27. उपज्झायादिवत्तविनिच्छयकथा

183. वत्तन्ति एत्थ पन वत्तं नामेतं उपज्झायवत्तं आचरियवत्तं आगन्तुकवत्तंआवासिकवत्तं गमिकवत्तं भत्तग्गवत्तं पिण्डचारिकवत्तं आरञ्ञिकवत्तं सेनासनवत्तंजन्ताघरवत्तं वच्चकुटिवत्तन्ति बहुविधं. तत्थ उपज्झायवत्तं ताव एवं वेदितब्बं–सद्धिविहारिकेन कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वाउपज्झायस्स दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं. तत्थ दन्तकट्ठं देन्तेन महन्तंमज्झिमं खुद्दकन्ति तीणि दन्तकट्ठानि उपनेत्वा इतो यं तीणि दिवसानि गण्हाति, चतुत्थदिवसतोपट्ठाय तादिसमेव दातब्बं. सचे अनियमं कत्वा यं वा तं वा गण्हाति, अथ यादिसंलभति, तादिसं दातब्बं. मुखोदकं देन्तेनपि सीतञ्च उण्हञ्च उदकं उपनेत्वाततो यं तीणि दिवसानि वळञ्जेति. चतुत्थदिवसतो पट्ठाय तादिसमेव मुखधोवनोदकंदातब्बं. सचे दुविधम्पि वळञ्जेति, दुविधम्पि उपनेतब्बं. उदकं मुखधोवनट्ठानेठपेत्वा वच्चकुटितो पट्ठाय सम्मज्जितब्बं. थेरे वच्चकुटिगते परिवेणं सम्मज्जितब्बं,एवं परिवेणं असुञ्ञं होति. थेरे वच्चकुटितो अनिक्खन्तेयेव आसनं पञ्ञपेतब्बं.सरीरकिच्चं कत्वा आगन्त्वा तस्मिं निसिन्नस्स सचे यागु होति, भाजनं धोवित्वायागु उपनामेतब्बा, यागुं पिवितस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचंकत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. उपज्झायम्हि वुट्ठिते आसनंउद्धरितब्बं. सचे सो देसो उक्लापो होति केनचि कचवरेन संकिण्णो, सो देसोसम्मज्जितब्बो. सचे पन अञ्ञो कचवरो नत्थि, उदकफुसितानेव होन्ति, हत्थेन पमज्जितब्बो.
सचे उपज्झायो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं,कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो स-उदकोदातब्बो. सचे उपज्झायो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलंनिवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकंपटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा उपज्झायस्स पच्छासमणेन होतब्बं, नातिदूरेगन्तब्बं, नाच्चासन्ने गन्तब्बं. एत्थ पन सचे उपज्झायं निवत्तित्वा ओलोकेन्तं एकेनवा द्वीहि वा पदवीतिहारेहि सम्पापुणाति, एत्तावता नातिदूरे नाच्चासन्ने गतो होतीतिवेदितब्बं. सचे उपज्झायेन भिक्खाचारे यागुया वा भत्ते वा लद्धे पत्तो उण्हो वा भारिको वा होति, अत्तनो पत्तं तस्स दत्वा सो पत्तो गहेतब्बो, न उपज्झायस्सभणमानस्स अन्तरन्तरा कथा ओपातेतब्बा. इतो पट्ठाय पन यत्थ यत्थ न-कारेन पटिसेधोकरीयति, सब्बत्थ दुक्कटापत्ति वेदितब्बा. उपज्झायो आपत्तिसामन्ता भणमानो निवारेतब्बो.निवारेन्तेन च “भन्ते, ईदिसं नाम वत्तुं वट्टति, आपत्ति न होती”ति एवं पुच्छन्तेनविय वारेतब्बो, “वारेस्सामी”ति पन कत्वा “महल्लक, मा एवं भणा”ति नवत्तब्बो.
सचे आसन्ने गामो होति, विहारे वा गिलानो भिक्खु होति, गामतो पठमतरं आगन्तब्बं.सचे दूरे गामो होति, उपज्झायेन सद्धिं आगच्छन्तोपि नत्थि, तेनेव सद्धिं गामतोनिक्खमित्वा चीवरेन पत्तं वेठेत्वा अन्तरामग्गतो पठमतरं आगन्तब्बं. एवं पठमतरंआगतेन आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं,पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं.सचे चीवरं सेदग्गहितं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं,चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन च चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं.किंकारणा? मा मज्झे भङ्गो अहोसीति. समं कत्वा सङ्घरितस्स हि मज्झे भङ्गो होति,ततो निच्चं भिज्जमानं दुब्बलं होति, तं निवारणत्थमेतं वुत्तं. तस्मा यथा अज्जभङ्गट्ठानेयेव स्वे न भिज्जिस्सति, तथा दिवसे दिवसे चतुरङ्गुलं उस्सारेत्वा सङ्घरितब्बं,ओभोगे कायबन्धनं कातब्बं.
