26. वस्सूपनायिकविनिच्छयकथा
179. वस्सूपनायिकाति एत्थ पुरिमिका पच्छिमिकाति दुवे वस्सूपनायिका.तत्थ (महाव. अट्ठ. 184 आदयो) आसाळ्हीपुण्णमाय अनन्तरे पाटिपददिवसे पुरिमिकाउपगन्तब्बा, पच्छिमिका पन आसाळ्हीपुण्णमतो अपराय पुण्णमाय अनन्तरे पाटिपददिवसे.उपगच्छन्तेन च विहारं पटिजग्गित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा सब्बं चेतियवन्दनादिसामीचिकम्मंनिट्ठापेत्वा इमस्मिं विहारे इमं तेमासं वस्सं उपेमीति सकिं वा द्वत्तिक्खत्तुंवा वाचं निच्छारेत्वा वस्सं उपगन्तब्बं. सचेपि इध वसिस्सामीति आलयोअत्थि, असतिया पन वस्सं न उपेति, गहितसेनासनं सुग्गहितं, छिन्नवस्सो न होति,पवारेतुं लभतियेव. विनापि हि वचीभेदं आलयकरणमत्तेनपि वस्सं उपगतमेव होति.इध वस्सं वसिस्सामीति चित्तुप्पादोयेवेत्थ आलयो नाम.न भिक्खवे, तदहुवस्सूपनायिकाय वस्सं अनुपगन्तुकामेन सञ्चिच्च आवासोअतिक्कमितब्बो, यो अतिक्कमेय्य, आपत्ति दुक्कटस्साति (महाव. 186) वचनतोवस्सूपनायिकदिवसे वस्सं अनुपगन्तुकामो विहारसीमं अतिक्कमति, विहारगणनायदुक्कटं. सचे हि तं दिवसं विहारसतस्स उपचारं ओक्कमित्वा अतिक्कमति, सतंआपत्तियो. सचे पन विहारं अतिक्कमित्वा अञ्ञस्स विहारस्स उपचारं अनोक्कमित्वावनिवत्तति, एकाव आपत्ति. केनचि अन्तरायेन पुरिमिकं अनुपगतेन पच्छिमिकाउपगन्तब्बा.न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बं, यो उपगच्छेय्य, आपत्ति दुक्कटस्साति(महाव. 204) वचनतो यस्स पञ्चन्नं छदनानं अञ्ञतरेन छन्नं योजितद्वारबन्धनं सेनासनंनत्थि, तेन न उपगन्तब्बं. न, भिक्खवे, छवकुटिकाय वस्सं उपगन्तब्बं, यो उपगच्छेय्य,आपत्ति दुक्कटस्साति(महाव. 204) आदिवचनतो छवकुटिकायं छत्ते चाटियञ्चउपगन्तुं न वट्टति. तत्थ छवकुटिका नाम टङ्कितमञ्चादिभेदा कुटि. तत्थेव उपगन्तुंन वट्टति, सुसाने पन अञ्ञं कुटिकं कत्वा उपगन्तुं वट्टति, छत्तेपि चतूसु थम्भेसुछत्तं ठपेत्वा आवरणं कत्वा द्वारं योजेत्वा उपगन्तुं वट्टति, छत्तकुटि नामेसा होति. चाटियापि महन्तेन कपल्लेन छत्ते वुत्तनयेन कुटिकं कत्वा उपगन्तुं वट्टति.न, भिक्खवे, रुक्खसुसिरे वस्सं उपगन्तब्बं, यो उपगच्छेय्य, आपत्ति दुक्कटस्साति(महाव. 204) वचनतो सुद्धे रुक्खसुसिरे उपगन्तुं न वट्टति, महन्तस्स पन rukkhasusirassaanto पदरच्छदनं कुटिकं कत्वा पविसनद्वारं योजेत्वा उपगन्तुं वट्टति, रुक्खंछिन्दित्वा खाणुकमत्थके पदरच्छदनं कुटिकं कत्वापि वट्टतियेव. न, भिक्खवे,रुक्खविटभियाति(महाव. 204) आदिवचनतो सुद्धे विटभिमत्ते उपगन्तुं न वट्टति,महाविटपे पन अट्टकं बन्धित्वा तत्थ पदरच्छदनं कुटिकं कत्वा द्वारं योजेत्वाउपगन्तब्बं.