25. उपोसथपवारणाविनिच्छयकथा
168. उपोसथपवारणाति एत्थ (कङ्खा. अट्ठ. निदानवण्णना) दिवसवसेन तयो उपोसथा चातुद्दसिको पन्नरसिको सामग्गी-उपोसथोति. तत्थ हेमन्तगिम्हवस्सानानं तिण्णंउतूनं ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिका, सेसा पन्नरसिकातिएवं एकसंवच्छरे चतुवीसति उपोसथा. इदं ताव पकतिचारित्तं. तथारूपपच्चयेसति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टति. पुरिमवस्संवुट्ठानं पन पुब्बकत्तिकपुण्णमा,तेसंयेव सचे भण्डनकारकेहि उपद्दुता पवारणं पच्चुक्कड्ढन्ति, अथ कत्तिकमासस्सकाळपक्खचातुद्दसो वा पच्छिमकत्तिकपुण्णमा वा पच्छिमवस्संवुट्ठानञ्च पच्छिमकत्तिकपुण्णमाएव वाति इमे तयो पवारणादिवसापि होन्ति. इदम्पि पकतिचारित्तमेव. तथारूपपच्चयेसति द्विन्नं कत्तिकपुण्णमानं पुरिमेसु चातुद्दसेसुपि पवारणं कातुं वट्टति.यदा पन कोसम्बकक्खन्धके (महाव. 451 आदयो) आगतनयेन भिन्ने भिक्खुसङ्घेओसारिते तस्मिं भिक्खुस्मिं सङ्घो तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोति,तदा तावदेव उपोसथो कातब्बो. “पातिमोक्खं उद्दिसितब्बन्”ति वचनतो ठपेत्वाचातुद्दसपन्नरसे अञ्ञोपि यो कोचि दिवसो उपोसथदिवसो नाम होति, वस्संवुट्ठानंपन कत्तिकमासब्भन्तरे अयमेव सामग्गीपवारणादिवसो नाम होति. इति इमेसु तीसुदिवसेसु उपोसथो कातब्बो. करोन्तेन पन सचे चातुद्दसिको होति, “अज्जुपोसथोचातुद्दसो”ति वत्तब्बं. सचे सामग्गी-उपोसथो होति, “अज्जुपोसथो आमग्गी”ति वत्तब्बं. पन्नरसियं पन पाळियं आगतनयेनेव “अज्जुपोसथो पन्नरसो”तिवत्तब्बं. 169. सङ्घे उपोसथो (कङ्खा. अट्ठ. निदानवण्णना), गणे उपोसथो, पुग्गले उपोसथोतिएवं कारकवसेन अपरेपि तयो उपोसथा वुत्ता, कत्तब्बाकारवसेन पन सुत्तुद्देसोपारिसुद्धि-उपोसथो अधिट्ठानुपोसथोति अपरेपि तयो उपोसथा. तत्थ सुत्तुद्देसोनाम “सुणातु मे, भन्ते, सङ्घो”ति-आदिना नयेन वुत्तो पातिमोक्खुद्देसो. येपनितरे द्वे उपोसथा, तेसु पारिसुद्धि-उपोसथो ताव अञ्ञेसञ्च सन्तिके अञ्ञमञ्ञञ्चआरोचनवसेन दुविधो. तत्थ य्वायं अञ्ञेसं सन्तिके करीयति, सोपि pav±rit±nañcaappav±rit±nañca सन्तिके करणवसेन दुविधो. तत्थ महापवारणाय पवारितानं सन्तिकेपच्छिमिकाय उपगतेन वा अनुपगतेन वा छिन्नवस्सेन वा चातुमासिनियं पन पवारितानंसन्तिके अनुपगतेन वा छिन्नवस्सेन वा कायसामग्गिं दत्वा “परिसुद्धो अहं भन्ते,परिसुद्धोति मं धारेथा”ति तिक्खत्तुं वत्वा कातब्बो. Ýhapetv± पन पवारणादिवसंअञ्ञस्मिं काले आवासिकेहि उद्दिट्ठमत्ते पातिमोक्खे अवुट्ठिताय वा एकच्चाय वुट्ठितायवा सब्बाय वा वुट्ठिताय परिसाय ये अञ्ञे समसमा वा थोकतरा वा आगच्छन्ति, तेहितेसं सन्तिके वुत्तनयेनेव पारिसुद्धि आरोचेतब्बा.