सचे पिण्डपातो होति, उपज्झायो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातोउपनामेतब्बो, उपज्झायो पानीयेन पुच्छितब्बो. पुच्छन्तेन च तिक्खत्तुं “पानीयं,भन्ते, आहरीयतू”ति पानीयेन पुच्छितब्बो. सचे कालो अत्थि, उपज्झाये भुत्तेसयं भुञ्जितब्बं. सचे उपकट्ठो कालो, पानीयं उपज्झायस्स सन्तिके ठपेत्वा सयम्पिभुञ्जितब्बं. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकंअप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हेपत्तो निदहितब्बो, पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेनहत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तोनिक्खिपितब्बो, न च तट्टिकचम्मखण्डादीहि अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो.सचे पन काळवण्णकता वा सुधाबद्धा वा भूमि होति निरजमत्तिका, तथारूपाय भूमियाठपेतुं वट्टति, धोतवालिकायपि ठपेतुं वट्टति, पंसुरजसक्खरादीसु न वट्टति. तत्रपन पण्णं वा आधारकं वा ठपेत्वा तत्र निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेनहत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतोअन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. इदञ्च चीवरवंसादीनं हेट्ठा हत्थंपवेसेत्वा अभिमुखेन हत्थेन सणिकं निक्खिपनत्थं वुत्तं. अन्ते पन गहेत्वा भोगेनचीवरवंसादीनं उपरि खिपन्तस्स भित्तियं भोगो पटिहञ्ञति, तस्मा तथा न कातब्बं.उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं.सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
सचे उपज्झायो नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति,सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.
सचे उपज्झायो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा.जन्ताघरपीठं आदाय उपज्झायस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वाएकमन्ते निद्धूमट्ठाने ठपेतब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति,जन्ताघरं पविसितब्बं, पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वाजन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं, न नवा भिक्खू आसनेनपटिबाहितब्बा, जन्ताघरे उपज्झायस्स परिकम्मं कातब्बं. जन्ताघरे परिकम्मं n±maaªg±ramattik±-उण्होदकदानादिकं सब्बकिच्चं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठंआदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.
उदकेपि उपज्झायस्स अङ्गपच्चङ्गघंसनादिकं परिकम्मं कातब्बं, नहातेन पठमतरं उत्तरित्वाअत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततो उदकं पमज्जितब्बं,निवासनं दातब्बं, सङ्घाटि दातब्बा जन्ताघरपीठं आदाय पठमतरं आगन्त्वाआसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, उपज्झायोपानीयेन पुच्छितब्बो. जन्ताघरे हि उण्हसन्तापेन पिपासा होति. सचे उद्दिसापेतुकामोहोति, उद्दिसितब्बो. सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो.
यस्मिं विहारे उपज्झायो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति,केनचि गेलञ्ञेन अनभिभूतो होति, सोधेतब्बो. अगिलानेन हि सद्धिविहारिकेनसट्ठिवस्सेनपि सब्बं उपज्झायवत्तं कातब्बं, अनादरेन अकरोन्तस्स वत्तभेदे दुक्कटं,न-कारपटिसंयुत्तेसु पन पदेसु गिलानस्सपि पटिक्खित्तकिरियं करोन्तस्स दुक्कटमेव.विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं, निसीदनपच्चत्थरणंनीहरित्वा एकमन्तं निक्खिपितब्बं, भिसिबिम्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं,मञ्चो नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वाएकमन्तं निक्खिपितब्बो, पीठं नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेनकवाटपीठं नीहरित्वा एकमन्तं निक्खिपितब्बं, मञ्चपटिपादका नीहरित्वा एकमन्तंनिक्खिपितब्बा, खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो, अपस्सेनफलकंनीहरित्वा एकमन्तं निक्खिपितब्बं. भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वाएकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं,आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिताहोति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिताहोति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेनपरिप्फोसित्वा परिप्फोसित्वा सम्मज्जितब्बा “मा विहारो रजेन उहञ्ञी”ति,सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.
भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अभिहरित्वा यथा पठमं पञ्ञत्तं अहोसि,तथेव पञ्ञपेतब्बं. एतदत्थमेव हि “यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तंनिक्खिपितब्बन्”ति वुत्तं. सचे पन पठमं अजानन्तेन केनचि पञ्ञत्तं अहोसि, समन्ततोभित्तिं द्वङ्गुलमत्तेन वा तिवङ्गुलमत्तेन वा मोचेत्वा पञ्ञपेतब्बं. इदञ्हेत्थ पञ्ञापनवत्तं सचे कटसारको होति अतिमहन्तो च, छिन्दित्वा कोटिं निवत्तेत्वा बन्धित्वापञ्ञपेतब्बो. सचे कोटिं निवत्तेत्वा बन्धितुं न जानाति, न छिन्दितब्बो. मञ्चपटिपादकाओतापेत्वा पमज्जित्वा यथाठाने ठपेतब्बा, मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वानीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तंपञ्ञपेतब्बो, पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं apaµigha½santenaasaªghaµµentena कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, भिसिबिम्बोहनंओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, निसीदनपच्चत्थरणंओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, खेळमल्लकोओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो, अपस्सेनफलकं ओतापेत्वापमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं, पत्तं निक्खिपन्तेनएकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वापत्तो निक्खिपितब्बो, न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेनएकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वापारतो अन्तं, ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.
सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा,उत्तरा, दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालोहोति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति,दिवा थकेतब्बा, रत्तिं विवरितब्बा.
सचे उक्लापं होति, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, उपट्ठानसाला सम्मज्जितब्बा,अग्गिसाला सम्मज्जितब्बा, वच्चकुटि सम्मज्जितब्बा, पानीयं परिभोजनीयं उपट्ठपेतब्बं,आचमनकुम्भिया उदकं आसिञ्चितब्बं.
सचे उपज्झायस्स अनभिरति उप्पन्ना होति, सद्धिविहारिकेन अञ्ञत्थ नेतब्बो, अञ्ञो वाभिक्खु वत्तब्बो “थेरं गहेत्वा अञ्ञत्थ गच्छा”ति, धम्मकथा वास्स कातब्बा. सचेउपज्झायस्स कुक्कुच्चं उप्पन्नं होति, सद्धिविहारिकेन विनोदेतब्बं, अञ्ञेन वाविनोदापेतब्बं धम्मकथा वास्स कातब्बा. सचे उपज्झायस्स दिट्ठिगतं उप्पन्नंहोति, सद्धिविहारिकेन विस्सज्जेतब्बं, अञ्ञो वा वत्तब्बो “थेरं दिट्ठिगतं विस्सज्जापेही”ति,धम्मकथा वास्स कातब्बा. सचे उपज्झायो गरुधम्मं अज्झापन्नो होति परिवासारहो,सद्धिविहारिकेन उस्सुक्कं कातब्बं, परिवासदानत्थं सो सो भिक्खु उपसङ्कमित्वा याचितब्बो.सचे अत्तना पटिबलो होति, अत्तनाव दातब्बो. नो चे पटिबलो होति, अञ्ञेन दापेतब्बो.सचे उपज्झायो मूलायपटिकस्सनारहो होति मानत्तारहो अब्भानारहो वा, वुत्तनयेनेवउस्सुक्कं कातब्बं. सचे सङ्घो उपज्झायस्स कम्मं कत्तुकामो होति तज्जनीयं वानियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्कंकातब्बं “केन नु खो उपायेन सङ्घो उपज्झायस्स कम्मं न करेय्य, लहुकाय वापरिणामेय्या”ति. सद्धिविहारिकेन हि “उपज्झायस्स उक्खेपनीयकम्मं कत्तुकामोसङ्घो”ति ञत्वा एकमेकं भिक्खुं उपसङ्कमित्वा “मा, भन्ते, अम्हाकं उपज्झायस्सकम्मं करित्था”ति याचितब्बा. सचे करोन्तियेव, “तज्जनीयं वा नियस्सं वालहुककम्मं करोथा”ति याचितब्बा. सचे करोन्तियेव, अथ उपज्झायो “सम्मा वत्तथ,भन्ते”ति याचितब्बो. इति तं सम्मा वत्तापेत्वा “पटिप्पस्सम्भेथ, भन्ते, कम्मन्”तिभिक्खू याचितब्बा.