अनुजानामि, भिक्खवे, वजे वस्सं उपगन्तुन्ति-आदिवचनतो वजे सत्थे नावायञ्च उपगन्तुंवट्टति. तत्थ वजोति गोपालकानं निवासट्ठानं. वजे वुट्ठिते वजेन सद्धिं गतस्सवस्सच्छेदे अनापत्ति अनुजानामि, भिक्खवे, येन वजो, तेन गन्तुन्ति (महाव.203) वुत्तत्ता. सत्थे वस्सं उपगच्छन्तेन पन वस्सूपनायिकदिवसे उपासकावत्तब्बा कुटिका लद्धुं वट्टतीति. सचे करित्वा देन्ति, तत्थ पविसित्वा इधवस्सं उपेमीति तिक्खत्तुं वत्तब्बं. नो चे देन्ति, सालासङ्खेपेन ठितसकटस्सहेट्ठा उपगन्तब्बं. तम्पि अलभन्तेन आलयो कातब्बो, सत्थे पन वस्सं उपगन्तुं नवट्टति. आलयो नाम इध वस्सं वसिस्सामीति चित्तुप्पादमत्तं. सचे मग्गप्पटिपन्नेयेवसत्थे पवारणादिवसो होति, तत्थेव पवारेतब्बं. अथ सत्थो अन्तोवस्सेयेव भिक्खुनापत्थितट्ठानं पत्वा अतिक्कमति, पत्थितट्ठाने वसित्वा तत्थ भिक्खूहि सद्धिं पवारेतब्बं.अथापि सत्थो अन्तोवस्सेयेव अन्तरा एकस्मिं गामे तिट्ठति वा विप्पकिरति वा,तस्मिंयेव गामे भिक्खूहि सद्धिं वसित्वा पवारेतब्बं, अप्पवारेत्वा ततो परं गन्तुंन वट्टति. नावाय वस्सं उपगच्छन्तेनपि कुटियंयेव उपगन्तब्बं, परियेसित्वा अलभन्तेनआलयो कातब्बो. सचे अन्तोतेमासं नावा समुद्देयेव होति, तत्थेव पवारेतब्बं.अथ नावा कूलं लभति, अयञ्च परतो गन्तुकामो होति, गन्तुं न वट्टति, नावायलद्धगामेयेव वसित्वा भिक्खूहि सद्धिं पवारेतब्बं. सचेपि नावा अनुतीरमेव अञ्ञत्थगच्छति, भिक्खु च पठमं लद्धगामेयेव वसितुकामो, नावा गच्छतु, भिक्खुना तत्थेववसित्वा भिक्खूहि सद्धिं पवारेतब्बं. इति वजे सत्थे नावायन्ति तीसु ठानेसु नत्थिवस्सच्छेदे आपत्ति, पवारेतुञ्च लभति.न, भिक्खवे, वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वाचारिका पक्कमितब्बा, यो पक्कमेय्य, आपत्ति दुक्कटस्साति (महाव. 186)वचनतो पुरिमिकाय वस्सं उपगतेन पुरिमं तेमासं, पच्छिमिकाय उपगतेन पच्छिमंतेमासं अवसित्वा चारिका न पक्कमितब्बा, वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वापितदहेव सत्ताहकरणीयेन पक्कमन्तस्सपि अन्तोसत्ताहे निवत्तन्तस्स अनापत्ति, कोपन वादो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमन्तस्स अन्तोसत्ताहे निवत्तन्तस्स. 180. अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते.भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया उपासकस्स उपासिकायाति(महाव. 187) वचनतो पञ्चन्नं सहधम्मिकानं अञ्ञतरेन सङ्घगणपुग्गले उद्दिस्स अत्तनोवा अत्थाय विहारं अड्ढयोगं पासादं हम्मियं गुहं परिवेणं कोट्ठकं उपट्ठानसालंअग्गिसालं कप्पियकुटिं वच्चकुटिं चङ्कमं चङ्कमनसालं उदपानं उदपानसालं जन्ताघरंजन्ताघरसालं पोक्खरणिं मण्डपं आरामं आरामवत्थुं वा कारेत्वा आगच्छन्तु भिक्खू,इच्छामि दानञ्च दातुं धम्मञ्च सोतुं भिक्खू च पस्सितुन्ति एवं निद्दिसित्वा पेसितेगन्तब्बं सत्ताहकरणीयेन, न त्वेव अप्पहिते. उपासको वा उपासिका वा तथेव सङ्घगणपुग्गलेउद्दिस्स विहारादीसु अञ्ञतरं कारेत्वा अत्तनो वा अत्थाय निवेसनसयनिघरादीसु अञ्ञतरंकारापेत्वा अञ्ञं वा किच्चकरणीयं निद्दिसित्वा गिलानो वा हुत्वा भिक्खूनं सन्तिकेदूतं पहिणेय्य आगच्छन्तु भदन्ता, इच्छामि दानञ्च दातुं धम्मञ्च सोतुं भिक्खूच पस्सितुन्ति, गन्तब्बं सत्ताहकरणीयेन, न त्वेव अप्पहिते.अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते.भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया मातुया च पितुस्स चाति(महाव. 198) वचनतो गिलानानं एतेसं भिक्खु-आदीनं सहधम्मिकानं मातापितूनञ्चगिलानानंयेव गिलानभत्तं वा गिलानुपट्ठाकभत्तं वा भेसज्जं वा परियेसिस्सामि,पुच्छिस्सामि वा उपट्ठहिस्सामि वाति इमिना कारणेन अप्पहितेपि गन्तब्बं, पगेवपहिते. अन्धकट्ठकथायं पन ये मातापितूनं उपट्ठाका ञातका वा अञ्ञातकावा, तेसम्पि अप्पहिते गन्तुं वट्टतीति वुत्तं, तं नेव अट्ठकथायं, न पाळियंवुत्तं, तस्मा न गहेतब्बं.सचे पन भिक्खुनो भाता वा अञ्ञो वा ञातको गिलानो होति, सो चे भिक्खुस्स सन्तिकेदूतं पहिणेय्य अहं गिलानो, आगच्छतु भदन्तो, इच्छामि भदन्तस्स आगतन्ति,गन्तब्बं सत्ताहकरणीयेन, न त्वेव अप्पहिते. सचे एकस्मिं विहारे भिक्खूहिसद्धिं वसन्तो भिक्खुभत्तिको गिलानो होति, सो चे भिक्खूनं सन्तिके दूतं pahiŗeyyaaha½ गिलानो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगतन्ति, गन्तब्बं सत्ताहकरणीयेन,न त्वेव अप्पहिते.