Sace पुरिमिकाय पञ्च भिक्खू वस्सं उपगता, पच्छिमिकायपि पञ्च, पुरिमेहि ञत्तिंठपेत्वा पवारिते पच्छिमेहि तेसं सन्तिके पारिसुद्धि-उपोसथो कातब्बो, न एकस्मिंउपोसथग्गे द्वे ञत्तियो ठपेतब्बा. सचेपि पच्छिमिकाय उपगता चत्तारो तयो द्वेएको वा होति, एसेव नयो. अथ पुरिमिकाय चत्तारो, पच्छिमिकायपि चत्तारो तयोद्वे एको वा, एसेव नयो. अथापि पुरिमिकाय तयो, पच्छिमिकायपि तयो द्वे एकोवा, एसेव नयो. इदञ्हेत्थ लक्खणं.सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्तिसमसमा च, सङ्घपवारणाय च गणं पूरेन्ति, सङ्घपवारणावसेन ञत्ति ठपेतब्बा. सचेपन पच्छिमिकाय एको होति, तेन सद्धिं ते चत्तारो होन्ति, चतुन्नं सङ्घञत्तिं ठपेत्वापवारेतुं न वट्टति. गणञत्तिया पन सो गणपूरको होति, तस्मा गणवसेन ञत्तिं ठपेत्वापुरिमेहि पवारेतब्बं, इतरेन तेसं सन्तिके पारिसुद्धि-उपोसथो कातब्बोति.पुरिमिकाय द्वे, पच्छिमिकाय द्वे वा एको वा एसेव नयो. पुरिमिकाय एको पच्छिमिकायएकोति एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धि-उपोसथो कातब्बो.सचे पुरिमेहि वस्सूपगतेहि पच्छा वस्सूपगता एकेनपि अधिकतरा होन्ति, पठमं पातिमोक्खंउद्दिसित्वा पच्छा थोकतरेहि तेसं सन्तिके पवारेतब्बं.कत्तिकाय चातुमासिनिपवारणाय पन सचे पठमवस्सूपगतेहि महापवारणाय पवारितेहिपच्छा उपगता अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पवारेतब्बं.तेहि पवारिते पच्छा इतरेहि पारिसुद्धि-उपोसथो कातब्बो. अथ महापवारणायं पवारिताबहू होन्ति, पच्छा वस्सूपगता थोका वा एको वा, पातिमोक्खे उद्दिट्ठे पच्छा तेसंसन्तिके तेन पवारेतब्बं. किं पनेतं पातिमोक्खं सकलमेव उद्दिसितब्बं, उदाहुएकदेसम्पीति? एकदेसम्पि उद्दिसितुं वट्टति. वुत्तञ्हेतं भगवता–
“पञ्चिमे, भिक्खवे, पातिमोक्खुद्देसा, निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बं,अयं पठमो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वाअवसेसं सुतेन सावेतब्बं, अयं दुतियो पातिमोक्खुद्देसो. निदानं उद्दिसित्वाचत्तारि पाराजिकानि उद्दिसित्वा तेरस सङ्घादिसेसे उद्दिसित्वा अवसेसं सुतेन सावेतब्बं,अयं ततियो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वातेरस सङ्घादिसेसे उद्दिसित्वा द्वे अनियते उद्दिसित्वा अवसेसं भुतेन सावेतब्बं, अयंचतुत्थो पातिमोक्खुद्देसो. वित्थारेनेव पञ्चमो”ति (माहाव. 150).
