“अनुजानामि भिक्खवे, अद्धानमग्गप्पटिपन्नेन भिक्खुना निस्सयं alabham±nenaanissitena वत्थुन्”ति वचनतो पन अद्धानमग्गप्पटिपन्नो सचे अत्तना सद्धिं अद्धानमग्गप्पटिपन्नंनिस्सयदायकं न लभति, एवं निस्सयं अलभमानेन अनिस्सितेन बहूनिपि दिवसानि गन्तुंवट्टति. सचे पुब्बे निस्सयं गहेत्वा वुत्थपुब्बं किञ्चि आवासं पविसति, एकरत्तंवसन्तेनपि निस्सयो गहेतब्बो. अन्तरामग्गे विस्समन्तो वा सत्थं वा परियेसन्तो कतिपाहंवसति, अनापत्ति. अन्तोवस्से पन निबद्धवासं वसितब्बं, निस्सयो च गहेतब्बो. नावायगच्छन्तस्स पन वस्साने आगतेपि निस्सयं अलभन्तस्स अनापत्ति. सचे अन्तरामग्गे गिलानोहोति, निस्सयं अलभमानेन अनिस्सितेन वसितुं वट्टति.गिलानुपट्ठाकोपि गिलानेन याचियमानो अनिस्सितो एव वसितुं लभति. वुत्तञ्हेतं“अनुजानामि, भिक्खवे, गिलानेन भिक्खुना निस्सयं अलभमानेन अनिस्सितेन वत्थुं,अनुजानामि, भिक्खवे, गिलानुपट्ठाकेन भिक्खुना निस्सयं अलभमानेन याचियमानेन अनिस्सितेनवत्थुन्”ति (महाव. 121). सचे पन “याचाहि मन्”ति वुच्चमानोपि गिलानो मानेनन याचति, गन्तब्बं.“अनुजानामि, भिक्खवे, आरञ्ञिकेन भिक्खुना फासुविहारं सल्लक्खेन्तेन निस्सयंअलभमानेन अनिस्सितेन वत्थुं ‘यदा पतिरूपो निस्सयदायको आगच्छिस्सति, तदा तस्सनिस्साय वसिस्सामी”’ति वचनतो पन यत्थ वसन्तस्स समथविपस्सनानं पटिलाभवसेनफासु होति, तादिसं फासुविहारं सल्लक्खेन्तेन निस्सयं अलभमानेन अनिस्सितेनवत्थब्बं. इमञ्च पन परिहारं नेव सोतापन्नो, न सकदागामि-अनागामि-अरहन्तो लभन्ति,न थामगतस्स समाधिनो वा विपस्सनाय वा लाभी, विस्सट्ठकम्मट्ठाने पन बालपुथुज्जने कथावनत्थि. यस्स खो पन समथो वा विपस्सना वा तरुणा होति, अयं इमं परिहारं लभति,पवारणासङ्गहोपि एतस्सेव अनुञ्ञातो. तस्मा इमिना पुग्गलेन आचरिये पवारेत्वागतेपि “यदा पतिरूपोनिस्सयदायको आगच्छिस्सति, तं निस्साय वसिस्सामी”ति आभोगंकत्वा पुन याव आसाळ्हीपुण्णमा, ताव अनिस्सितेन वत्थुं वट्टति. सचे पन आसाळ्हीमासेआचरियो नागच्छति, यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं. 153. कथं गहितो होतीति एत्थ उपज्झायस्स सन्तिके ताव उपज्झंगण्हन्तेन एकंसं उत्तरासङ्गं करित्वा पादे वन्दित्वा उक्कुटिकं निसीदित्वाअञ्जलिं पग्गहेत्वा “उपज्झायो मे, भन्ते, होही”ति तिक्खत्तुं वत्तब्बं. एवंसद्धिविहारिकेन वुत्ते सचे उपज्झायो “साहू”ति वा “लहू”ति वा “ओपायिकन्”तिवा “पतिरूपन्”ति वा “पासादिकेन सम्पादेही”ति वा कायेन विञ्ञापेति,वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति उपज्झायो. इदमेव हेत्थौपज्झायग्गहणं, यदिदं उपज्झायस्स इमेसु पञ्चसु पदेसु यस्स कस्सचि पदस्स वाचायसावनं कायेन वा अत्थविञ्ञापनन्ति. केचि पन “साधू”ति सम्पटिच्छनं सन्धायवदन्ति, न तं पमाणं. आयाचनदानमत्तेन हि गहितो होति उपज्झायो, न एत्थ सम्पटिच्छनंअङ्गं. सद्धिविहारिकेनपि न केवलं “इमिना मे पदेन उपज्झायो गहितो”ति ञातुंवट्टति, “अज्जतग्गे दानि थेरो मय्हं भारो, अहम्पि थेरस्स भारो”ति इदम्पि ञातुंवट्टति (महाव. अट्ठ. 64). वुत्तञ्हेतं–
“उपज्झायो, भिक्खवे, सद्धिविहारिकम्हि पुत्तचित्तं उपट्ठपेस्सति, सद्धिविहारिकोउपज्झायम्हि पितुचित्तं उपट्ठपेस्सति, एवं ते अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिनोविहरन्ता इमस्मिं धम्मविनये वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती”ति (महाव.65).
