पब्बतमत्थके तलं होति एकवीसतिया भिक्खूनं ओकासारहं, तत्थ पिट्ठिपासाणेविय सीमं बन्धन्ति, हेट्ठापब्बतेपि तेनेव परिच्छेदेन सीमा ओतरति. तालमूलकपब्बतेपिउपरि सीमा बद्धा हेट्ठा ओतरतेव. यो पन वितानसण्ठानो होति, उपरि एकवीसतियाभिक्खूनं ओकासो अत्थि, हेट्ठा नत्थि, तस्सुपरि बद्धा सीमा हेट्ठा न ओतरति.एवं मुदिङ्गसण्ठानो वा होतु पणवसण्ठानो वा, यस्स हेट्ठा वा मज्झे वा सीमप्पमाणं नत्थि,तस्स उपरि बद्धा सीमा हेट्ठा न ओतरति. यस्स पन द्वे कूटानि आसन्ने ठितानि, एकस्सपिउपरि सीमप्पमाणं नप्पहोति, तस्स कूटन्तरं चिनित्वा वा पूरेत्वा वा एकाबद्धंकत्वा उपरि सीमा सम्मन्नितब्बा. एको सप्पफणसदिसो पब्बतो, तस्स उपरि s²mappam±ºassaatthit±ya सीमं बन्धन्ति, तस्स चे हेट्ठा आकासपब्भारं होति, सीमा न ओतरति.सचे पनस्स वेमज्झे सीमप्पमाणो सुसिरपासाणो होति, ओतरति, सो च पासाणो सीमट्ठोयेवहोति. अथापिस्स हेट्ठालेणस्स कुट्टो अग्गकोटिं आहच्च तिट्ठति ओतरति,हेट्ठा च उपरि च सीमायेव होति. सचे पन हेट्ठा उपरिमस्स सीमापरिच्छेदस्स पारतोअन्तोलेणं होति, बहि सीमा न ओतरति. अथापि उपरिमस्स सीमापरिच्छेदस्स ओरतोबहि लेणं होति, अन्तो सीमा न ओतरति. अथापि उपरि सीमापरिच्छेदो खुद्दको, हेट्ठालेणं महन्तं सीमापरिच्छेदमतिक्कमित्वा ठितं, सीमा उपरियेव होति, हेट्ठा नओतरति. यदि पन लेणं खुद्दकं सब्बपच्छिमसीमापरिमाणं, उपरि सीमा महती नंअज्झोत्थरित्वा ठिता, सीमा ओतरति. अथ लेणं अतिखुद्दकं सीमप्पमाणं न होति,सीमा उपरियेव होति, हेट्ठा न ओतरति. सचे ततो उपड्ढं भिज्जित्वा पतति, सीमप्पमाणंचेपि होति, बहि पतितं असीमा. अपतितं पन यदि सीमप्पमाणं, सीमा होतियेव.
खण्डसीमा च नीचवत्थुका होति, तं पूरेत्वा उच्चवत्थुकं करोन्ति, s²m±yeva.सीमाय गेहं करोन्ति, सीमट्ठकमेव होति. सीमाय पोक्खरणिं खणन्ति, सीमायेव. ओघोसीमामण्डलं ओत्थरित्वा गच्छति, सीमामाळके अट्टं बन्धित्वा कम्मं कातुं vaµµati.सीमाय हेट्ठा उमङ्गनदी होति, इद्धिमा भिक्खु तत्थ निसीदति. सचे सा नदी पठमं गता,सीमा पच्छा बद्धा, कम्मं न कोपेति. अथ पठमं सीमा बद्धा, पच्छा नदी गता, कम्मंकोपेति, हेट्ठापथवीतले ठितो पन कोपेतियेव.