तत्थ (महाव. अट्ठ. 150) निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बन्ति“सुणातु मे, भन्ते, सङ्घो…पे… आविकता हिस्स फासु होती”ति इमं निदानंउद्दिसित्वा “उद्दिट्ठं खो आयस्मन्तो निदानं, तत्थायस्मन्ते पुच्छामि कच्चित्थ परिसुद्धा.दुतियम्पि पुच्छामि…पे… एवमेतं धारयामि. सुता खो पनायस्मन्तेहि चत्तारोपाराजिका धम्मा …पे… अविवदमानेहि सिक्खितब्बन्”ति एवं अवसेसं सुतेनसावेतब्बं. एतेन नयेन सेसापि चत्तारो पातिमोक्खुद्देसा वेदितब्बा. 174. “अनुजानामि, भिक्खवे, सति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितुं.न, भिक्खवे, असति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्तिदुक्कटस्सा”ति (महाव. 150) वचनतो पन विना अन्तराया संखित्तेन पातिमोक्खंन उद्दिसितब्बं. तत्रिमे अन्तराया– राजन्तरायो चोरन्तरायो अग्यन्तरायो उदकन्तरायोमनुस्सन्तरायो अमनुस्सन्तरायो वाळन्तरायो सरीसपन्तरायो जीवितन्तरायो ब्रह्मचरियन्तरायोति.तत्थ सचे भिक्खूसु उपोसथं करिस्सामाति निसिन्नेसु राजा आगच्छति, अयं राजन्तरायो.चोरा आगच्छन्ति, अयं चोरन्तरायो. दवडाहो आगच्छति, आवासे वा अग्गिउट्ठाति, अयं अग्यन्तरायो. मेघो वा उट्ठेति, ओघो वा आगच्छति, अयं उदकन्तरायो.बहू मनुस्सा आगच्छन्ति, अयं मनुस्सन्तरायो. भिक्खुं यक्खो गण्हाति, अयंअमनुस्सन्तरायो. ब्यग्घादयो चण्डमिगा आगच्छन्ति, अयं वाळन्तरायो. भिक्खुंसप्पादयो डंसन्ति, अयं सरीसपन्तरायो. भिक्खु गिलानो वा होति, कालंवा करोति, वेरिनो वा तं मारेतुकामा गण्हन्ति, अयं जीवितन्तरायो. मनुस्साएकं वा बहू वा भिक्खू ब्रह्मचरिया चावेतुकामा गण्हन्ति, अयं ब्रह्मचरियन्तरायो.एवरूपेसु अन्तरायेसु संखित्तेन पातिमोक्खो उद्दिसितब्बो, पठमो वा उद्देसो उद्दिसितब्बो.आदिम्हि द्वे तयो चत्तारो वा. एत्थ दुतियादीसु उद्देसेसु यस्मिं अपरियोसिते अन्तरायोहोति, सोपि सुतेनेव सावेतब्बो. निदानुद्देसे पन अनिट्ठिते सुतेन सावेतब्बंनाम नत्थि.पवारणाकम्मेपि सति अन्तराये द्वेवाचिकं एकवाचिकं समानवस्सिकंवा पवारेतुं वट्टति. एत्थ (महाव. अट्ठ. 234) ञत्तिं ठपेन्तेनपि “यदि सङ्घस्स पत्तकल्लं,सङ्घो द्वेवाचिकं पवारेय्या”ति वत्तब्बं. एकवाचिके “एकवाचिकं पवारेय्या”ति,समानवस्सिकेपि “समानवस्सिकं पवारेय्या”ति वत्तब्बं. एत्थ च बहूपि समानवस्साएकतो पवारेतुं लभन्ति. “सुणातु मे, भन्ते, सङ्घो, अज्ज पवारणा पन्नरसी, यदिसङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या”ति इमाय पन सब्बसङ्गाहिकाय ञत्तिया ठपितायतेवाचिकं द्वेवाचिकं एकवाचिकञ्च पवारेतुं वट्टति, समानवस्सिकं न वट्टति.“तेवाचिकं पवारेय्या”ति वुत्ते पन तेवाचिकमेव वट्टति, अञ्ञं न वट्टति. “द्वेवाचिकंपवारेय्या”ति वुत्ते द्वेवाचिकं तेवाचिकञ्च वट्टति, एकवाचिकञ्च समानवस्सिकञ्चन वट्टति. “एकवाचिकं पवारेय्या”ति वुत्ते पन एकवाचिकद्वेवाचिकतेवाचिकानिवट्टन्ति, समानवस्सिकमेव न वट्टति. “समानवस्सिकन्”ति वुत्ते सब्बं वट्टति. 