिया पानीयंयेवपिवन्ति, नहानादिपरिभोगम्पि करोन्तीति एवं पानीयञ्चेव परिभोजनीयञ्च पुच्छितब्बं,कत्तरदण्डो पुच्छितब्बो, सङ्घस्स कतिकसण्ठानं पुच्छितब्बं, केसुचि ठानेसु वाळमिगावा अमनुस्सा वा होन्ति, तस्मा कं कालं पविसितब्बं, कं कालं निक्खमितब्बन्तिपुच्छितब्बं. सचे विहारो अनज्झावुट्ठो होति, कवाटं आकोटेत्वा मुहुत्तंआगमेत्वा घटिकं उग्घाटेत्वा कवाटं पणामेत्वा बहि ठितेन निल्लोकेतब्बो.सचे सो विहारो उक्लापो होति, मञ्चे वा मञ्चो आरोपितो होति, पीठे वा पीठंआरोपितं होति, सेनासनं उपरि पुञ्जीकतं होति, सचे सक्कोति, सब्बो विहारोसोधेतब्बो, असक्कोन्तेन अत्तनो वसनोकासो जग्गितब्बो. सब्बं सोधेतुं सक्कोन्तेनपन उपज्झायवत्ते वुत्तनयेन भूमत्थरणमञ्चपीठादीनि बहि नीहरित्वा विहारं सोधेत्वापुन अतिहरित्वा यथाठाने पञ्ञपेतब्बानि.सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा.सचे पच्छिमा, उत्तरा, दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा.सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालोहोति, दिवा थकेतब्बा, रत्तिं विवरितब्बा.सचे उक्लापं होति, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, उपट्ठानसाला सम्मज्जितब्बा अग्गिसाला सम्मज्जितब्बा, वच्चकुटि सम्मज्जितब्बा, पानीयं परिभोजनीयं उपट्ठापेतब्बं,आचमनकुम्भिया उदकं आसिञ्चितब्बं. इदं आगन्तुकवत्तं. 186. आवासिकवत्ते आवासिकेन भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वाआसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वापत्तचीवरं पटिग्गहेतब्बं, पानीयेन पुच्छितब्बो, पुच्छन्तेन पन सकिं आनीतं पानीयंसब्बं पिवति, पुन आनेमीति पुच्छितब्बोयेव. बीजनेनपि बीजितब्बो, बीजन्तेनसकिं पादपिट्ठियं बीजित्वा सकिं मज्झे, सकिं सीसे बीजितब्बो, अलं होतूतिवुत्तेन मन्दतरं बीजितब्बं, पुन अलन्ति वुत्तेन ततो मन्दतरं बीजितब्बं,ततियवारं वुत्तेन बीजनी ठपेतब्बा, पादापिस्स धोवितब्बा. सचे अत्तनो तेलं अत्थि,तेलेन मक्खेतब्बा. नो चे अत्थि, तस्स सन्तकेन मक्खेतब्बा. सचे उस्सहति, उपाहनापुञ्छितब्बा. उपाहना पुञ्छन्तेन पठमं सुक्खेन चोळेन पुञ्छितब्बा, पच्छा अल्लेन,उपाहनपुञ्छनचोळकं धोवित्वा एकमन्तं विस्सज्जेतब्बं.आगन्तुको भिक्खु अभिवादेतब्बो, सेनासनं पञ्ञपेतब्बं एतं सेनासनं पापुणातीति.अज्झावुट्ठं वा अनज्झावुट्ठं वा आचिक्खितब्बं, गोचरो आचिक्खितब्बो, अगोचरो आचिक्खितब्बो,सेक्खसम्मतानि कुलानि आचिक्खितब्बानि, वच्चट्ठानं आचिक्खितब्बं, पस्सावट्ठानंआचिक्खितब्बं, पानीयं आचिक्खितब्बं, परिभोजनीयं आचिक्खितब्बं, कत्तरदण्डो आचिक्खितब्बो,सङ्घस्स कतिकसण्ठानं आचिक्खितब्बं इमं कालं पविसितब्बं, इमं कालं निक्खमितब्बन्ति.सचे आगन्तुको नवको होति, निसिन्नकेनेव आचिक्खितब्बं अत्र पत्तं निक्खिपाहि,अत्र चीवरं निक्खिपाहि, इदं आसनं, निसीदाहीति. पानीयं आचिक्खितब्बं,परिभोजनीयं आचिक्खितब्बं, उपाहनपुञ्छनचोळकं आचिक्खितब्बं, आगन्तुको भिक्खुअभिवादापेतब्बो, सेनासनादीनिपि निसिन्नेनेव आचिक्खितब्बानि. वुड्ढतरे पनआगते आसनं पञ्ञपेतब्बन्ति एवमादि सब्बं चीवरकम्मं वा नवकम्मं वा ठपेत्वापिकातब्बं. चेतियङ्गणं सम्मज्जन्तेन सम्मुञ्जनिं निक्खिपित्वा तस्स वत्तं कातुं आरभितब्बं.पण्डितो हि आगन्तुको सम्मज्जाहि ताव चेतियङ्गणन्ति वक्खति. गिलानस्स भेसज्जं करोन्तेन पन सचे नाति-आतुरो गिलानो होति, भेसज्जं अकत्वा वत्तमेव कातब्बं,महागिलानस्स पन भेसज्जमेव कातब्बं. पण्डितो हि आगन्तुको करोहि तावभेसज्जन्ति वक्खति. इदं आवासिकवत्तं. 187. गमिकवत्ते गमिकेन भिक्खुना मञ्चपीठादिदारुभण्डं मत्तिकाभण्डम्पि रजनभाजनादिसब्बं अग्गिसालायं वा अञ्ञस्मिं वा गुत्तट्ठाने पटिसामेत्वा द्वारवातपानं थकेत्वासेनासनं आपुच्छित्वा पक्कमितब्बं. सचे भिक्खु न होति, सामणेरो आपुच्छितब्बो.सचे सामणेरो न होति, आरामिको आपुच्छितब्बो. सचे न होति भिक्खु वा सामणेरोवा आरामिको वा, चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वापीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डंपटिसामेत्वा द्वारवातपानं थकेत्वा पक्कमितब्बं. सचे विहारो ओवस्सति, सचेउस्सहति, सब्बो छादेतब्बो, उस्सुक्कं वा कातब्बं किन्ति नु खो विहारो छादियेथाति,एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, यो देसो अनोवस्सको होति, तत्थचतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वासेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानंथकेत्वा पक्कमितब्बं. सचे विहारो ओवस्सति, सचे उस्सहति, सेनासनं गामंअतिहरितब्बं, उस्सुक्कं वा कातब्बं किन्ति नु खो सेनासनं गामं अतिहरियेथाति,एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, अज्झोकासे चतूसु पासाणेसुमञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनंउपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा तिणेन वापण्णेन वा पटिच्छादेत्वा पक्कमितब्बं अप्पेव नाम अङ्गानिपि सेसेय्युन्ति. इदंगमिकवत्तं.