यो पनायं अञ्ञमञ्ञं आरोचनवसेन करीयति, सो ञत्तिं ठपेत्वा करणवसेन च अट्ठपेत्वाकरणवसेन च दुविधो. तत्थ यस्मिं आवासे तयो भिक्खू विहरन्ति, तेसु उपोसथदिवसेसन्निपतितेसु एकेन भिक्खुना “सुणन्तु मे आयस्मन्ता, अज्जुपोसथो चातुद्दसो”तिवा “पन्नरसो”ति वा वत्वा “यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पारिसुद्धि-उपोसथंकरेय्यामा”ति ञत्तिया ठपिताय थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकंनिसीदित्वा अञ्जलिं पग्गहेत्वा “परिसुद्धो अहं, आवुसो, परिसुद्धोति मं धारेथा”तितिक्खत्तुं वत्तब्बं. इतरेहि “भन्ते”ति वत्वा एवमेव वत्तब्बं. एवं ञत्तिंठपेत्वा कातब्बो. यत्र पन द्वे भिक्खू विहरन्ति, तत्र ञत्तिं अट्ठपेत्वा वुत्तनयेनेवपारिसुद्धि आरोचेतब्बाति अयं पारिसुद्धि-उपोसथो.सचे पन एकोव भिक्खु होति, सब्बं पुब्बकरणीयं कत्वा अञ्ञेसं अनागमनंञत्वा “अज्ज मे उपोसथो चातुद्दसो”ति वा “पन्नरसो”ति वा वत्वा “अधिट्ठामी”तिवत्तब्बं. अयं अधिट्ठानुपोसथोति एवं कत्तब्बाकारवसेन तयो उपोसथा वेदितब्बा.एत्तावता नव उपोसथा दीपिता होन्ति. तेसु दिवसवसेन पन्नरसिको, कारकवसेनसङ्घुपोसथो, कत्तब्बाकारवसेन सुत्तुद्देसोति एवं तिलक्खणसम्पन्ने उपोसथे पवत्तमानेउपोसथं अकत्वा तदहुपोसथे अञ्ञं अभिक्खुकं नानासंवासकेहि वा सभिक्खुकं आवासंवा अनावासं वा वासत्थाय अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया गच्छन्तस्स दुक्कटं होति. 170. उपोसथकरणत्थं सन्निपतिते सङ्घे बहि उपोसथं कत्वा आगतेन सन्निपातट्ठानंगन्त्वा कायसामग्गिं अदेन्तेन छन्दो दातब्बो. योपि गिलानो वा होति किच्चपसुतोवा, तेनपि पारिसुद्धिं देन्तेन छन्दोपि दातब्बो. कथं? एकस्स भिक्खुनो सन्तिके“छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही”ति अयमत्थो कायेन वा वाचायवा उभयेन वा विञ्ञापेतब्बो, एवं दिन्नो होति छन्दो. अकतुपोसथेन गिलानेन वाकिच्चपसुतेन वा पारिसुद्धि दातब्बा. कथं? एकस्स भिक्खुनो सन्तिके “पारिसुद्धिंदम्मि, पारिसुद्धिं मे हर पारिसुद्धिं मे आरोचेही”ति अयमत्थो कायेन वा वाचायवा उभयेन वा विञ्ञापेतब्बो, एवं दिन्ना होति पारिसुद्धि. तं पन देन्तेन छन्दोपिदातब्बो. वुत्तञ्हेतं भगवता “अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेनछन्दम्पि दातुं, सन्ति सङ्घस्स करणीयन्”ति (महाव. 165). तत्थ पारिसुद्धिदानंसङ्घस्सपि अत्तनोपि उपोसथकरणं सम्पादेति, न अवसेसं सङ्घकिच्चं, छन्ददानं सङ्घस्सेवउपोसथकरणञ्च सेसकिच्चञ्च सम्पादेति, अत्तनो पनस्स उपोसथो अकतोयेव होति, तस्मापारिसुद्धिं देन्तेन छन्दोपि दातब्बो. पुब्बे वुत्तं पन सुद्धिकच्छन्दं वा पारिसुद्धिंवा इमं वा छन्दपारिसुद्धिं एकेन बहूनम्पि आहरितुं वट्टति. सचे पन सो अन्तरामग्गेअञ्ञं भिक्खुं पस्सित्वा येसं तेन छन्दो वा पारिसुद्धि वा गहिता, तेसञ्च अत्तनोच छन्दपारिसुद्धिं देति, तस्सेव आगच्छति. इतरा पन बिळालसङ्खलिका छन्दपारिसुद्धिनाम होति, सा न आगच्छति, तस्मा सयमेव सन्निपातट्ठानं गन्त्वा आरोचेतब्बं. सचेपन सञ्चिच्च नारोचेति, दुक्कटं आपज्जति, छन्दपारिसुद्धि पन तस्मिं हत्थपासंउपगतमत्तेयेव आगता होति. 