सीमामाळके वटरुक्खो होति, तस्स साखा वा ततो निग्गतपारोहो वा महासीमाय पथवीतलं वा तत्थजातरुक्खादीनि वा आहच्च तिट्ठति, महासीमं वा सोधेत्वा कम्मं कातब्बं,ते वा साखापारोहा छिन्दित्वा बहिट्ठका कातब्बा. अनाहच्च ठितसाखादीसु आरुळ्हभिक्खूहत्थपासं आनेतब्बा. एवं महासीमाय जातरुक्खस्स साखा वा पारोहो वा वुत्तनयेनेवसीमामाळके पतिट्ठाति, वुत्तनयेनेव सीमं सोधेत्वा वा कम्मं कातब्बं, ते वासाखापारोहा छिन्दित्वा बहिट्ठका कातब्बा. सचे माळके कम्मे करियमाने कोचिभिक्खु माळकस्स अन्तो पविसित्वा वेहासं ठितसाखाय निसीदति, पादा वास्स भूमिगताहोन्ति, निवासनपारुपनं वा भूमिं फुसति, कम्मं कातुं न वट्टति. पादे पननिवासनपारुपनश्च उक्खिपापेत्वा कातुं कम्मं वट्टति, इदश्च लक्खणं पुरिमनयेपिवेदितब्बं. अयं पन विसेसो– तत्र उक्खिपापेत्वा कातुं न वट्टति, हत्थपासमेवआनेतब्बो. सचे अन्तोसीमतो पब्बतो अब्भुग्गच्छति, तत्रट्ठो भिक्खु हत्थपासं आनेतब्बो.इद्धिया अन्तोपब्बतं पविट्ठेपि एसेव नयो. बज्झमाना एव हि सीमा पमाणरहितं पदेसंन ओतरति, बद्धाय सीमाय जातं यं किश्चि यत्थ कत्थचि एकसम्बन्धेन गतं सीमासङ्ख्यमेवगच्छतीति.
तियोजनपरमं पन सीमं सम्मन्नन्तेन मज्झे ठत्वा यथा चतूसुपि दिसासु दियड्ढदियड्ढयोजनंहोति, एवं सम्मन्नितब्बा. सचे पन मज्झे ठत्वा एकेकदिसतो तियोजनं करोन्ति,छयोजनं होतीति न वट्टति. चतुरस्सं वा तिकोणं वा सम्मन्नन्तेन यथा कोणतो कोणंतियोजनं होति, एवं सम्मन्नितब्बा. सचे हि येन केनचि परियन्तेन केसग्गमत्तम्पितियोजनं अतिक्कामेति, आपत्तिश्च आपज्जति, सीमा च असीमा होति.
164. “न, भिक्खवे, नदीपारसीमा सम्मन्नितब्बा, यो सम्मन्नेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 140) वचनतो नदीपारसीमा न सम्मन्नितब्बा. यत्र पन धुवनावा वा धुवसेतुवा अभिमुखतित्थेयेव अत्थि, एवरूपं नदीपारसीमं सम्मन्नितुं वट्टति. “अनुजानामि,भिक्खवे, यत्थस्स धुवनावा वा धुवसेतु वा, एवरूपं नदीपारसीमं सम्मन्नितुन्”तिहि वुत्तं. सचे धुवनावा वा धुवसेतु वा अभिमुखतित्थे नत्थि, ईसकं उद्धं अभिरुहित्वाअधो वा ओरोहित्वा अत्थि, एवम्पि वट्टति. करविकतिस्सत्थेरो पन “गावुतमत्तब्भन्तरेपिवट्टती”ति आह.
इमश्च पन नदीपारसीमं सम्मन्नन्तेन एकस्मिश्च तीरे ठत्वा उपरिसोते नदीतीरे निमित्तंकित्तेत्वा ततो पट्ठाय अत्तानं परिक्खिपन्तेन यत्तकं परिच्छेदं इच्छति, तस्स परियोसाने अधोसोतेपि नदीतीरे निमित्तं कित्तेत्वा परतीरे सम्मुखट्ठाने नदीतीरे निमित्तंकित्तेतब्बं. ततो पट्ठाय यत्तकं परिच्छेदं इच्छति, तस्स वसेन याव उपरिसोते पठमंकित्तितनिमित्तस्स सम्मुखा नदीतीरे निमित्तं, ताव कित्तेत्वा पच्चाहरित्वा पठमकित्तितनिमित्तेनसद्धिं घटेतब्बं. अथ सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा कम्मवाचायसीमा सम्मन्नितब्बा. नदिया ठिता अनागतापि कम्मं न कोपेन्ति, सम्मुतिपरियोसानेठपेत्वा नदिं निमित्तानं अन्तो परतीरे च ओरिमतीरे च एकसीमा होति, नदी पनबद्धसीमासङ्ख्यं न गच्छति. विसुं नदीसीमा एव हि सा.