आचरियस्स सन्तिके निस्सयग्गहणेपि अयमेव विनिच्छयो. अयं पनेत्थ विसेसो– आचरियस्ससन्तिके निस्सयं गण्हन्तेन उक्कुटिकं निसीदित्वा “आचरियो मे, भन्ते, होहि,आयस्मतो निस्साय वच्छामी”ति (महाव. 77) तिक्खत्तुं वत्तब्बं, सेसं वुत्तनयमेव. 154. कथं पटिप्पस्सम्भतीति एत्थ ताव उपज्झायम्हा पञ्चहाकारेहि निस्सयपटिप्पस्सद्धि वेदितब्बा, आचरियम्हा छहि आकारेहि. वुत्तञ्हेतं–
“पञ्चिमा, भिक्खवे, निस्सयपटिप्पस्सद्धियो उपज्झायम्हा. उपज्झायो पक्कन्तो वा होति,विब्भन्तो वा, कालकतो वा, पक्खसङ्कन्तो वा, आणत्तियेव पञ्चमी. इमा खो, भिक्खवे,पञ्च निस्सयपटिप्पस्सद्धियो उपज्झायम्हा.
छयिमा भिक्खवे, निस्सयपटिप्पस्सद्धियो आचरियम्हा. आचरियो पक्कन्तोवा होति, विब्भन्तो वा, कालकतो वा, पक्खसङ्कन्तो वा, आणत्तियेव पञ्चमी, उपज्झायेनवा समोधानगतो होति. इमा खो, भिक्खवे, छ निस्सयपटिप्पस्सद्धियो आचरियम्हा”ति(महाव. 83).
तत्रायं विनिच्छयो (महाव. अट्ठ. 83)– पक्कन्तोति दिसं गतो. एवं गते चपन तस्मिं सचे विहारे निस्सयदायको अत्थि, यस्स सन्तिके अञ्ञदापि निस्सयो वागहितपुब्बो होति, यो वा एकसम्भोगपरिभोगो, तस्स सन्तिके निस्सयो गहेतब्बो,एकदिवसम्पि परिहारो नत्थि. सचे तादिसो नत्थि, अञ्ञो लज्जी पेसलो अत्थि, तस्सपेसलभावं जानन्तेन तदहेव निस्सयो याचितब्बो. सचे देति, इच्चेतं कुसलं. अथपन “तुम्हाकं उपज्झायो लहुं आगमिस्सती”ति पुच्छति, उपज्झायेन चे तथा वुत्तं,“आम, भन्ते”ति वत्तब्बं. सचे वदति “तेन हि उपज्झायस्स आगमनं आगमेथा”ति,वट्टति. अथ पनस्स पकतिया पेसलभावं न जानाति, चत्तारि पञ्च दिवसानि तस्स भिक्खुस्ससभागतं ओलोकेत्वा ओकासं कारेत्वा निस्सयो गहेतब्बो. सचे पन विहारेनिस्सयदायको नत्थि, उपज्झायो च “अहं कतिपाहेन आगमिस्सामि, मा उक्कण्ठित्था”तिवत्वा गतो, याव आगमना परिहारो लब्भति, अथापि नं तत्थ मनुस्सा परिच्छिन्नकालतोउत्तरिपि पञ्च वा दस वा दिवसानि वासेन्तियेव, तेन विहारं पवत्ति पेसेतब्बा“दहरा मा उक्कण्ठन्तु, अहं असुकदिवसं नाम आगमिस्सामी”ति, एवम्पि परिहारोलब्भति. अथ आगच्छतो अन्तरामग्गे नदीपूरेन वा चोरादीहि वा उपद्दवो होति, थेरोउदकोसक्कनं वा आगमेति, सहाये वा परियेसति, तं चे पवत्तिं दहरा सुणन्ति,याव आगमना परिहारो लब्भति. सचे पन सो “इधेवाहं वसिस्सामी”ति पहिणति,परिहारो नत्थि. यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं. विब्भन्ते पन कालकतेपक्खसङ्कन्ते वा एकदिवसम्पि परिहारो नत्थि, यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं.आणत्तीति पन निस्सयपणामना वुच्चति, तस्मा “पणामेमि तन्”ति वा“मा इध पटिक्कमी”ति वा “नीहर ते पत्तचीवरन्”ति वा “नाहं तया उपट्ठापेतब्बो”तिवाति इमिना पाळिनयेन “मा मं गामप्पवेसनं आपुच्छी”ति-आदिना पाळिमुत्तकनयेनवा यो निस्सयपणामनाय पणामितो होति, तेन उपज्झायो खमापेतब्बो. सचे आदितोवन खमति, दण्डकम्मं आहरित्वा तिक्खत्तुं ताव सयमेव खमापेतब्बो. नो चे खमति,तस्मिं विहारे महाथेरे गहेत्वा खमापेतब्बो. नो चे खमति, सामन्तविहारे भिक्खूगहेत्वा खमापेतब्बो. सचे एवम्पि न खमति, अञ्ञत्थ गन्त्वा उपज्झायस्स सभागानं सन्तिकेवसितब्बं “अप्पेव नाम ‘सभागानं मे सन्तिके वसती’ति ञत्वापि खमेय्या”ति.सचे एवम्पि न खमति, तत्रेव वसितब्बं. तत्र चे दुब्भिक्खादिदोसेन न सक्का होतिवसितुं, तंयेव विहारं आगन्त्वा अञ्ञस्स सन्तिके निस्सयं गहेत्वा वसितुं वट्टति.अयमाणत्तियं विनिच्छयो.आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्कन्तो वा होतीति एत्थ कोचि आचरियोआपुच्छित्वा पक्कमति, कोचि अनापुच्छित्वा, अन्तेवासिकोपि एवमेव. तत्र सचेअन्तेवासिको आचरियं आपुच्छति “असुकं नाम, भन्ते, ठानं गन्तुं इच्छामिकेनचिदेव करणीयेना”ति, आचरियेन च “कदा गमिस्ससी”ति वुत्तो “सायन्हेवा रत्तिं वा उट्ठहित्वा गमिस्सामी”ति वदति, आचरियोपि “साधू”ति सम्पटिच्छति,तं खणंयेव निस्सयो पटिप्पस्सम्भति. सचे पन “भन्ते, असुकं नाम ठानं गन्तुकामोम्ही”तिवुत्ते आचरियो “असुकस्मिं नाम गामे पिण्डाय चरित्वा पच्छा जानिस्ससी”तिवदति, सो च “साधू”ति सम्पटिच्छति, ततो चे गतो सुगतो. सचे पन न गच्छति,निस्सयो न पटिप्पस्सम्भति. अथापि “गच्छामी”ति वुत्ते आचरियेन “मा ताव गच्छ,रत्तिं मन्तेत्वा जानिस्सामा”ति वुत्तो मन्तेत्वा गच्छति, सुगतो. नो चे गच्छति,निस्सयो न पटिप्पस्सम्भति. आचरियं अनापुच्छा पक्कमन्तस्स पन उपचारसीमातिक्कमेनिस्सयो पटिप्पस्सम्भति, अन्तो-उपचारसीमतो पटिनिवत्तन्तस्स न पटिप्पस्सम्भति. सचेपन आचरियो अन्तेवासिकं आपुच्छति “आवुसो, असुकं नाम ठानं गमिस्सामी”ति,अन्तेवासिकेन च “कदा”ति वुत्ते “सायन्हे वा रत्तिभागे वा”तिवदति, अन्तेवासिकोपि “साधू”ति सम्पटिच्छति, तं खणंयेव निस्सयो पटिप्पस्सम्भति,सचे पन आचरियो “स्वे पिण्डाय चरित्वा गमिस्सामी”ति वदति, इतरो च “साधू”तिसम्पटिच्छति, एकदिवसं ताव निस्सयो न पटिप्पस्सम्भति, पुनदिवसे पटिप्पस्सद्धो होति.