171. पारिवासियेन पन छन्ददानेन यं किञ्चि सङ्घकम्मं कातुं न वट्टति. तत्थ(पाचि. अट्ठ. 1167) चतुब्बिधं पारिवासियं परिसपारिवासियं रत्तिपारिवासियंछन्दपारिवासियं अज्झासयपारिवासियन्ति. तेसु परिसपारिवासियं नाम भिक्खूकेनचिदेव करणीयेन सन्निपतिता होन्ति, अथ मेघो वा उट्ठेति, उस्सारणा वाकरीयति, मनुस्सा वा अज्झोत्थरन्ता आगच्छन्ति, भिक्खू “अनोकासा मयं, अञ्ञत्थ गच्छामा”तिछन्दं अविस्सज्जेत्वाव उट्ठहन्ति. इदं परिसपारिवासियं. किञ्चापि परिसपारिवासियं,छन्दस्स पन अविस्सट्ठत्ता कम्मं कातुं वट्टति.पुन भिक्खू “उपोसथादीनि करिस्सामा”ति रत्तिं सन्निपतित्वा “याव सब्बे सन्निपतन्ति,ताव धम्मं सुणिस्सामा”ति एकं अज्झेसन्ति, तस्मिं धम्मकथं कथेन्तेयेव अरुणोउग्गच्छति. सचे “चातुद्दसिकं उपोसथं करिस्सामा”ति निसिन्ना, पन्नरसोतिकातुं वट्टति. सचे पन्नरसिकं कातुं निसिन्ना, पाटिपदे अनुपोसथे उपोसथं कातुंन वट्टति, अञ्ञं पन सङ्घकिच्चं कातुं वट्टति. इदं रत्तिपारिवासियं नाम.पुन भिक्खू “किञ्चिदेव अब्भानादिसङ्घकम्मं करिस्सामा”ति निसिन्ना होन्ति, तत्रेकोनक्खत्तपाठको भिक्खु एवं वदति “अज्ज नक्खत्तं दारुणं, मा इमं करोथा”ति.ते तस्स वचनेन छन्दं विस्सज्जेत्वा तत्थेव निसिन्ना होन्ति. अथञ्ञो आगन्त्वा “नक्खत्तं पतिमानेन्तं, अत्थो बालं उपच्चगा”ति (जा. 1.1.49) वत्वा “किं नक्खत्तेन,करोथा”ति वदति. इदं छन्दपारिवासियञ्चेव अज्झासयपारिवासियञ्च. एतस्मिं पारिवासियेपुन छन्दपारिसुद्धिं अनानेत्वा कम्मं कातुं न वट्टति. 172. सचे कोचि भिक्खु गिलानो न सक्कोति छन्दपारिसुद्धिं दातुं, सो मञ्चेन वापीठेन वा सङ्घमज्झं आनेतब्बो. सचे गिलानुपट्ठाकानं भिक्खूनं एवं होति “सचेखो मयं गिलानं ठाना चावेस्साम, आबाधो वा अभिवड्ढिस्सति, कालकिरिया वा भविस्सती”ति,न सो भिक्खु ठाना चावेतब्बो, सङ्घेन तत्थ गन्त्वा उपोसथो कातब्बो.सचे बहू तादिसा गिलाना होन्ति, सङ्घेन पटिपाटिया ठत्वा सब्बे हत्थपासे कातब्बा.सचे दूरे होन्ति, सङ्घो नप्पहोति, तं दिवसं उपोसथो न कातब्बो. न त्वेव वग्गेनसङ्घेन उपोसथो कातब्बो, करेय्य चे, दुक्कटं.सचे (महाव. अट्ठ. 149) एकस्मिं विहारे चतूसु भिक्खूसु वसन्तेसु एकस्स छन्दपारिसुद्धिंआहरित्वा तयो पारिसुद्धि-उपोसथं करोन्ति, तीसु वा वसन्तेसु एकस्स छन्दपारिसुद्धिंआहरित्वा द्वे पातिमोक्खं उद्दिसन्ति, अधम्मेन वग्गं उपोसथकम्मं होति. सचेपन चत्तारोपि सन्निपतित्वा पारिसुद्धि-उपोसथं करोन्ति, तयो वा द्वे वा पातिमोक्खंउद्दिसन्ति, अधम्मेन समग्गं नाम होति. सचे चतूसु जनेसु एकस्स पारिसुद्धिंआहरित्वा तयो पातिमोक्खं उद्दिसन्ति, तीसु वा जनेसु एकस्स पारिसुद्धिं आहरित्वाद्वे पारिसुद्धि-उपोसथं करोन्ति, धम्मेन वग्गं नाम होति. सचे पन चत्तारोएकत्थ वसन्ता सब्बे सन्निपतित्वा पातिमोक्खं उद्दिसन्ति, तयो पारिसुद्धि-उपोसथं करोन्ति,द्वे अञ्ञमञ्ञं पारिसुद्धि-उपोसथं करोन्ति, धम्मेन समग्गं नाम होति. 