सचे अन्तोनदियं दीपको होति, तं अन्तोसीमाय कातुकामेन पुरिमनयेनेव अत्तनाठिततीरे निमित्तानि कित्तेत्वा दीपकस्स ओरिमन्ते च पारिमन्ते च निमित्तं कित्तेतब्बं.अथ परतीरे नदिया ओरिमतीरे निमित्तस्स सम्मुखट्ठाने निमित्तं कित्तेत्वा ततोपट्ठाय पुरिमनयेनेव याव उपरिसोते पठमं कित्तितनिमित्तस्स सम्मुखा निमित्तं,ताव कित्तेतब्बं. अथ दीपकस्स पारिमन्ते च ओरिमन्ते च निमित्तं कित्तेत्वा पच्चाहरित्वापठमं कित्तितनिमित्तेन सद्धिं घटेतब्बं. अथ द्वीसु तीरेसु दीपकेसु च भिक्खूसब्बे हत्थपासगते कत्वा कम्मवाचाय सीमा सम्मन्नितब्बा, नदियं ठिता अनागच्छन्तापिकम्मं न कोपेन्ति, सम्मुतिपरियोसाने ठपेत्वा नदिं निमित्तानं अन्तो तीरद्वयश्चदीपको च एकसीमा होति, नदी पन नदीसीमायेव.
सचे पन दीपको विहारसीमापरिच्छेदतो उद्धं वा अधो वा अधिकतरो होति, अथ विहारसीमापरिच्छेदनिमित्तस्सउजुकमेव सम्मुखीभूते दीपकस्स ओरिमन्ते निमित्तं कित्तेत्वा ततो पट्ठाय दीपकसिखरंपरिक्खिपन्तेन पुन दीपकस्स ओरिमन्ते निमित्तसम्मुखे पारिमन्ते निमित्तं कित्तेतब्बं.ततो परं पुरिमनयेनेव परतीरे सम्मुखनिमित्तमादिं कत्वा परतीरे निमित्तानि चदीपकस्स पारिमन्त-ओरिमन्ते निमित्तानि च कित्तेत्वा पठमकित्तितनिमित्तेन सद्धिं घटनाकातब्बा. एवं कित्तेत्वा सम्मता सीमा पब्बतसण्ठाना होति. सचे पन दीपको विहारसीमापरिच्छेदतोउद्धम्पि अधोपि अधिकतरो होति, पुरिमनयेनेव दीपकस्स उभोपि सिखरानि परिक्खिपित्वानिमित्तानि कित्तेन्तेन निमित्तघटना कातब्बा. एवं कित्तेत्वा सम्मता सीमा मुदिङ्गसण्ठानाहोति. सचे दीपको विहारसीमापरिच्छेदस्स अन्तो खुद्दको होति, सब्बपठमेन नयेनदीपके निमित्तानि कित्तेतब्बानि. एवं कित्तेत्वा सम्मता सीमा पणवसण्ठाना होति.एवं ताव सीमाबन्धनं वेदितब्बं.
165. एवं बद्धा पन सीमा कदा असीमा होतीति? यदा सङ्घो सीमं समूहनति, तदाअसीमा होति. कथं पनेसा समूहनितब्बाति? “सीमं भिक्खवे, सम्मन्नन्तेनपठमं समानसंवाससीमा सम्मन्नितब्बा, पच्छा तिचीवरेन अविप्पवासो sammannitabbo.सीमं, भिक्खवे, समूहनन्तेन पठमं तिचीवरेन अविप्पवासो समूहन्तब्बो, पच्छा समानसंवाससीमासमूहन्तब्बा”ति वचनतो पठमं अविप्पवासो समूहनितब्बो, पच्छा सीमा समूहनितब्बाति.कथं? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो शापेतब्बो–
“सुणातु मे, भन्ते, सङ्घो, यो सो सङ्घेन तिचीवरेन अविप्पवासो सम्मतो, यदिसङ्घस्स पत्तकल्लं, सङ्घो तं तिचीवरेन अविप्पवासं समूहनेय्य, एसा शत्ति.
“सुणातु मे, भन्ते, सङ्घो, यो सो सङ्घेन तिचीवरेन अविप्पवासो सम्मतो, सङ्घोतं तिचीरेन अविप्पवासं समूहनति. यस्सायस्मतो खमति एतस्स तिचीवरेन अविप्पवासस्ससमुग्घातो, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
“समूहतो सो सङ्घेन तिचीवरेन अविप्पवासो, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतंधारयामी”ति (महाव. 145)–

एवं ताव अविप्पवासो समूहनितब्बो.

“सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा,यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं समूहनेय्य समानसंवासं एकूपोसथं, एसा शत्ति.
“सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा,सङ्घो तं सीमं समूहनति समानसंवासं एकूपोसथं. यस्सायस्मतो खमति एतिस्सा सीमायसमानसंवासाय एकूपोसथाय समुग्घातो, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
“समूहता सा सीमा सङ्घेन समानसंवासा एकूपोसथा, खमति सङ्घस्स,तस्मा तुण्ही, एवमेतं धारयामी”ति (महाव. 146)–

एवं सीमा समूहनितब्बा.

समूहनन्तेन पन भिक्खुना वत्तं जानितब्बं. तत्रिदं वत्तं (महाव. अट्ठ. 144)– खण्डसीमायठत्वा अविप्पवाससीमा न समूहन्तब्बा, तथा अविप्पवाससीमाय ठत्वा खण्डसीमापि.खण्डसीमाय पन ठितेन खण्डसीमाव समूहनितब्बा, तथा इतराय ठितेन इतरा. सीमं नामद्वीहि कारणेहि समूहनन्ति पकतिया खुद्दकं पुन आवासवड्ढनत्थाय महतिं वा कातुं,पकतिया महतिं पुन अश्शेसं विहारोकासदानत्थाय खुद्दकं वा कातुं. तत्थ सचेखण्डसीमश्च अविप्पवाससीमश्च जानन्ति, समूहनितुश्चेव बन्धितुश्च सक्खिस्सन्ति. खण्डसीमंपन जानन्ता अविप्पवासं अजानन्तापि समूहनितुश्चेव बन्धितुश्च सक्खिस्सन्ति. खण्डसीमंअजानन्ता अविप्पवासंयेव जानन्ता चेतियङ्गणबोधियङ्गण-उप-ओसथागारादीसु निरासङ्कट्ठानेसुठत्वा अप्पेव नाम समूहनितुं सक्खिस्सन्ति, पटिबन्धितुं पन न सक्खिस्सन्तेव. सचेबन्धेय्युं, सीमासम्भेदं कत्वा विहारं अविहारं करेय्युं, तस्मा न समूहनितब्बा.ये पन उभोपि न जानन्ति, ते नेव समूहनितुं, न बन्धितुं सक्खिस्सन्ति. अयश्हिसीमा नाम कम्मवाचाय वा असीमा होति सासनन्तरधानेन वा, न च सक्का सीमं अजानन्तेहिकम्मवाचा कातुं, तस्मा न समूहनितब्बा, साधुकं पन शत्वायेव समूहनितब्बाचेव बन्धितब्बा चाति. अयं ताव बद्धसीमाय विनिच्छयो.
166. अबद्धसीमा पन गामसीमा सत्तब्भन्तरसीमा उदकुक्खेपसीमाति तिविधा. तत्थयावता एकं गामखेत्तं, अयं गामसीमा नाम, गामग्गहणेन चेत्थ (महाव. अट्ठ.147) नगरम्पि निगमम्पि गहितमेव होति. तत्थ यत्तके पदेसे तस्स तस्स गामस्स गामभोजकाबलिं लभन्ति, सो पदेसो अप्पो वा होतु महन्तो वा, गामसीमात्वेव सङ्ख्यं गच्छति.नगरनिगमसीमासुपि एसेव नयो. यम्पि एकस्मिंयेव गामखेत्ते एकं पदेसं “अयंविसुंगामो होतू”ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमाहोतियेव, तस्मा सा च इतरा च पकतिगामनगरनिगमसीमा बद्धसीमासदिसायेवहोन्ति, केवलं पन तिचीवरविप्पवासपरिहारं न लभन्ति.
अगामके पन अरश्शे समन्ता सत्तब्भन्तरा सत्तब्भन्तरसीमा नाम. तत्थ अगामकंनाम अरश्शं विश्झाटवी-आदीसु वा समुद्दमज्झे वा मच्छबन्धानं अगमनपथे दीपकेसुलब्भति. समन्ता सत्तब्भन्तराति मज्झे ठितानं सब्बदिसासु सत्तब्भन्तरा विनिब्बेधेनचुद्दस होन्ति. तत्थ एकं अब्भन्तरं अट्ठवीसतिहत्थप्पमाणं होति. अयश्च सीमा परिसवसेनवड्ढति तस्मा समन्ता परिसपरियन्ततो पट्ठाय अब्भन्तरपरिच्छेदो कातब्बो. सचे पनद्वे सङ्घा विसुं उपोसथं करोन्ति, द्विन्नं सत्तब्भन्तरानं अन्तरे अश्शमेकं अब्भन्तरंउपचारत्थाय ठपेतब्बं.
