24. सीमाविनिच्छयकथा
156. सीमाति एत्थ (कङ्खा. अट्ठ. निदानवण्णना) सीमा नामेसा बद्धसीमा अबद्धसीमातिदुविधा होति. तत्थ एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्तानिमित्तेन निमित्तं बन्धित्वा सम्मता सीमा बद्धसीमा नाम. अतिखुद्दका, अतिमहती,खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदिया सम्मता,समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमंअज्झोत्थरन्तेन सम्मताति इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्तीतिवचनतो एता विपत्तिसीमायो नाम.तत्थ अतिखुद्दका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ति. अतिमहतीनाम या केसग्गमत्तेनपि तियोजनं अतिक्कमित्वा सम्मता. खण्डनिमित्ता आम अघटितनिमित्ता वुच्चति. पुरत्थिमाय दिसाय निमित्तं कित्तेत्वा अनुक्कमेनदक्खिणाय दिसाय पच्छिमाय उत्तराय दिसाय कित्तेत्वा पुन पुरत्थिमाय दिसाय पुब्बकित्तितंपटिकित्तेत्वा ठपेतुं वट्टति, एवं अखण्डनिमित्ता होति. सचे पन अनुक्कमेन आहरित्वाउत्तराय दिसाय निमित्तं कित्तेत्वा तत्थेव ठपेति, खण्डनिमित्ता होति. अपरापिखण्डनिमित्ता नाम या अनिमित्तुपगं तचसाररुक्खं वा खाणुकं वा पंसुपुञ्जंवा वालुकपुञ्जं वा अञ्ञतरं अन्तरा एकनिमित्तं कत्वा सम्मता. छायानिमित्तानाम पब्बतछायादीनं यं किञ्चि छायं निमित्तं कत्वा सम्मता. अनिमित्ता नामसब्बेन सब्बं निमित्तानि अकित्तेत्वा सम्मता. बहिसीमे ठितसम्मता नाम निमित्तानिकित्तेत्वा निमित्तानं बहि ठितेन सम्मता. नदिया, समुद्दे, जातस्सरे सम्मतानाम एतेसु नदि-आदीसु सम्मता. सा हि एवं सम्मतापि “सब्बा, भिक्खवे, नदी असीमा,सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो”ति (महाव. 147) वचनतो असम्मतावहोति. सीमाय सीमं सम्भिन्दन्तेन सम्मता (महाव. अट्ठ. 148) नाम अत्तनो सीमायपरेसं सीमं सम्भिन्दन्तेन सम्मता. सचे हि पोराणकस्स विहारस्स पुरत्थिमाय dis±yaambo चेव जम्बु चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागेजम्बु, विहारसीमा च जम्बुं अन्तोकत्वा अम्बं कित्तेत्वा बद्धा होति. अथ पच्छातस्स विहारस्स पुरत्थिमाय दिसाय विहारे कते सीमं बन्धन्ता भिक्खू तं अम्बंअन्तोकत्वा जम्बुं कित्तेत्वा बन्धन्ति सीमाय सीमं सम्भिन्ना होति. तस्मा सचेपठमतरं कतस्स विहारस्स सीमा असम्मता होति, सीमाय उपचारो ठपेतब्बो. सचे सम्मताहोति, पच्छिमकोटिया हत्थमत्ता सीमन्तरिका ठपेतब्बा. कुरुन्दियं “विदत्थिमत्तम्पि”,महापच्चरियं “चतुरङ्गुलमत्तम्पि वट्टती”ति वुत्तं. एकरुक्खोपि च द्विन्नंसीमानं निमित्तं होति. सो पन वड्ढन्तो सीमसङ्करं करोति, तस्मा न k±tabbo.सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं अज्झोत्थरन्तेनसम्मता. सचे हि परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तोकत्वा अत्तनो सीमंसम्मन्नन्ति, सीमाय सीमं अज्झोत्थरिता नाम होति. भिक्खुनीनं पन सीमं अज्झोत्थरित्वाअन्तोपि भिक्खूनं सीमं सम्मन्नितुं वट्टति. भिक्खुनीनम्पि भिक्खूनं सीमाय एसेवनयो. न हि ते अञ्ञमञ्ञस्स कम्मे गणपूरका होन्ति, न कम्मवाचं वग्गंकरोन्ति. इति इमा एकादस विपत्तिसीमायो अतिक्कमित्वा सीमा सम्मन्नितब्बा. 