173. पवारणाकम्मेसु (महाव. अट्ठ. 212) पन सचे एकस्मिं विहारे पञ्चसु भिक्खूसुवसन्तेसु एकस्स पवारणं आहरित्वा चत्तारो गणञत्तिं ठपेत्वा पवारेन्ति, चतूसुवा तीसु वा वसन्तेसु एकस्स पवारणं आहरित्वा तयो वा द्वे वा सङ्घञत्तिं ठपेत्वापवारेन्ति, सब्बमेतं अधम्मेन वग्गं पवारणाकम्मं. सचे पन सब्बेपि पञ्च जना एकतोसन्निपतित्वा गणञत्तिं ठपेत्वा पवारेन्ति, चत्तारो वा तयो वा द्वे वा वसन्ताएकतो सन्निपतित्वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं अधम्मेन समग्गंपवारणाकम्मं. सचे पञ्चसु जनेसु एकस्स पवारणं आहरित्वा चत्तारो सङ्घञत्तिंठपेत्वा पवारेन्ति, चतूसु वा तीसु वा एकस्स पवारणं आहरित्वा तयो वा द्वे वागणञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं धम्मेन वग्गं पवारणाकम्मं. सचे पनसब्बेपि पञ्च जना एकतो सन्निपतित्वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, चत्तारो वातयो वा एकतो सन्निपतित्वा गणञत्तिं ठपेत्वा पवारेन्ति, द्वे अञ्ञमञ्ञं अवारेन्ति, एकको वसन्तो अधिट्ठानपवारणं करोति, सब्बमेतं धम्मेन समग्गं नामपवारणाकम्मन्ति.एत्थ सचे चातुद्दसिका होति, “अज्ज मे पवारणा चातुद्दसी”ति, सचे पन्नरसिका,“अज्ज मे पवारणा पन्नरसी”ति एवं अधिट्ठातब्बं. पवारणं देन्तेन पन “पवारणंदम्मि, पवारणं मे हर, ममत्थाय पवारेही”ति कायेन वा वाचाय वा कायवाचाहिवा अयमत्थो विञ्ञापेतब्बो. एवं दिन्नाय (महाव. अट्ठ. 213) पवारणाय पवारणाहारकेनसङ्घं उपसङ्कमित्वा एवं पवारेतब्बं “तिस्सो, भन्ते, भिक्खु सङ्घं पवारेति दिट्ठेनवा सुतेन वा परिसङ्काय वा, वदतु तं, भन्ते, सङ्घो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सति.दुतियम्पि, भन्ते…पे… ततियम्पि, भन्ते, तिस्सो भिक्खु सङ्घं पवारेति…पे…पटिकरिस्सती”ति. सचे पन वुड्ढतरो होति, “आयस्मा, भन्ते, तिस्सो”ति वत्तब्बं.एवञ्हि तेन तस्सत्थाय पवारितं होति. पवारणं देन्तेन पन छन्दोपि दातब्बो, छन्ददानंहेट्ठा वुत्तनयेनेव वेदितब्बं. इधापि छन्ददानं अवसेसकम्मत्थाय. तस्मा सचेपवारणं देन्तो छन्दं देति, वुत्तनयेन आहटाय पवारणाय तेन च भिक्खुना सङ्घेन चपवारितमेव होति. अथ पवारणमेव देति, न छन्दं, तस्स च पवारणाय आरोचितायसङ्घेन च पवारिते सब्बेसं सुप्पवारितं होति, अञ्ञं पन कम्मं कुप्पति. सचे छन्दमेवदेति, न पवारणं, सङ्घस्स पवारणा च सेसकम्मानि च न कुप्पन्ति, तेन पन भिक्खुनाअप्पवारितं होति, पवारणादिवसे पन बहिसीमाय पवारणं अधिट्ठहित्वा आगतेनपिछन्दो दातब्बो तेन सङ्घस्स पवारणाकम्मं न कुप्पति.