उदकनिमित्ते निरुदकट्ठाने नावाय वा चाटि-आदीसु वा उदकं पूरेत्वाउदकनिमित्तं कित्तेतुं न वट्टति, भूमिगतमेव वट्टति. तञ्च खो अप्पवत्तन-उदकं आवाटपोक्खरणीतळ-आकजातस्सरलोणिसमुद्दादीसुठितं, अट्ठितं पन ओघनदी-उदकवाहकमातिकादीसु उदकं न वट्टति अन्धकट्ठकथायंपन “गम्भीरेसु आवाटादीसु उक्खेपिमं उदकं निमित्तं न कातब्बन्”ति वुत्तं,तं दुवुत्तं, अत्तनोमतिमत्तमेव. Ýhita½ पन अन्तमसो सूकरखतायपि गामदारकानंकीळनवापियम्पि तं खणञ्ञेव पथवियं आवाटं कत्वा कुटेहि आहरित्वा पूरित-उदकम्पिसचे याव कम्मवाचापरियोसाना तिट्ठति, अप्पं वा होतु बहुं वा, वट्टति. तस्मिं पनठाने निमित्तसञ्ञाकरणत्थं पासाणवालिकापंसु-आदिरासि वा पासाणत्थम्भो वा दारुत्थम्भोवा कातब्बो. तं कातुं कारेतुञ्च भिक्खुस्स वट्टति, लाभसीमायं पन न वट्टति.समानसंवासकसीमा कस्सचि पीळनं न करोति, केवलं भिक्खूनं विनयकम्ममेवसाधेति, तस्मा एत्थ वट्टति.
इमेहि च अट्ठहि निमित्तेहि असम्मिस्सेहिपि अञ्ञमञ्ञं सम्मिस्सेहिपि सीमा सम्मन्नितुंवट्टतियेव. सा एवं सम्मन्नित्वा बज्झमाना एकेन द्वीहि वा निमित्तेहि अबद्धा होति,तीणि पन आदिं कत्वा वुत्तप्पकारानं निमित्तानं सतेनपि बद्धा होति. सा तीहिसिङ्घाटकसण्ठाना होति, चतूहि चतुरस्सा वा सिङ्घाटक-अड्ढचन्दमुदिङ्गादिसण्ठाना वा,ततो अधिकेहि नानासण्ठाना. एवं वुत्तनयेन निमित्तानि कित्तेत्वा सम्मता “निमित्तसम्पत्तियुत्ता”तिवेदितब्बा.
159. परिससम्पत्तियुत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वायावतिका तस्मिं गामखेत्ते बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वाठिता भिक्खू, ते सब्बे हत्थपासे वा कत्वा छन्दं वा आहरित्वा सम्मता.
160. कम्मवाचासम्पत्तियुत्ता नाम–
“सुणातु मे, भन्ते, सङ्घो, यावता समन्ता निमित्ता कित्तिता, यदि सङ्घस्स पत्तकल्लं,सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नेय्य समानसंवासं एकूपोसथं, एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो, यावता समन्ता निमित्ता कित्तिता, सङ्घो एतेहि निमित्तेहिसीमं सम्मन्नति समानसंवासं एकूपोसथं, यस्सायस्मतो खमति एतेहि निमित्तेहिसीमाय सम्मुति समानसंवासाय एकूपोसथाय, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
“सम्मता सीमा सङ्घेन एतेहि निमित्तेहि समानसंवासा एकूपोसथा, खमति सङ्घस्स,तस्मा तुण्ही, एवमेतं धारयामी”ति (महाव. 139)–

एवं वुत्ताय परिसुद्धाय ञत्तिदुतियकम्मवाचाय सम्मता. कम्मवाचापरियोसाने निमित्तानंअन्तो सीमा होति, निमित्तानि सीमतो बहि होन्ति.