167. या पनेसा “सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरोअसीमो”ति (महाव. 147) एवं नदी-आदीनं बद्धसीमभावं पटिक्खिपित्वा पुन “नदियावा, भिक्खवे, समुद्दे वा जातस्सरे वा यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा,अयं तत्थ समानसंवासा एकूपोसथा”ति (महाव. 147) वुत्ता, अयं उदकुक्खेपसीमानाम. तत्थ नदी नदीनिमित्ते वुत्तलक्खणाव, समुद्दोपि पाकटोयेव. यो पन येनकेनचि खणित्वा अकतो सयंजातो सोब्भो समन्ततो आगतेन उदकेन पूरितो तिट्ठति,यत्थ नदियं वुत्तप्पकारे वस्सकाले उदकं सन्तिट्ठति, अयं जातस्सरो नाम.योपि नदिं वा समुद्दं वा भिन्दित्वा निक्खन्त-उदकेन खतो सोब्भो एतं लक्खणं पापुणाति,अयम्पि जातस्सरोयेव. एतेसु नदी-आदीसु यं ठानं थाममज्झिमस्स पुरिसस्स समन्ततोउदकुक्खेपेन परिच्छिन्नं, अयं उदकुक्खेपसीमा नाम.
कथं पन उदकुक्खेपो कातब्बोति? यथा अक्खधुत्ता दारुगुळं खिपन्ति, एवं उदकंवा वालुकं वा हत्थेन गहेत्वा थाममज्झिमेन पुरिसेन सब्बथामेन खिपितब्बं. यत्थएवं खित्तं उदकं वा वालुका वा पतति, अयमेको उदकुक्खेपो, तस्स अन्तोहत्थपासंविजहित्वा ठितो कम्मं कोपेति. याव परिसा वड्ढति, ताव सीमापि वड्ढति, परिसपरियन्ततोउदकुक्खेपोयेव पमाणं, अयं पन एतेसं नदी-आदीनं अन्तोयेव लब्भति,न बहि. तस्मा नदिया वा जातस्सरे वा यत्तकं पदेसं पकतिवस्सकाले चतूसुमासेसु उदकं ओत्थरति, समुद्दे यस्मिं पदेसे पकतिवीचियो ओसरित्वा सण्ठहन्ति,ततो पट्ठाय कप्पियभूमि, तत्थ ठत्वा उपोसथादिकम्मं कातुं वट्टति, दुब्बुट्ठिकालेवा गिम्हे वा नदीजातस्सरेसु सुक्खेसुपि सा एव कप्पियभूमि. सचे पन सुक्खेजातस्सरे वापिं वा खणन्ति, वप्पं वा करोन्ति, तं ठानं गामखेत्तं होति. यापनेसा “कप्पियभूमी”ति वुत्ता, ततो बहि उदकुक्खेपसीमा न गच्छति, अन्तोगच्छति, तस्मा तेसं अन्तो परिसपरियन्ततो पट्ठाय समन्ता उदकुक्खेपपरिच्छेदो कातब्बो,अयमेत्थ सङ्खेपो.
अयं पन वित्थारो– सचे नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारा सब्बत्थसङ्घो निसीदति, उदकुक्खेपसीमाय कम्मं नत्थि, सकलापि नदी एतेसंयेव भिक्खूनंपहोति यं पन महासुमत्थेरेन वुत्तं “योजनं पवत्तमानायेव नदी, तत्रापि उपरिअड्ढयोजनं पहाय हेट्ठा अड्ढयोजने कम्मं कातुं वट्टती”ति, तं महापदुमत्थेरेनेवपटिक्खित्तं. भगवता हि “तिमण्डलं पटिच्छादेत्वा यत्थ कत्थचि उत्तरन्तिया भिक्खुनियाअन्तरवासको तेमियती”ति (पाचि. 692) इदं नदिया पमाणं वुत्तं, न योजनंवा अड्ढयोजनं वा, तस्मा या इमस्स सुत्तस्स वसेन पुब्बे वुत्तलक्खणा नदी, तस्सा पभवतोपट्ठाय सङ्घकम्मं कातुं वट्टति. सचे पनेत्थ बहू भिक्खू विसुं विसुं कम्मंकरोन्ति, सब्बेहि अत्तनो च अश्शेसश्च उदकुक्खेपपरिच्छेदस्स अन्तरा अश्शो उदकुक्खेपोसीमन्तरिकत्थाय ठपेतब्बो, ततो अधिकं वट्टतियेव, ऊनं पन न वट्टतीति वुत्तं. जातस्सरसमुद्देपिएसेव नयो.