सचे भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया अनभिरतिवा कुक्कुच्चं वा दिट्ठिगतं वा उप्पन्नं होति, गन्तब्बं सत्ताहकरणीयेन अप्पहितेपिअनभिरतिं वूपकासेस्सामि वा वूपकासापेस्सामि वा कुम्कुच्चं विनोदेस्सामिवा विनोदापेस्सामि वा दिट्ठिगतं विवेचेस्सामि वा विवेचापेस्सामि वा धम्मकथंवा करिस्सामीति, पगेव पहिते. सचे कोचि भिक्खु गरुधम्मं अज्झापन्नो होतिपरिवासारहो मूलायपटिकस्सनारहो मानत्तारहो अब्भानारहो वा, अप्पहितेपि गन्तब्बंपरिवासदानादीसु उस्सुक्कं आपज्जिस्सामि, अनुस्सावेस्सामि, गणपूरको वा भविस्सामीति,पगेव पहिते. भिक्खुनियापि मानत्तारहाय मूलायपटिकस्सनारहाय अब्भानारहायवा एसेव नयो. सचे सामणेरो उपसम्पज्जितुकामो होति, वस्सं वा पुच्छितुकामो,सिक्खमाना वा उपसम्पज्जितुकामा होति, सिक्खा वास्सा कुपिता, सामणेरी वा सिक्खासमादियितुकामा होति, वस्सं वा पुच्छितुकामा, अप्पहितेपि गन्तब्बं, पगेवपहिते.सचे भिक्खुस्स भिक्खुनिया वा सङ्घो कम्मं कातुकामो होति, तज्जनीयं वा नियस्संवा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, अप्पहितेपि गन्तब्बं, पगेवपहिते किं नु खो सङ्घो कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. सचेपिकतंयेव होति कम्मं, अप्पहितेपि गन्तब्बं किं नु खो सम्मा वत्तेय्य, लोमं पातेय्य,नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति. 181. अनुजानामि, भिक्खवे, सङ्घकरणीयेन गन्तुन्ति (महाव. 199) वचनतो सेनासनपटिबद्धसङ्घकरणीयेनपिगन्तुं वट्टति. एत्थ (महाव. अट्ठ. 199) हि यं किञ्चि उपोसथागारादीसु सेनासनेसुचेतियछत्तवेदिकादीसु वा कत्तब्बं, अन्तमसो भिक्खुनो पुग्गलिकसेनासनम्पि सब्बंसङ्घकरणीयमेवाति अधिप्पेतं, तस्मा तस्स निप्फादनत्थं दब्बसम्भारादीनि वा आहरितुंवड्ढकीपभुतीनं भत्तवेतनादीनि वा दातुं गन्तब्बं. अपिचेत्थ अयम्पि पाळिमुत्तकनयोवेदितब्बो धम्मस्सवनत्थाय अनिमन्तितेन गन्तुं न वट्टति, सचे एकस्मिं महावासेपठमंयेव कतिका कता होति असुकदिवसं नाम सन्निपतितब्बन्ति,निमन्तितोयेव नाम होति, गन्तुं वट्टति. भण्डकं धोविस्सामीति गन्तुं नवट्टति. सचे पन आचरियुपज्झाया पहिणन्ति, वट्टति. नातिदूरे विहारो होति, तत्थगन्त्वा अज्जेव आगमिस्सामीति सम्पापुणितुं न सक्कोति, वट्टति. उद्देसपरिपुच्छादीनंअत्थायपि गन्तुं न लभति, आचरियं पन पस्सिस्सामीति गन्तुं लभति. सचेनं आचरियो अज्ज मा गच्छाति वदति, वट्टति, उपट्ठाककुलं वा ञातिकुलंवा दस्सनाय गन्तुं न लभति.सचे भिक्खूसु वस्सूपगतेसु गामो चोरेहि वुट्ठाति, तत्थ किं कातब्बन्ति? येनगामो, तेन गन्तब्बं. सचे गामो द्विधा भिज्जति, यत्थ बहुतरा मनुस्सा, तत्थ गन्तब्बं.