161. एवं बद्धाय च सीमाय तिचीवरेन विप्पवाससुखत्थं दळ्हीकम्मत्थञ्च अविप्पवाससम्मुतिकातब्बा. सा पन एवं कत्तब्बा–
“सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा,यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नेय्य ठपेत्वा गामञ्चगामूपचारञ्च, एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा,सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नति ठपेत्वा गामञ्च गामूपचारञ्च, यस्सायस्मतोखमति एतिस्सा सीमाय तिचीवरेन अविप्पवासाय सम्मुति ठपेत्वा गामञ्च गामूपचारञ्च,सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
“सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा ठपेत्वा गामञ्च गामूपचारञ्च,खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति (महाव. 143).
एत्थ (महाव. अट्ठ. 144) च निगमनगरानम्पि गामेनेव सङ्गहो वेदितब्बो. गामूपचारोतिपरिक्खित्तस्स परिक्खेपो, अपरिक्खित्तस्स परिक्खेपोकासो. इमेसु पन गामगामूपचारेसुअधिट्ठिततेचीवरिको भिक्खु परिहारं न लभति. अयञ्हि अविप्पवाससीमा “ठपेत्वागामञ्च गामूपचारञ्चा”ति वुत्तत्ता गामञ्च गामूपचारञ्च न ओत्थरति,समानसंवासकसीमाव ओत्थरति. समानसंवासकसीमा चेत्थ अत्तनो धम्मताय गच्छति,अविप्पवाससीमा पन यत्थ समानसंवासकसीमा, तत्थेव गच्छति. न हि तस्सा विसुंनिमित्तकित्तनं अत्थि, तत्थ सचे अविप्पवासाय सम्मुतिकाले गामो अत्थि, तं सा न ओत्थरति सचे पन सम्मताय सीमाय पच्छा गामो निविसति, सोपि सीमसङ्ख्यंयेवगच्छति. यथा च पच्छा निविट्ठो, एवं पठमं निविट्ठस्स पच्छा वड्ढितप्पदेसोपि सीमसङ्ख्यमेवगच्छति. सचे सीमासम्मुतिकाले गेहानि कतानि, “पविसिस्सामा”ति आलयोपिअत्थि, मनुस्सा पन अप्पविट्ठा, पोराणकगामं वा सचे गेहमेव छड्डेत्वा अञ्ञत्थ गता,अगामोयेव एस, सीमा ओत्थरति. सचे पन एकम्पि कुलं पविट्ठं वा अगतं वा अत्थि,गामोयेव, सीमा न ओत्थरति. अयमेत्थ सङ्खेपो.
162. अयं पन वित्थारो (महाव. अट्ठ. 138) सीमं बन्धितुकामेन हि सामन्तविहारेसुभिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा बद्धसीमविहारानं सीमाय सीमन्तरिकं,अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये सचेएकस्मिं गामखेत्ते सीमं बन्धितुकामा, ये तत्थ बद्धसीमविहारा, तेसु भिक्खूनं“मयं अज्ज सीमं बन्धिस्साम, तुम्हे सकसीमाय परिच्छेदतो मा निक्खमित्था”तिपेसेतब्बं. ये अबद्धसीमविहारा, तेसु भिक्खू एकज्झं सन्निपातेतब्बा, छन्दारहानंछन्दो आहरापेतब्बो. “सचे अञ्ञानिपि गामखेत्तानि अन्तोकातुकामा, तेसु गामेसुये भिक्खू वसन्ति, तेहिपि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो”ति महासुमत्थेरोआह. महापदुमत्थेरो पन “नानागामखेत्तानि नाम पाटियेक्कं बद्धसीमसदिसानि,न ततो छन्दपारिसुद्धि आगच्छति, अन्तोनिमित्तगतेहि पन भिक्खूहि आगन्तब्बन्”ति वत्वापुन आह “समानसंवासकसीमासम्मन्ननकाले आगमनम्पि अनागमनम्पि वट्टति, अविप्पवाससीमासम्मन्ननकालेपन अन्तोनिमित्तगतेहि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो”ति.
एवं सन्निपतितेसु भिक्खूसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु नदीतित्थगामद्वारादीसुच आगन्तुकभिक्खूनं सीघं सीघं हत्थपासनयनत्थञ्चेव बहिसीमकरणत्थञ्च आरामिकेचेव समणुद्देसे च ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कत्वा निमित्तकित्तनानन्तरंवुत्ताय “सुणातु मे भन्ते सङ्घो”ति-आदिकाय कम्मवाचाय सीमा बन्धितब्बा.कम्मवाचापरियोसानेयेव निमित्तानि बहिकत्वा हेट्ठा पथवीसन्धारकं उदकपरियन्तंकत्वा सीमा गता होति.