175. केन पन पातिमोक्खं उद्दिसितब्बन्ति? “अनुजानामि, भिक्खवे, थेराधिकंपातिमोक्खन्”ति (महाव. 154) वचनतो थेरेन वा पातिमोक्खं उद्दिसितब्बं, “अनुजानामि,भिक्खवे, यो तत्थ भिक्खु ब्यत्तो पटिबलो, तस्साधेय्यं पातिमोक्खन्”ति (महाव.155) वचनतो नवकतरेन वा. एत्थ (महाव. अट्ठ. 155) च किञ्चापि नवकतरस्सपि ब्यत्तस्सपातिमोक्खं अनुञ्ञातं, अथ खो एत्थ अयं अधिप्पायो– सचे थेरस्स पञ्च वा चत्तारोवा तयो वा पातिमोक्खुद्देसा नागच्छन्ति, द्वे पन अखण्डा सुविसदा वाचुग्गता होन्ति,थेरायत्तंव पातिमोक्खं. सचे पन एत्तकम्पि विसदं कातुं न सक्कोति, ब्यत्तस्सभिक्खुनो आयत्थं होति, तस्मा सयं वा उद्दिसितब्बं, अञ्ञो वा अज्झेसितब्बो. “न,भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 154) वचनतो अनज्झिट्ठेन पातिमोक्खं न उद्दिसितब्बं. न केवलं पातिमोक्खंयेव,धम्मोपि न भासितब्बो “न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन धम्मो भासितब्बो, योभासेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 150) वचनतो.अज्झेसना चेत्थ सङ्घेन सम्मतधम्मज्झेसकायत्ता वा सङ्घत्थे रायत्ता वा, तस्माधम्मज्झेसके असति सङ्घत्थेरं आपुच्छित्वा वा तेन याचितो वा भासितुं लभति.सङ्घत्थेरेनपि सचे विहारे बहू धम्मकथिका होन्ति, वारपटिपाटिया वत्तब्बो. “त्वंधम्मं भण, धम्मदानं देही”ति वा वुत्तेन तीहिपि विधीहि धम्मो भासितब्बो, “ओसारेही”तिवुत्तो पन ओसारेतुमेव लभति, “कथेही”ति वुत्तो कथेतुमेव, “सरभञ्ञं भणाही”तिवुत्तो सरभञ्ञमेव. सङ्घत्थेरोपि च उच्चतरे आसने निसिन्नो याचितुं न लभति.सचे उपज्झायो चेव सद्धिविहारिको च होति, उपज्झायो च नं उच्चासने निसिन्नो “भणा”तिवदति, सज्झायं अधिट्ठहित्वा भणितब्बं. सचे पनेत्थ दहरभिक्खू होन्ति, “तेसंभणामी”ति भणितब्बं. सचे विहारे सङ्घत्थेरो अत्तनोयेव निस्सितके भणापेति,अञ्ञे मधुरभाणकेपि नाज्झेसति, सो अञ्ञेहि वत्तब्बो– “भन्ते, असुकं नामभणापेमा”ति. सचे “भणापेथा”ति वदति, तुण्ही वा होति, भणापेतुं वट्टति.सचे पन पटिबाहति, न भणापेतब्बं. यदि पन अनागतेयेव सङ्घत्थेरे धम्मस्सवनं आरद्धं,पुन आगते ठपेत्वा आपुच्छनकिच्चं नत्थि. ओसारेत्वा पन कथेन्तेन आपुच्छित्वाअट्ठपेत्वायेव वा कथेतब्बं. कथेन्तस्स पुन आगतेपि एसेव नयो.