सचे बहुतरा अस्सद्धा होन्ति अप्पसन्ना, यत्थ सद्धा पसन्ना, तत्थ गन्तब्बं. एत्थ चसचे गामो अविदूरगतो होति, तत्थ पिण्डाय चरित्वा विहारमेव आगन्त्वा वसितब्बं.सचे दूरं गतो, सत्ताहवारेन अरुणो उट्ठापेतब्बो, न सक्का चे होति, तत्थेव सभागट्ठानेवसितब्बं. सचे मनुस्सा यथापवत्तानि सलाकभत्तादीनि देन्ति, न मयं तस्मिंविहारे वसिम्हाति वत्तब्बा. मयं विहारस्स वा पासादस्स वा न देम, तुम्हाकंदेम, यत्थ कत्थचि वसित्वा भुञ्जथाति वुत्ते पन यथासुखं भुञ्जितब्बं, तेसंयेवतं पापुणाति. तुम्हाकं वसनट्ठाने पापुणापेत्वा भुञ्जथाति वुत्ते पन यत्थ वसन्ति,तत्थ नेत्वा वस्सग्गेन पापुणापेत्वा भुञ्जितब्बं. सचे पवारितकाले वस्सावासिकंदेन्ति, यदि सत्ताहवारेन अरुणं उट्ठापयिंसु, गहेतब्बं. छिन्नवस्सेहि पन नमयं तत्थ वसिम्ह, छिन्नवस्सा मयन्ति वत्तब्बं. यदि येसं अम्हाकं सेनासनंपापितं, ते गण्हन्तूति वदन्ति, गहेतब्बं. यं पन विहारे उपनिक्खित्तकंमा विनस्सीति इध आहटं चीवरादिवेभङ्गियभण्डं, तं तत्थेव गन्त्वा अपलोकेत्वाभाजेतब्बं. इतो अय्यानं चत्तारो पच्चये देथाति कप्पियकारकानं दिन्नेखेत्तवत्थु-आदिके तत्रुप्पादेपि एसेव नयो. सङ्घिकञ्हि वेभङ्गियभण्डं अन्तोविहारेवा बहिसीमाय वा होतु, बहिसीमाय ठितानं अपलोकेत्वा भाजेतुं न वट्टति. उभयत्थठितम्पि पन अन्तोसीमाय ठितानं अपलोकेत्वा भाजेतुं वट्टतियेव.सचे पन वस्सूपगता भिक्खू वाळेहि उब्बाळ्हा होन्ति, गण्हन्तिपि परिपातेन्तिपि,सरीसपेहि वा उब्बाळ्हा होन्ति, डंसन्तिपि परिपातेन्तिपि, चोरेहि वा उब्बाळ्हाहोन्ति, विलुम्पन्तिपि आकोटेन्तिपि, पिसाचेहि वा उब्बाळ्हा होन्ति, आविसन्तिपिहनन्तिपि, एसेव अन्तरायोति पक्कमितब्बं, नत्थि वस्सच्छेदे आपत्ति. सचेगामो अग्गिना वा दड्ढो होति, उदकेन वा वुळ्हो. भिक्खू पिण्डकेन किलमन्ति,एसेव अन्तरायोति पक्कमितब्बं, वस्सच्छेदे अनापत्ति. सेनासनं अग्गिनावा दड्ढं होति, उदकेन वा वुळ्हं, भिक्खू सेनासनेन किलमन्ति, एसेव अन्तरायोतिपक्कमितब्बं, वस्सच्छेदे अनापत्ति. सचे वस्सूपगता भिक्खू न लभन्ति लूखस्स वापणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, एसेव अन्तरायोति पक्कमितब्बं. सचेलभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, न लभन्ति सप्पायानि भोजनानि,एसेव अन्तरायोति पक्कमितब्बं. सचेपि लभन्ति लूखस्स वा पणीतस्स वा भोजनस्सयावदत्थं पारिपूरिं, लभन्ति सप्पायानि भोजनानि, न लभन्ति सप्पायानि भेसज्जानि,एसेव अन्तरायोति पक्कमितब्बं. सचे लभन्ति लूखस्स वा पणीतस्स वा भोजनस्सयावदत्थं पारिपूरिं, लभन्ति सप्पायानि भोजनानि, लभन्ति सप्पायानि भेसज्जानि,न लभन्ति पतिरूपं उपट्ठाकं, एसेव अन्तरायोति पक्कमितब्बं, सब्बत्थ वस्सच्छेदेअनापत्ति.