163. इमं पन समानसंवासकसीमं सम्मन्नन्तेहि पब्बज्जूपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं पठमं खण्डसीमा बन्धितब्बा. तं पन बन्धन्तेहि वत्तं जानितब्बं. सचे हि बोधिचेतियभत्तसालादीनि सब्बवत्थूनि पतिट्ठापेत्वा कतविहारे बन्धन्ति, विहारमज्झे बहूनं समोसरणट्ठानेअबन्धित्वा विहारपच्चन्ते विवित्तोकासे बन्धितब्बा. अकतविहारे बन्धन्तेहि बोधिचेतियादीनंसब्बवत्थूनं ठानं सल्लक्खेत्वा यथा पतिट्ठितेसु वत्थूसु विहारपच्चन्ते विवित्तोकासेहोति, एवं बन्धितब्बा. सा हेट्ठिमपरिच्छेदेन सचे एकवीसति भिक्खू गण्हाति, वट्टति,ततो ओरं न वट्टति, परं भिक्खुसहस्सं गण्हन्तीपि वट्टति. तं बन्धन्तेहि सीममाळकस्ससमन्ता निमित्तुपगा पासाणा ठपेतब्बा, न खण्डसीमाय ठितेहि महासीमा बन्धितब्बा,न महासीमाय ठितेहि खण्डसीमा, खण्डसीमायमेव पन ठत्वा खण्डसीमा बन्धितब्बा.
तत्रायं बन्धनविधि– समन्ता “एसो पासाणो निमित्तन्”ति एवं निमित्तानि कित्तेत्वाकम्मवाचाय सीमा सम्मन्नितब्बा. अथ तस्सा एव दळ्हीकम्मत्थं अविप्पवासकम्मवाचाकातब्बा. एवञ्हि “सीमं समूहनिस्सामा”ति आगता समूहनितुं न sakkhissanti.सीमं सम्मन्नित्वा बहि सीमन्तरिकपासाणा ठपेतब्बा. सीमन्तरिका पच्छिमकोटियाएकरतनप्पमाणा वट्टति. “विदत्थिप्पमाणापि वट्टती”ति कुरुन्दियं, “चतुरङ्गुलप्पमाणापिवट्टती”ति महापच्चरियं वुत्तं. सचे पन विहारो महा होति, द्वेपि तिस्सोपिततुत्तरिम्पि खण्डसीमायो बन्धितब्बा.
एवं खण्डसीमं सम्मन्नित्वा महासीमसम्मुतिकाले खण्डसीमतो निक्खमित्वा महासीमायंठत्वा समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा, ततो अवसेसनिमित्तानिकित्तेत्वा हत्थपासं अविजहन्तेहि कम्मवाचाय समानसंवासकसीमं सम्मन्नित्वा तस्सादळ्हीकम्मत्थं अविप्पवासकम्मवाचापि कातब्बा. एवञ्हि “सीमं समूहनिस्सामा”तिआगता समूहनितुं न सक्खिस्सन्ति. सचे पन खण्डसीमाय निमित्तानिकित्तेत्वा ततो सीमन्तरिकाय निमित्तानि कित्तेत्वा महासीमाय निमित्तानि कित्तेन्ति,एवं तीसु ठानेसु निमित्तानि कित्तेत्वा यं सीमं इच्छन्ति, तं पठमं बन्धितुंवट्टति. एवं सन्तेपि यथावुत्तनयेन खण्डसीमतोव पट्ठाय बन्धितब्बा. एवं बद्धासुपन सीमासु खण्डसीमाय ठिता भिक्खू महासीमाय कम्मं करोन्तानं न कोपेन्ति,महासीमाय वा ठिता खण्डसीमाय करोन्तानं, सीमन्तरिकाय पन ठिता उभिन्नम्पि नकोपेन्ति. गामखेत्ते ठत्वा कम्मं करोन्तानं पन सीमन्तरिकाय ठिता kopenti.सीमन्तरिका हि गामखेत्तं भजति.