“असुकस्मिं नाम गामे पिण्डाय चरित्वा जानिस्सामि मम गमनं वा अगमनं वा”तिवत्वा पन सचे न गच्छति, निस्सयो न पटिप्पस्सम्भति. अथापि “गच्छामी”ति वुत्तेअन्तेवासिकेन “मा ताव गच्छथ, रत्तिं मन्तेत्वा जानिस्सथा”ति वुत्तो मन्तेत्वापिन गच्छति, निस्सयो न पटिप्पस्सम्भति. सचे उभोपि आचरियन्तेवासिका केनचिदेवकरणीयेन बहिसीमं गच्छन्ति, ततो चे आचरियो गमियचित्ते उप्पन्ने अनापुच्छावगन्त्वा द्विन्नं लेड्डुपातानं अन्तोयेव निवत्तति, निस्सयो न पटिप्पस्सम्भति. सचे द्वेलेड्डुपाते अतिक्कमित्वा निवत्तति, पटिप्पस्सद्धो होति. आचरियुपज्झाया द्वे लेड्डुपातेअतिक्कम्म अञ्ञस्मिं विहारे वसन्ति, निस्सयो पटिप्पस्सम्भति. आचरिये विब्भन्तेकालकते पक्खसङ्कन्ते च तं खणंयेव पटिप्पस्सम्भति.आणत्तियं पन आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेति, अन्तेवासिकोच “किञ्चापि मं आचरियो पणामेति, अथ खो हदयेन मुदुको”ति सालयो होति,निस्सयो न पटिप्पस्सम्भति. सचेपि आरियो सालयो, अन्तेवासिको निरालयो “नदानि इमं निस्साय वसिस्सामी”ति धुरं निक्खिपति, एवम्पि न पटिप्पस्सम्भति. उभिन्नंसालयभावे पन न पटिप्पस्सम्भतियेव, उभिन्नं धुरनिक्खेपेन पटिप्पस्सम्भति, पणामितेनदण्डकम्मं आहरित्वा तिक्खत्तुं खमापेतब्बो. नो चे खमति, उपज्झाये वुत्तनयेन पटिपज्जितब्बं.यथापञ्ञत्तं पन आचरियुपज्झायवत्तं परिपूरेन्तं अधिमत्तपेमादिपञ्चङ्गसमन्नागतंअन्तेवासिकं सद्धिविहारिकं वा पणामेन्तस्स दुक्कटं, इतरं अपणामेन्तस्सपिदुक्कटमेव. वुत्तञ्हेतं–
“न, भिक्खवे, सम्मावत्तन्तो पणामेतब्बो, यो पणामेय्य, आपत्ति दुक्कटस्स. नच, भिक्खवे, असम्मावत्तन्तो न पणामेतब्बो, यो न पणामेय्य, आपत्ति दुक्कटस्स (महाव.80).
“पञ्चहि भिक्खवे, अङ्गेहि समन्नागतं अन्तेवासिकं अपणामेन्तोआचरियो सातिसारो होति, पणामेन्तो अनतिसारो होति. आचरियम्हि नाधिमत्तंपेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवोहोति, नाधिमत्ता भावना होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं अन्तेवासिकंअपणामेन्तो आचरियो सातिसारो होति, पणामेन्तो अनतिसारो होति (महाव. 81).
“पञ्चहि भिक्खवे, अङ्गेहि समन्नागतं सद्धिविहारिकं अपणामेन्तो उपज्झायो सातिसारोहोति, पणामेन्तो अनतिसारो होति. उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तोपसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावनाहोति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं सद्धिविहारिकं अपणामेन्तोउपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होती”ति-आदि (महाव. 68).