157. तिविधसम्पत्तियुत्ता नाम निमित्तसम्पत्तिया परिससम्पत्तिया कम्मवाचासम्पत्तियाच युत्ता. तत्थ निमित्तसम्पत्तिया युत्ता नाम पब्बतनिमित्तं पासाणनिमित्तंवननिमित्तं रुक्खनिमित्तं मग्गनिमित्तं वम्मिकनिमित्तं नदीनिमित्तं उदकनिमित्तन्तिएवं वुत्तेसु अट्ठसु निमित्तेसु तस्मिं तस्मिं दिसाभागे यथालद्धानि निमित्तुपगानिनिमित्तानि “पुरत्थिमाय दिसाय किं निमित्तं. पब्बतो, भन्ते. एसो पब्बतो निमित्तन्”ति-आदिनानयेन सम्मा कित्तेत्वा सम्मता.तत्रायं विनिच्छयो (महाव. अट्ठ. 138)– विनयधरेन पुच्छितब्बं “पुरत्थिमाय दिसायकिं निमित्तन्”ति? “पब्बतो, भन्ते”ति. इदं पन उपसम्पन्नो वा आचिक्खतुअनुपसम्पन्नो वा, वट्टतियेव. पुन विनयधरेन “एसो पब्बतो निमित्तन्”ति एवंनिमित्तं कित्तेतब्बं, “एतं पब्बतं निमित्तं करोम, करिस्साम, निमित्तं कतो,निमित्तं होतु, होति, भविस्सती”ति एवं पन कित्तेतुं न वट्टति. पासाणादीसुपिएसेव नयो. पुरत्थिमाय दिसाय, पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाय, dakkhiº±yaanudis±ya, पच्छिमाय दिसाय, पच्छिमाय अनुदिसाय, उत्तराय दिसाय, उत्तराय अनुदिसायकिं निमित्तं? उदकं, भन्ते. एतं उदकं निमित्तन्ति कित्तेतब्बं. एत्थपन अट्ठपेत्वा पुन “पुरत्थिमाय दिसाय किं निमित्तं? पब्बतो, भन्ते. एसो पब्बतोनिमित्तन्”ति एवं पठमं कित्तितनिमित्तं कित्तेत्वाव ठपेतब्बं. एवञ्हि निमित्तेननिमित्तं घटितं होति, निमित्तानि सकिं कित्तितानिपि कित्तितानेव होन्ति.अन्धकट्ठकथायं पन “तिक्खत्तुं सीममण्डलं बन्धन्तेन निमित्तं कित्तेतब्बन्”तिवुत्तं. 158. इदानि निमित्तुपगानि पब्बतादीनि वेदितब्बानि– तिविधो पब्बतो सुद्धपंसुपब्बतोसुद्धपासाणपब्बतो उभयमिस्सकोति. सो तिविधोपि वट्टति, वालिकरासि पन न वट्टति.इतरोपि हत्थिप्पमाणतो ओमकतरो न वट्टति, हत्थिप्पमाणतो पट्ठाय सिनेरुप्पमाणोपिवट्टति. सचे चतूसु दिसासु चत्तारो तीसु वा तयो पब्बता होन्ति चतूहिवा तीहि वा पब्बतनिमित्तेहि सम्मन्नितुम्पि वट्टति, द्वीहि पन निमित्तेहि एकेन वासम्मन्नितुं न वट्टति. इतो परेसु पासाणनिमित्तादीसुपि एसेव नयो. तस्मा पब्बतनिमित्तंकरोन्तेन पुच्छितब्बं “एकाबद्धो, न एकाबद्धो”ति. सचे एकाबद्धो होति, नकातब्बो. तञ्हि चतूसु वा अट्ठसु वा दिसासु कित्तेन्तेनपि एकमेव निमित्तं कित्तितंहोति, तस्मा यो एवं चक्कसण्ठानेन विहारम्पि परिक्खिपित्वा ठितो पब्बतो, तं एकदिसायकित्तेत्वा अञ्ञासु दिसासु तं बहिद्धा कत्वा अन्तो अञ्ञानि निमित्तानि कित्तेतब्बानि.