सीमा च नामेसा न केवला पथवीतलेयेव बद्धा बद्धा नाम होति, अथ खो पिट्ठिपासाणेपिकुटिगेहेपि लेणेपि पासादेपि पब्बतमत्थकेपि बद्धा बद्धायेव होति. तत्थ पिट्ठिपासाणेबन्धन्तेहि पासाणपिट्ठियं राजिं वा कोट्टेत्वा उदुक्खलं वा खणित्वा निमित्तं नकातब्बं, निमित्तुपगपासाणे ठपेत्वा निमित्तानि कित्तेतब्बानि. कम्मवाचापरियोसानेसीमा पथवीसन्धारकं उदकपरियन्तं कत्वा ओतरति. निमित्तपासाणा यथाठानेन तिट्ठन्ति, तस्मा समन्ततो राजि वा उपट्ठापेतब्बा, चतूसु वा कोणेसु पासाणा विज्झितब्बा,“अयं सीमापरिच्छेदो”ति वत्वा अक्खरानि वा छिन्दितब्बानि. केचि उसूयका“सीमं झापेस्सामा”ति अग्गिं देन्ति, पासाणाव झायन्ति, न सीमा.
कुटिगेहेपि भित्तिं अकित्तेत्वा एकवीसतिया भिक्खूनं ओकासट्ठानं अन्तोकरित्वापासाणनिमित्तानि ठपेत्वा सीमा सम्मन्नितब्बा, अन्तोकुट्टमेव सीमा होति. सचेअन्तोकुट्टे एकवीसतिया भिक्खूनं ओकासो नत्थि, पमुखे निमित्तपासाणे ठपेत्वासम्मन्नितब्बा. सचे एवम्पि नप्पहोति, बहि निब्बोदकपतनट्ठानेपि निमित्तानि ठपेत्वासम्मन्नितब्बा. एवं सम्मताय पन सब्बं कुटिगेहं सीमट्ठमेव होति.
चतुभित्तियलेणेपि बन्धन्तेहि कुट्टं अकित्तेत्वा पासाणाव कित्तेतब्बा, अन्तोओकासे असति पमुखेपि निमित्तानि ठपेतब्बानि, एवं लेणस्स अन्तो च बहि च सीमाहोति.
उपरिपासादेपि भित्तिं अकित्तेत्वा अन्तोपासाणे ठपेत्वा सीमासम्मन्नितब्बा. सचे नप्पहोति, पमुखेपि पासाणे ठपेत्वा सम्मन्नितब्बा. एवं सम्मताउपरिपासादेयेव होति, हेट्ठा न ओतरति. सचे पन बहूसु थम्भेसु तुलानं उपरिकतपासादस्स हेट्ठिमतले कुट्टो यथा निमित्तानं अन्तो होति, एवं उट्ठहित्वा तुलारुक्खेहिएकसम्बन्धो ठितो, हेट्ठापि ओतरति, एकथम्भपासादस्स पन उपरितले बद्धा सीमा. सचेथम्भमत्थके एकवीसतिया भिक्खूनं ओकासो होति, हेट्ठा ओतरति. सचे पासादभित्तितोनिग्गतेसु निय्यूहकादीसु पासाणे ठपेत्वा सीमं बन्धन्ति, पासादभित्ति अन्तोसीमायहोति. हेट्ठा पनस्सा ओतरणानोतरणं वुत्तनयेनेव वेदितब्बं.
हेट्ठापासादे कित्तेन्तेहिपि भित्ति च रुक्खत्थम्भा च न कित्तेतब्बा, भित्तिलग्गे पनपासाणत्थम्भे कित्तेतुं वट्टति. एवं कित्तिता सीमा हेट्ठापासादस्स परियन्तथम्भानं अन्तोयेव होति. सचे पन हेट्ठापासादस्स कुट्टो उपरिमतलेन सम्बद्धो होति, उपरिपासादम्पि अभिरुहति. सचे पासादस्स बहि निब्बोदकपतनट्ठाने निमित्तानि करोन्ति, सब्बो पासादोसीमट्ठो होति.