उपनिसिन्नकथायम्पि सङ्घत्थेरोव सामी, तस्मा तेन सयं वा कथेतब्बं, अञ्ञो वा भिक्खु“कथेही”ति वत्तब्बो, नो च खो उच्चतरे आसन्ने निसिन्नेन, मनुस्सानं पन “भणाही”तिवत्तुं वट्टति. मनुस्सा अत्तनो जाननकं भिक्खुं पुच्छन्ति, तेन थेरं आपुच्छित्वापिकथेतब्बं. सचे सङ्घत्थेरो “भन्ते, इमे पञ्हं पुच्छन्ती”ति पुट्ठो “कथेही”तिवा भणति, तुण्ही वा होति, कथेतुं वट्टति. अन्तरघरे अनुमोदनादीसुपि एसेवनयो. सचे सङ्घत्थेरो “विहारे वा अन्तरघरे वा मं अनापुच्छित्वापि कथेय्यासी”तिअनुजानाति, लद्धकप्पियं होति, सब्बत्थ वत्तुं वट्टति. सज्झायं करोन्तेनापि थेरोआपुच्छितब्बोयेव. एकं आपुच्छित्वा सज्झायन्तस्स अपरो आगच्छति, पुन आपुच्छनकिच्चंनत्थि. सचेपि “विस्समिस्सामी”ति ठपितस्स आगच्छति, पुन आरभन्तेन आपुच्छितब्बं.सङ्घत्थेरे अनागतेयेव आरद्धं सज्झायन्तस्सापि एसेव नयो. एकेन सङ्घत्थेरेन“मं अनापुच्छापि यथासुखं सज्झायाही”ति अनुञ्ञाते यथासुखं सज्झायितुं वट्टति,अञ्ञस्मिं पन आगते तं आपुच्छित्वाव सज्झायितब्बं.यस्मिं पन विहारे सब्बेव भिक्खू बाला होन्ति अब्यत्ता न जानन्ति पातिमोक्खं उद्दिसितुं,तत्थ किं कातब्बन्ति? तेहि भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो“गच्छावुसो, संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छाही”ति.एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तेहि भिक्खूहि सब्बेहेव यत्थतादिसा भिक्खू होन्ति, सो आवासो उपोसथकरणत्थाय अन्वड्ढमासं गन्तब्बो, अगच्छन्तानंदुक्कटं. इदञ्च उतुवस्सेयेव, वस्साने पन पुरिमिकाय पातिमोक्खुद्देसकेन विनान वस्सं उपगच्छितब्बं. सचे सो वस्सूपगतानं पक्कमति वा विब्भमति वा कालंवा करोति, अञ्ञस्मिं सतियेव पच्छिमिकाय वसितुं वट्टति, असति अञ्ञत्थ गन्तब्बं,अगच्छन्तानं दुक्कटं. सचे पन पच्छिमिकाय पक्कमति वा विब्भमति वा कालंवा करोति, मासद्वयं वसितब्बं.यत्थ पन ते बाला भिक्खू विहरन्ति अब्यत्ता, सचे तत्थ कोचि भिक्खु आगच्छति बहुस्सुतोआगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चकोसिक्खाकामो, तेहि भिक्खूहि सो भिक्खु सङ्गहेतब्बो अनुग्गहेतब्बो उपलापेतब्बो उपट्ठापेतब्बो चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन. नो चे सङ्गहेय्युं अनुग्गहेय्युंउपलापेय्युं, उपट्ठापेय्युं चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन, सब्बेसं दुक्कटं.इध नेव थेरा, न दहरा मुच्चन्ति, सब्बेहि वारेन उपट्ठापेतब्बो. अत्तनो वारे अनुपट्ठहन्तस्सआपत्ति. तेन पन महाथेरानं परिवेणसम्मज्जनदन्तकट्ठदानादीनि न सादितब्बानि, एवम्पिसति महाथेरेहि सायंपातं उपट्ठानं आगन्तब्बं, तेन पन तेसं आगमनं ञत्वा पठमतरंमहाथेरानं उपट्ठानं गन्तब्बं. सचस्स सद्धिञ्चरा भिक्खू उपट्ठाका अत्थि, “मय्हं उपट्ठाकाअत्थि, तुम्हे अप्पोस्सुक्का विहरथा”ति वत्तब्बं. अथापिस्स सद्धिञ्चरा नत्थि,तस्मिंयेव विहारे एको वा द्वे वा वत्तसम्पन्ना वदन्ति “मयं थेरस्स कत्तब्बंकरिस्साम, अवसेसा फासु विहरन्तू”ति, सब्बेसं अनापत्ति. 