सचे पब्बतस्स ततियभागं वा उपड्ढं वा अन्तोसीमाय कत्तुकामा होन्ति, पब्बतं अकित्तेत्वायत्तकं पदेसं अन्तो कत्तुकामा, तस्स परतो तस्मिंयेव पब्बते जातरुक्खवम्मिकादीसुअञ्ञतरं निमित्तं कित्तेतब्बं. सचे एकयोजनद्वियोजनप्पमाणं सब्बं पब्बतं अन्तोकत्तुकामा होन्ति, पब्बतस्स परतो भूमियं जातरुक्खवम्मिकादीनि nimitt±nikittetabb±ni.पासाणनिमित्ते अयगुळोपि पासाणसङ्ख्यमेव गच्छति, तस्मा यो कोचि पासाणो वट्टति.पमाणतो पन हत्थिप्पमाणो पब्बतसङ्ख्यं गतो, तस्मा सो न वट्टति, महागोणमहामहिंसप्पमाणोपन वट्टति. हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डप्पमाणो वट्टति, ततो खुद्दकतरो इट्ठकावा महन्तीपि न वट्टति, अनिमित्तुपगपासाणानं रासिपि न वट्टति, पगेव पंसुवालुकरासि.भूमिसमो खलमण्डलसदिसो पिट्ठिपासाणो वा भूमितो खाणुको विय उट्ठितपासाणो वाहोति, सोपि पमाणुपगो चे, वट्टति. पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छति,तस्मा सचे महतो पिट्ठिपासाणस्स एकप्पदेसं अन्तोसीमाय कत्तुकामा होन्ति, तं अकित्तेत्वातस्सुपरि अञ्ञो पासाणो कित्तेतब्बो. सचे पिट्ठिपासाणुपरि विहारं करोन्ति,विहारमज्झेन वा पिट्ठिपासाणो विनिविज्झित्वा गच्छति, एवरूपो पिट्ठिपासाणो न वट्टति.सचे हि तं कित्तेन्ति, निमित्तस्स उपरि विहारो होति, निमित्तञ्च नाम बहिसीमायहोति, विहारोपि बहिसीमायं आपज्जति. विहारं परिक्खिपित्वा ठितपिट्ठिपासाणोएकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बो.वननिमित्ते तिणवनं वा तचसारतालनाळिकेरादिरुक्खवनं वा न वट्टति,अन्तोसारानं पन साकसालादीनं अन्तोसारमिस्सकानं वा रुक्खानं वनं वट्टति, तञ्चखो हेट्ठिमपरिच्छेदेन चतुपञ्चरुक्खमत्तम्पि, ततो ओरं न वट्टति, परं योजनसतिकम्पिवट्टति. सचे पन वनमज्झे विहारं करोन्ति, वनं न कित्तेतब्बं. एकदेसं अन्तोसीमायकातुकामेहिपि वनं अकित्तेत्वा तत्थ रुक्खपासाणादयो कित्तेतब्बा. विहारंपरिक्खिपित्वा ठितवनं एकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बं.रुक्खनिमित्ते तचसारो तालनाळिकेरादिरुक्खो न वट्टति, अन्तोसारो जीवमानकोअन्तमसो उब्बेधतो अट्ठङ्गुलो परिणाहतो सूचिदण्डकप्पमाणोपि वट्टति. ततो ओरं नवट्टति, परं द्वादसयोजनो सुप्पतिट्ठितनिग्रोधोपि वट्टति. वंसनळकसरावादीसु बीजंरोपेत्वा वड्ढापितो पमाणुपगोपि न वट्टति, ततो अपनेत्वा पन तं खणम्पि भूमियं रोपेत्वाकोट्ठकं कत्वा उदकं आसिञ्चित्वा कित्तेतुं वट्टति. नवमूलसाखानिग्गमनं अकारणं,खन्धं छिन्दित्वा रोपिते पन एतं युज्जति. कित्तेन्तेन च “रुक्खो”तिपि वत्तुंवट्टति “साकरुक्खो”तिपि “सालरुक्खो”तिपि. एकाबद्धं पन सुप्पतिट्ठितनिग्रोधसदिसंएकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति.मग्गनिमित्ते अरञ्ञखेत्तनदीतळाकमग्गादयो न वट्टन्ति, जङ्घमग्गो वा सकटमग्गो वावट्टति. यो निब्बिज्झित्वा द्वे तीणि गामन्तरानि गच्छति, यो पन जङ्घमग्गसकटमग्गतो ओक्कमित्वापुन सकटमग्गमेव ओतरति, ये वा जङ्घमग्गसकटमग्गा अवळञ्जा, ते न वट्टन्ति, जङ्घसत्थसकटसत्थेहिवळञ्जियमानायेव वट्टन्ति. सचे द्वे मग्गा निक्खमित्वा पच्छा सकटधुरमिव एकीभवन्ति,द्वेधा भिन्नट्ठाने वा सम्बन्धट्ठाने वा सकिं कित्तेत्वा पुन न कित्तेतब्बा. एकाबद्धनिमित्तञ्हेतंहोति. सचे विहारं परिक्खिपित्वा चत्तारो मग्गा चतूसु दिसासु गच्छन्ति, मज्झेएकं कित्तेत्वा अपरं कित्तेतुं न वट्टति. एकाबद्धनिमित्तञ्हेतं. कोणं निब्बिज्झित्वागतं पन परभागे कित्तेतुं वट्टति. विहारमज्झेन निब्बिज्झित्वा गतमग्गो पन न कित्तेतब्बो,कित्तिते निमित्तस्स उपरि विहारो होति. सचे सकटमग्गस्स अन्तिमचक्कमग्गंनिमित्तं करोन्ति, मग्गो बहिसीमाय होति, सचे बाहिरचक्कमग्गं निमित्तंकरोन्ति, बाहिरचक्कमग्गो बहिसीमाय होति सेसं अन्तोसीमं भजति.मग्गं कित्तेन्तेन “मग्गो पन्थो पथो पज्जो”ति-आदीसु दससु येन केनचि नामेनच कित्तेतुं वट्टति, परिखासण्ठानेन विहारं परिक्खिपित्वा गतमग्गो एकत्थ कित्तेत्वाअञ्ञत्थ कित्तेतुं न वट्टति.वम्मिकनिमित्ते हेट्ठिमपरिच्छेदेन तं दिवसं जातो अट्ठङ्गुलुब्बेधो गोविसाणप्पमाणोपिवम्मिको वट्टति, ततो ओरं न वट्टति. परं हिमवन्तपब्बतसदिसोपि वट्टति, विहारंपरिक्खिपित्वा ठितं पन एकाबद्धं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति.नदीनिमित्ते यस्सा धम्मिकानं राजूनं काले अन्वड्ढमासं अनुदसाहं अनुपञ्चाहन्तिएवं देवे वस्सन्ते वलाहकेसु विगतमत्तेसु सोतं पच्छिज्जति, अयं नदीसङ्ख्यं नगच्छति. यस्सा पन ईदिसे सुवुट्ठिकाले वस्सानस्स चातुमासे सोतं न पच्छिज्जति,यत्थ तित्थेन वा अतित्थेन वा सिक्खाकरणीये आगतलक्खणेन तिमण्डलं पटिच्छादेत्वाअन्तरवासकं अनुक्खिपित्वा उत्तरन्तिया भिक्खुनिया एकङ्गुलद्वङ्गुलमत्तम्पि अन्तरवासकोतेमियति, अयं नदी सीमं बन्धन्तानं निमित्तं होति. भिक्खुनिया नदीपारगमनेपिउपोसथादिसङ्घकम्मकरणेपि नदीपारसीमासम्मन्ननेपि अयमेव नदी. या पन मग्गो वियसकटधुरसण्ठानेन वा परिखासण्ठानेन वा विहारं परिक्खिपित्वा गता, तं एकत्थ कित्तेत्वाअञ्ञत्थ कित्तेतुं न वट्टति. विहारस्स चतूसु दिसासु अञ्ञमञ्ञं विनिब्बिज्झित्वागते नदीचतुक्केपि एसेव नयो. असम्मिस्सा नदियो पन चतस्सोपि कित्तेतुं वट्टति.सचे वतिं करोन्तो विय रुक्खपादे निखणित्वा वल्लिपलालादीहि नदीसोतं रुन्धन्ति,उदकं अज्झोत्थरित्वा आवरणं पवत्ततियेव, निमित्तं कातुं वट्टति. यथा पनौदकं न पवत्तति, एवं सेतुम्हि कते अपवत्तमाना नदीनिमित्तं कातुं न वट्टति,पवत्तनट्ठाने नदीनिमित्तं, अप्पवत्तनट्ठाने उदकनिमित्तं कातुं वट्टति. या पन दुब्बुट्ठिकालेवा गिम्हे वा निरुदकभावेन न पवत्तति, सा वट्टति. महानदितो उदकमातिकंनीहरन्ति, सा कुन्नदीसदिसा हुत्वा तीणि सस्सानि सम्पादेन्ती निच्चं पवत्तति,किञ्चापि पवत्तति, निमित्तं कातुं न वट्टति. या पन मूले महानदितो नीहतापिकालन्तरेन तेनेव नीहतमग्गेन नदिं भिन्दित्वा सयं गच्छति, गच्छन्ती परतो सुसुमारादिसमाकिण्णानावादीहि सञ्चरितब्बा नदी होति, तं निमित्तं कातुं वट्टति.