नदिया पन “कम्मं करिस्सामा”ति गतेहि सचे नदी परिपुण्णा होति समतित्तिका,उदकसाटिकं निवासेत्वा अन्तोनदियंयेव कम्मं कातब्बं. सचे न सक्कोन्ति,नावायपि ठत्वा कातब्बं. गच्छन्तिया पन नावाय कातुं न वट्टति. कस्मा? उदकुक्खेपमत्तमेवहि सीमा. तं नावा सीघमेव अतिक्कमति, एवं सति अश्शिस्सा सीमाय शत्ति, अश्शिस्साअनुसावना होति, तस्मा नावं अरित्तेन वा ठपेत्वा पासाणे वा लम्बेत्वाअन्तोनदियं जातरुक्खे वा बन्धित्वा कम्मं कातब्बं. अन्तोनदियं बद्ध-अट्टकेपिअन्तोनदियं जातरुक्खेपि ठितेहि कातुं वट्टति. सचे पन रुक्खस्स साखा वा ततोनिक्खन्तपारोहो वा बहिनदीतीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो, सीमंवा सोधेत्वा साखं वा छिन्दित्वा कम्मं कातब्बं. बहिनदीतीरे जातरुक्खस्स अन्तोनदियंपविट्ठसाखाय वा पारोहे वा नावं बन्धित्वा कम्मं कातुं न वट्टति, करोन्तेहिसीमा वा सोधेतब्बा, छिन्दित्वा वास्स बहिपतिट्ठितभावो नासेतब्बो. नदीतीरे पनखाणुकं कोट्टेत्वा तत्थ बद्धनावाय न वट्टतियेव. नदियं सेतुं करोन्ति, सचे अन्तोनदियंयेवसेतु च सेतुपादा च होन्ति, सेतुम्हि ठितेहि कम्मं कातुं वट्टति. सचे पनसेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टति, सीमं सोधेत्वाकातब्बं. अथ सेतुपादा अन्तो, सेतु पन उभिन्नम्पि तीरानं उपरि-आकासे ठितो,वट्टति.
अन्तोनदियं पासाणो वा दीपको वा होति, तत्थ यत्तकं पदेसं पुब्बे वुत्तप्पकारेपकतिवस्सकाले वस्सानस्स चतूसु मासेसु उदकं ओत्थरति, सो नदीसङ्ख्यमेव गच्छति.अतिवुट्ठिकाले ओघेन ओत्थतोकासो न गहेतब्बो. सो हि गामसीमासङ्ख्यमेव गच्छति.नदितो मातिकं नीहरन्ता नदियं आवरणं करोन्ति, तं चे ओत्थरित्वा वा विनिब्बिज्झित्वावा उदकं गच्छति, सब्बत्थ पवत्तनट्ठाने कम्मं कातुं वट्टति. सचे पन आवरणेनवा कोट्टकबन्धनेन वा सोतं पच्छिन्दति, उदकं नप्पवत्तति, अप्पवत्तनट्ठाने कातुंन वट्टति, आवरणमत्तकेपि कातुं न वट्टति. सचे कोचि आवरणप्पदेसो पुब्बे वुत्तपासाणदीपकप्पदेसोविय उदकेन अज्झोत्थरीयति, तत्थ वट्टति. सो हि नदीसङ्ख्यमेव गच्छति. नदिं विनासेत्वातळाकं करोन्ति, हेट्ठा पाळिबद्धा उदकं आगन्त्वा तळाकं पूरेत्वा तिट्ठति,एत्थ कम्मं कातुं न वट्टति, उपरि पवत्तनट्ठाने हेट्ठा च छड्डितोदकं नदिं ओतरित्वासन्दनट्ठानतो पट्ठाय वट्टति. देवे अवस्सन्ते हेमन्तगिम्हेसु वा सुक्खनदियापि वट्टति,नदितो नीहटमातिकाय न वट्टति. सचे सा कालन्तरेन भिज्जित्वा नदी होति, vaµµati.काचि नदी उप्पतित्वा गामनिगमसीमं ओत्थरित्वा पवत्तति, नदीयेव होति, कम्मंकातुं वट्टति. सचे पन विहारसीमं ओत्थरति, विहारसीमात्वेव सङ्ख्यं गच्छति.