176. “यस्स सिया आपत्ति, सो आविकरेय्या”ति(महाव. 134)आदिवचनतो न सापत्तिकेन उपोसथो कातब्बो, तस्मा तदहुपोसथे आपत्तिं सरन्तेनदेसेतब्बा. देसेन्तेन च एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वाउक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवं वत्तब्बो “अहं, आवुसो, इत्थन्नामंआपत्तिं आपन्नो, तं पटिदेसेमी”ति. सचे नवकतरो होति, “अहं, भन्ते”तिवत्तब्बं. “तं पटिदेसेमी”ति इदं पन अत्तनो अत्तनो अनुरूपवसेन “तं तुय्हमूले,तं तुम्हमूले पटिदेसेमी”ति वुत्तेपि सुवुत्तमेव होति. पटिग्गाहकेनपि अत्तनोअत्तनो अनुरूपवसेन “पस्सथ, भन्ते, तं आपत्तिं, पस्ससि, आवुसो, तं आपत्तिन्”तिवा वत्तब्बं, पुन देसकेन “आम, आवुसो, पस्सामि, आम, भन्ते, पस्सामी”तिवा वत्तब्बं. पुन पटिग्गाहकेन “आयतिं, भन्ते, संवरेय्याथ, आयतिं, आवुसो,संवरेय्यासी”ति वा वत्तब्बं. एवं वुत्ते देसकेन “साधु सुट्ठु आवुसो संवरिस्सामि,साधु सुट्ठु, भन्ते, संवरिस्सामी”ति वा वत्तब्बं. सचे आपत्तिया वेमतिको होति,एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वाअञ्जलिं पग्गहेत्वा एवं वत्तब्बो “अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको,यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी”ति वत्वा उपोसथोकातब्बो, पातिमोक्खं सोतब्बं, न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बो.“न, भिक्खवे, सभागा आपत्ति देसेतब्बा, यो देसेय्य, आपत्ति दुक्कटस्स. न,भिक्खवे, सभागा आपत्ति पटिग्गहेतब्बा, यो पटिग्गण्हेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 169) वचनतो यं द्वेपि जना विकालभोजनादिना सभागवत्थुना आपत्तिं आपज्जन्ति,एवरूपा वत्थुसभागा आपत्ति नेव देसेतब्बा, न च पटिग्गहेतब्बा. विकालभोजनपच्चया आपन्नं पन आपत्तिसभागं अनतिरित्तभोजनपच्चया आपन्नस्स सन्तिके देसेतुं वट्टति.सचे पन सब्बो सङ्घो विकालभोजनादिना सभागवत्थुना लहुकापत्तिं आपज्जति, तत्थकिं कातब्बन्ति? तेहि भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो“गच्छावुसो, तं आपत्तिं पटिकरित्वा आगच्छ, मयं ते सन्तिकेआपत्तिं पटिकरिस्सामा”ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ,ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो– “सुणातु मे, भन्ते, सङ्घो, अयं सब्बोसङ्घो सभागं आपत्तिं आपन्नो, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सति,तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती”ति (महाव. 171) वत्वा उपोसथोकातब्बो. सचे पन वेमतिको होति, “सुणातु मे, भन्ते, सङ्घो, अयं सब्बो सङ्घोसभागाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सति, तदा तं आपत्तिंपटिकरिस्सती”ति (महाव. 171) वत्वा उपोसथो कातब्बो. सचे पनेत्थ कोचि“तं सभागं आपत्तिं देसेतुं वट्टती”ति मञ्ञमानो एकस्स सन्तिके देसेति,देसिता सुदेसिताव. अञ्ञं पन देसनापच्चया देसको पटिग्गहणपच्चया पटिग्गाहकोचाति उभोपि दुक्कटं आपज्जन्ति, तं नानावत्थुकं होति, तस्मा अञ्ञमञ्ञं देसेतब्बं.