सचे पन वस्सूपगतं भिक्खुं इत्थी निमन्तेति एहि, भन्ते, हिरञ्ञं वा ते देमि,सुवण्णं वा खेत्तं वा वत्थुं वा गावुं वा गाविं वा दासं वा दासिं वा ते देमि,धीतरं वा ते देमि भरियत्थाय, अहं वा ते भरिया होमि, अञ्ञं वा ते भरियंआनेमीति, तत्र चे भिक्खुनो एवं होति लहुपरिवत्तं खो चित्तं वुत्तं भगवता,सियापिमे ब्रह्मचरियस्स अन्तरायोति, पक्कमितब्बं, नत्थि वस्सच्छेदे आपत्ति.वुत्तनयेनेव वेसी वा निमन्तेति, थुल्लकुमारी वा निमन्तेति, पण्डको वा निमन्तेति,ञातका वा निमन्तेन्ति, राजानो वा निमन्तेन्ति, चोरा वा निमन्तेन्ति, धुत्तावा निमन्तेन्ति, एसेव नयो. सचे वस्सूपगतो भिक्खु पस्सति असामिकं निधिं, तत्रचे भिक्खुनो एवं होति लहुपरिवत्तं खो चित्तं वुत्तं भगवता, सियापि मे brahmacariyassaantar±yoti, पक्कमितब्बं, अनापत्ति वस्सच्छेदे.सचे वस्सूपगतो भिक्खु पस्सति सम्बहुले भिक्खू सङ्घभेदाय परक्कमन्ते,सुणाति वा सम्बहुला भिक्खू सङ्घभेदाय परक्कमन्तीति, तत्र चे भिक्खुनो एवंहोति गरुको खो सङ्घभेदो वुत्तो भगवता, मा मयि सम्मुखीभूते सङ्घो भिज्जीति,पक्कमितब्बं, अनापत्ति वस्सच्छेदे. सचे वस्सूपगतो भिक्खु सुणाति असुकस्मिंकिर आवासे सम्बहुला भिक्खू सङ्घभेदाय परक्कमन्तीति, तत्र चे भिक्खुनो एवंहोति ते च खो मे भिक्खू मित्ता, त्याहं वक्खामि गरुको खो, आवुसो, सङ्घभेदोवुत्तो भगवता, मा आयस्मन्तानं सङ्घभेदो रुच्चित्थाति, करिस्सन्ति मे वचनं सुस्सूसिस्सन्ति,सोतं ओदहिस्सन्तीति, पक्कमितब्बं, अनापत्ति वस्सच्छेदे, भिन्ने पन सङ्घे गन्त्वाकरणीयं नत्थि.सचे पन कोचि भिक्खु इमं तेमासं इध वस्सं वसथाति वुत्ते पटिस्सुणित्वा विसंवादेति,दुक्कटं. न केवलं तस्सेव पटिस्सवस्स विसंवादे दुक्कटं, इमं तेमासं भिक्खंगण्हथ, उभोपि मयं इध वस्सं वसिस्साम, एकतो उद्दिसापेस्सामाति एवमादिनापितस्स तस्स पटिस्सवस्स विसंवादे दुक्कटं. तञ्च खो पठमं सुद्धचित्तस्स पच्छा विसंवादनपच्चया,पठमम्पि असुद्धचित्तस्स पन पटिस्सवे पाचित्तियं. विसंवादे दुक्कटन्ति पाचित्तियेनसद्धिं दुक्कटं युज्जति. 