समुद्देपि कम्मं करोन्तेहि यं पदेसं उद्धं वड्ढन-उदकं वा पकतिवीचिवा वेगेन आगन्त्वा ओत्थरति, तत्थ कातुं न वट्टति. यस्मिं पन पदेसे पकतिवीचियोओसरित्वा सण्ठहन्ति, सो उदकन्ततो पट्ठाय अन्तो समुद्दो नाम, तत्थ ठितेहि कम्मंकातब्बं. सचे ऊमिवेगो बाधति, नावाय वा अट्टके वा ठत्वा कातब्बं. तेसुविनिच्छयो नदियं वुत्तनयेनेव वेदितब्बो. समुद्दे पिट्ठिपासाणो होति, तं कदाचिऊमियो आगन्त्वा ओत्थरन्ति, कदाचि न ओत्थरन्ति, तत्थ कम्मं कातुं न वट्टति.सो हि गामसीमासङ्ख्यमेव गच्छति. सचे पन वीचीसु आगतासुपि अनागतासुपि पकति-उदकेनेवओत्थरीयति, वट्टति. दीपको वा पब्बतो वा होति, सो चे दूरे होति मच्छबन्धानंअगमनपथे, अरश्शसीमासङ्ख्यमेव गच्छति. तेसं गमनपरियन्तस्स ओरतो पन गामसीमासङ्ख्यंगच्छति, तत्थ गामसीमं असोधेत्वा कम्मं कातुं न वट्टति. समुद्दो गामसीमं वानिगमसीमं वा ओत्थरित्वा तिट्ठति, समुद्दोव होति, तत्थ कम्मं कातुं वट्टति. सचेपन विहारसीमं ओत्थरति, विहारसीमात्वेव सङ्ख्यं गच्छति.
जातस्सरे कम्मं करोन्तेहि यत्थ पुब्बे वुत्तप्पकारे वस्सकाले वस्से पच्छिन्नमत्तेपिवितुं वा हत्थपादे वा धोवितुं उदकं न होति, सुक्खति, अयं न जातस्सरो,गामखेत्तसङ्ख्यमेव गच्छति, तत्थ कम्मं न कातब्बं. यत्थ पन वुत्तप्पकारे वस्सकालेउदकं सन्तिट्ठति, अयमेव जातस्सरो. तस्स यत्तके पदेसे वस्सानं चातुमासे उदकंतिट्ठति, तत्थ कम्मं कातुं वट्टति. सचे गम्भीरं उदकं, अट्टकं बन्धित्वा तत्थठितेहिपि जातस्सरस्स अन्तोजातरुक्खम्हि बद्ध-अट्टकेपि कातुं वट्टति. पिट्ठिपासाणदीपकेसुपनेत्थ नदियं वुत्तसदिसोव विनिच्छयो. समवस्सदेवकाले पहोनकजातस्सरो पन चेपि दुब्बुट्ठिककाले वा गिम्हहेमन्तेसु वा सुक्खति, निरुदको होति, तत्थ सङ्घकम्मंकातुं वट्टति. यं अन्धकट्ठकथायं वुत्तं “सब्बो जातस्सरो सुक्खो अनोदकोगामखेत्तंयेव भजती”ति, तं न गहेतब्बं. सचे पनेत्थ उदकत्थाय आवाटं वापोक्खरणी-आदीनि वा खणन्ति, तं ठानं अजातस्सरो होति, गामसीमासङ्ख्यं गच्छति. लाबुतिपुसकादिवप्पेकतेपि एसेव नयो. सचे पन नं पूरेत्वा थलं वा करोन्ति, एकस्मिं इसाभागे पाळिं बन्धित्वा सब्बमेव नं महातळाकं वा करोन्ति, सब्बोपि अजातस्सरोहोति, गामसीमासङ्ख्यं गच्छति. लोणीपि जातस्सरसङ्ख्यमेव गच्छति. वस्सिके चत्तारोमासे उदकट्ठानोकासे कम्मं कातुं वट्टतीति. अयं अबद्धसीमाय विनिच्छयो.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

सीमाविनिच्छयकथा समत्ता.