एत्तावता ते निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियो देसेतब्बावा आरोचेतब्बा वा. सचे ते एवं अकत्वा उपोसथं करोन्ति, “पारिसुद्धिं आयस्मन्तोआरोचेथा”ति-आदिना नयेन सापत्तिकस्स उपोसथकरणे पञ्ञत्तं दुक्कटं आपज्जन्ति.सचे कोचि भिक्खु पातिमोक्खे उद्दिस्समाने आपत्तिं सरति, तेन भिक्खुना सामन्तोभिक्खु एवं वत्तब्बो “अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो, इतो वुट्ठहित्वातं आपत्तिं पटिकरिस्सामी”ति. सामन्तो च भिक्खु सभागोयेव वत्तब्बो. विसभागस्सहि वुच्चमाने भण्डनकलहसङ्घभेदादीनिपि होन्ति, तस्मा तस्स अवत्वा “इतो वुट्ठहित्वापटिकरिस्सामी”ति आभोगं कत्वा उपोसथो कातब्बो. सचे पन कोचि पातिमोक्खेउद्दिस्समाने आपत्तिया वेमतिको होति, तेनपि सभागोयेव सामन्तो भिक्खु एवं वत्तब्बो“अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि,तदा तं आपत्तिं पटिकरिस्सामी”ति. एवञ्च वत्वा उपोसथो कातब्बो, पातिमोक्खंसोतब्बं, न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बो. 177. “अनुजानामि भिक्खवे, उपोसथागारं सम्मज्जितुन्”ति(महाव. 159) आदिवचनतो–
“सम्मज्जनी पदीपो च, उदकं आसनेन च;
उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चती”ति. (महाव. अट्ठ. 168)–
एवं वुत्तं चतुब्बिधं पुब्बकरणं कत्वाव उपोसथो कातब्बो. केन पन तं कातब्बन्ति?“अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतुं, न, भिक्खवे,थेरेन आणत्तेन अगिलानेन न सम्मज्जितब्बं, यो न सम्मज्जेय्य, आपत्ति दुक्कटस्सा”ति-आदिवचनतोयो थेरेन आणत्तो, तेन कातब्बं. आणापेन्तेन च किञ्चि कम्मं करोन्तो वासदाकालमेव एको वा भारनित्थरणको वा सरभाणकधम्मकथिकादीसु अञ्ञतरो वान उपोसथागारसम्मज्जनत्थं आणापेतब्बो, अवसेसा पन वारेन आणापेतब्बा. सचे आणत्तोसम्मुञ्जनिं तावकालिकम्पि न लभति, साखाभङ्गं कप्पियं कारेत्वा सम्मज्जितब्बं,तम्पि अलभन्तस्स लद्धकप्पियं होति.
आसनपञ्ञापनत्थं आणत्तेन च सचे उपोसथागारे आसनानि नत्थि, सङ्घिकावासतो आहरित्वापञ्ञपेत्वा पुन आहरितब्बानि, आसनेसु असति कटसारकेपि तट्टिकायोपि पञ्ञापेतुंवट्टति, तट्टिकासुपि असति साखाभङ्गानि कप्पियं कारेत्वा पञ्ञपेतब्बानि, कप्पियकारकंअलभन्तस्स लद्धकप्पियं होति.पदीपकरणत्थं आणापेन्तेन पन “असुकस्मिं नाम ओकासे तेलं वा वट्टि वा कपल्लिकावा अत्थि, तं गहेत्वा करोही”ति वत्तब्बो. सचे तेलादीनि नत्थि, परियेसितब्बानि,परियेसित्वा अलभन्तस्स लद्धकप्पियं होति. अपिच कपाले अग्गिपि जालेतब्बो.
“छन्दपारिसुद्धि-उतुक्खानं, भिक्खुगणनाच ओवादो;
उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चती”ति. (महाव. 168)–
एवं वुत्तं पन चतुब्बिधम्पि पुब्बकिच्चं पुब्बकरणतो पच्छा कातब्बं. तम्पि हिअकत्वा उपोसथो न कातब्बो.
178. यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या”ति (महाव. 143)वचनतो यदा सङ्घस्स उपोसथकम्मं पत्तकल्लं होति, तदा तं कातब्बं, पत्तकल्लञ्चनामेतं चतूहि अङ्गेहि सङ्गहितं. तेनाहु अट्ठकथाचरिया–
“उपोसथो यावतिका च भिक्खू कम्मप्पत्ता,
सभागापत्तियो च न विज्जन्ति;
वज्जनीया च पुग्गला तस्मिं न होन्ति,
पत्तकल्लन्ति वुच्चती”ति. (महाव. अट्ठ. 168).
तत्थ उपोसथोति तीसु उपोसथदिवसेसु अञ्ञतरदिवसो. तस्मिञ्हि सति इदं सङ्घस्स उपोसथकम्मंपत्तकल्लं नाम होति, नासति. यथाह “न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो”ति(महाव. 183).यावतिका च भिक्खू कम्मप्पत्ताति यत्तका भिक्खू तस्स उपोसथकम्मस्स पत्तायुत्ता अनुरूपा सब्बन्तिमेन परिच्छेदेन चत्तारो पकतत्ता, ते च खो हत्थपासं अविजहित्वाएकसीमायं ठिता. तेसु हि चतूसु भिक्खूसु एकसीमायं हत्थपासं अविजहित्वाठितेस्वेव तं सङ्घस्स उपोसथकम्मं पत्तकल्लं नाम होति, न इतरथा. यथाह “अनुजानामि,भिक्खवे, चतुन्नं पातिमोक्खं उद्दिसितुन्”ति (महाव. 168).सभागापत्तियो च न विज्जन्तीति एत्थ यं सब्बो सङ्घो विकालभोजनादिना सभागवत्थुनालहुकापत्तिं आपज्जति, एवरूपा वत्थुसभागा सभागाति वुच्चति. एतासु अविज्जमानासुपिसभागासु विज्जमानासुपि पत्तकल्लं होतियेव.वज्जनीया च पुग्गला तस्मिं न होन्तीति “न, भिक्खवे, सगहट्ठाय परिसाय पातिमोक्खंउद्दिसितब्बन्”ति (महाव. 154) वचनतो गहट्ठो च, “न, भिक्खवे, भिक्खुनिया निसिन्नपरिसायपातिमोक्खं उद्दिसितब्बन्”ति-आदिना (महाव. 183) नयेन वुत्ता भिक्खुनी, सिक्खमाना,सामणेरो, सामणेरी, सिक्खापच्चक्खातको, अन्तिमवत्थु-अज्झापन्नको आपत्तियाअदस्सने उक्खित्तको, आपत्तिया अप्पटिकम्मे उक्खित्तको, पापिकाय दिट्ठिया अप्पटिनिस्सग्गेउक्खित्तको, पण्डको, थेय्यसंवासको, तित्थियपक्कन्तको, तिरच्छानगतो, मातुघातको पितुघातको, अरहन्तघातको, भिक्खुनीदूसको, सङ्घभेदको, लोहितुप्पादको,उभतोब्यञ्जनकोति इमे वीसति चाति एकवीसति पुग्गला वज्जनीया नाम. ते हत्थपासतोबहिकरणवसेन वज्जेतब्बा. एतेसु हि तिविधे उक्खित्तके सति उपोसथं करोन्तोसङ्घो पाचित्तियं आपज्जति, सेसेसु दुक्कटं, एत्थ च तिरच्छानगतोति यस्स उपसम्पदापटिक्खित्ता. तित्थिया गहट्ठेनेव सङ्गहिता. एतेपि हि वज्जनीया. एवं पत्तकल्लंइमेहि चतूहि अङ्गेहि सङ्गहितन्ति वेदितब्बं. इदञ्च सब्बं पवारणाकम्मेपि योजेत्वादस्सेतब्बं. “न, भिक्खवे, पातिमोक्खुद्देसकेन सञ्चिच्च न सावेतब्बं, यो न सावेय्य,आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, पातिमोक्खुद्देसकेन वायमितुं ‘कथंसावेय्यन्’ति, वायमन्तस्स अनापत्ती”ति (महाव. 154) वचनतो पातिमोक्खुद्देसकेनपरिसं सावेतुं वायमितब्बन्ति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
उपोसथपवारणाविनिच्छयकथा समत्ता.