182. वस्सूपगतेहि (चूळव. अट्ठ. 318) अन्तोवस्से निबद्धवत्तं ठपेत्वा वस्सूपगता भिक्खूसम्मुञ्जनियो बन्धथाति वत्तब्बा. सुलभा चे दण्डका चेव सलाकायो च होन्ति,एककेन छ पञ्च मुट्ठिसम्मुञ्जनियो द्वे तिस्सो यट्ठिसम्मुञ्जनियो वा बन्धितब्बा. दुल्लभाहोन्ति, द्वे तिस्सो मुट्ठिसम्मुञ्जनियो एका यट्ठिसम्मुञ्जनी बन्धितब्बा. सामणेरेहिपञ्च पञ्च उक्का वा कोट्टेतब्बा, वसनट्ठानेसु कसावपरिभण्डं कातब्बं. वत्तंकरोन्तेहि च न उद्दिसितब्बं न उद्दिसापेतब्बं, न सज्झायो कातब्बो, न पब्बाजेतब्बंन उपसम्पादेतब्बं, न निस्सयो दातब्बो, न धम्मस्सवनं कातब्बं. सब्बेव हि एतेपपञ्चा, निप्पपञ्चा हुत्वा समणधम्ममेव करिस्सामाति वा सब्बे तेरस धुतङ्गानिसमादियन्तु, सेय्यं अकप्पेत्वा ठानचङ्कमेहि वीतिनामेन्तु, मूगब्बतं गण्हन्तु,सत्ताहकरणीयेन गतापि भाजनीयभण्डं लभन्तूति वा एवरूपं अधम्मिकवत्तंन कातब्बं. एवं पन कातब्बं परियत्तिधम्मो नाम तिविधम्पि सद्धम्मं पतिट्ठापेति,तस्मा सक्कच्चं उद्दिसथ उद्दिसापेथ, सज्झायं करोथ, पधानघरे वसन्तानं सङ्घट्टनंअकत्वा अन्तोविहारे निसीदित्वा उद्दिसथ उद्दिसापेथ, सज्झायं करोथ, धम्मस्सवनं समिद्धंकरोथ, पब्बाजेन्ता सोधेत्वा पब्बाजेथ, सोधेत्वा उपसम्पादेथ, सोधेत्वा निस्सयं देथ.एकोपि हि कुलपुत्तो पब्बज्जञ्च उपसम्पदञ्च लभित्वा सकलं सासनं पतिट्ठापेति,अत्तनो थामेन यत्तकानि सक्कोथ, तत्तकानि धुतङ्गानि समादियथ, अन्तोवस्सं नामेतंसकलदिवसं रत्तिया च पठमयामपच्छिमयामेसु अप्पमत्तेहि भवितब्बं, वीरियं आरभितब्बं.पोराणकमहाथेरापि सब्बपलिबोधे छिन्दित्वा अन्तोवस्से एकचारियवत्तं पूरयिंसु,भस्से मत्तं जानित्वा दसवत्थुकथं दस-असुभदसानुस्सति-अट्ठतिंसारम्मणकथं कातुंवट्टति, आगन्तुकानं वत्तं कातुं, सत्ताहकरणीयेन गतानं अपलोकेत्वा दातुं वट्टतीतिएवरूपं वत्तं कातब्बं.अपिच भिक्खू ओवदितब्बा विग्गाहिकपिसुणफरुसवचनानि मा वदथ, दिवसे दिवसेसीलानि आवज्जेन्ता चतुरारक्खं अहापेन्ता मनसिकारबहुला विहरथाति. दन्तकट्ठखादनवत्तं आचिक्खितब्बं, चेतियं वा बोधिं वा वन्दन्तेन गन्धमालं वा पूजेन्तेन पत्तं वाथविकाय पक्खिपन्तेन न कथेतब्बं, भिक्खाचारवत्तं आचिक्खितब्बं, अन्तोगामे मनुस्सेहिसद्धिं पच्चयसञ्ञुत्तकथा वा विसभागकथा वा न कथेतब्बा, रक्खितिन्द्रियेहि भवितब्बं,खन्धकवत्तञ्च सेखियवत्तञ्च पूरेतब्बन्ति एवरूपा बहुकापि निय्यानिककथा आचिक्खितब्बाति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
वस्सूपनायिकविनिच्छयकथा समत्ता.