तत्थ (महाव. अट्ठ. 68) नाधिमत्तं पेमं होतीति उपज्झायम्हि अधिमत्तं गेहस्सितपेमंन होति. नाधिमत्ता भावना होतीति अधिमत्ता मेत्ताभावना न होतीति अत्थो.उपज्झायेन वा समोधानगतोति एत्थ (महाव. अट्ठ. 83) दस्सनसवनवसेन समोधानं वेदितब्बं.सचे हि आचरियं निस्साय वसन्तो सद्धिविहारिको एकविहारे चेतियं वा वन्दन्तं,एकगामे वा पिण्डाय चरन्तं उपज्झायं पस्सति, निस्सयो पटिप्पस्सम्भति. उपज्झायोपस्सति, सद्धिविहारिको न पस्सति, न पटिप्पस्सम्भति. मग्गप्पटिपन्नं वा आकासेनवा गच्छन्तं उपज्झायं दिस्वा दूरत्ता “भिक्खू”ति जानाति, “उपज्झायो”तिन जानाति, न पटिप्पस्सम्भति. सचे जानाति, पटिप्पस्सम्भति. उपरिपासादे उपज्झायोवसति, हेट्ठा सद्धिविहारिको, तं अदिस्वाव यागुं पिवित्वा पटिक्कमति, आसनसालायवा निसिन्नं अदिस्वाव एकमन्ते भुञ्जित्वा पक्कमति, धम्मस्सवनमण्डपे वा निसिन्नम्पि तं अदिस्वाव धम्मं सुत्वा पक्कमति, निस्सयो न पटिप्पस्सम्भति. एवंताव दस्सनवसेन समोधानं वेदितब्बं. सवनवसेन पन सचे उपज्झायस्स विहारे वाअन्तरघरे वा धम्मं वा कथेन्तस्स अनुमोदनं वा करोन्तस्स सद्दं सुत्वा “उपज्झायस्समे सद्दो”ति सञ्जानाति, निस्सयो पटिप्पस्सम्भति, असञ्जानन्तस्स न पटिप्पस्सम्भति.अयं समोधाने विनिच्छयो. 155. निस्साय केन वसितब्बं, केन न वसितब्बन्ति एत्थ पन “अनुजानामि, भिक्खवे,ब्यत्तेन भिक्खुना पटिबलेन पञ्च वस्सानि निस्साय वत्थुं, अब्यत्तेन यावजीवन्”ति(महाव. 103) वचनतो यो अब्यत्तो होति, तेन यावजीवं निस्सायेव वसितब्बं. सचायं(महाव. अट्ठ. 103) वुड्ढतरं आचरियं न लभति, उपसम्पदाय सट्ठिवस्सो वा सत्ततिवस्सोवा होति, नवकतरस्सपि ब्यत्तस्स सन्तिके उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा“आचरियो मे, आवुसो, होति, आयस्मतो निस्साय वच्छामी”ति एवं तिक्खत्तुंवत्वा निस्सयो गहेतब्बोव. गामप्पवेसनं आपुच्छन्तेनपि उक्कुटिकं निसीदित्वाअञ्जलिं पग्गहेत्वा “गामप्पवेसनं आपुच्छामि आचरिया”ति वत्तब्बं. एस नयोसब्ब-आपुच्छनेसु.यो पन ब्यत्तो होति उपसम्पदाय पञ्चवस्सो, तेन अनिस्सितेन वत्थुं वट्टति. तस्मा निस्सयमुच्चनकेन(पाचि. अट्ठ. 145-147) उपसम्पदाय पञ्चवस्सेन सब्बन्तिमेन परिच्छेदेन द्वे मातिकापगुणा वाचुग्गता कत्तब्बा, पक्खदिवसेसु धम्मस्सवनत्थाय सुत्तन्ततो चत्तारो भाणवारा,सम्पत्तानं परिसानं परिकथनत्थाय अन्धकविन्द(a. नि. 5.114) महाराहुलोवाद(म.नि. 2.113 आदयो) अम्बट्ठ(द-². नि. 1.254 आदयो) सदिसो एको कथामग्गो,सङ्घभत्तमङ्गलामङ्गलेसु अनुमोदनत्थाय तिस्सो अनुमोदना, उपोसथपवारणादिजाननत्थं कम्माकम्मविनिच्छयो,समणधम्मकरणत्थं समाधिवसेन वा विपस्सनावसेन वा अरहत्तपरियोसानमेकं कम्मट्ठानं,एत्तकं उग्गहेतब्बं. एत्तावता हि अयं बहुस्सुतो होति चातुद्दिसो, यत्थ कत्थचिअत्तनो इस्सरियेन वसितुं लभति. यं पन वुत्तं–
“पञ्चहि भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न असेक्खेन समाधिक्खन्धेन… न असेक्खेनपञ्ञाक्खन्धेन… न असेक्खेन विमुत्तिक्खन्धेन… न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेनसमन्नागतो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेनवत्थब्बं.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, मुट्ठस्सतिहोति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नोहोति, अप्पस्सुतो होति, दुप्पञ्ञो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेनभिक्खुना न अनिस्सितेन वत्थब्बं.
“अपरेहिपि भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकंआपत्तिं न जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्तिन सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो. इमेहिखो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकंआपत्तिं न जानाति, ऊनपञ्चवस्सो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेनभिक्खुना न अनिस्सितेन वत्थब्बन्”ति (महाव. 103). एत्थापि purimanayenevaayuttavasena आपत्ति-अङ्गवसेन च पटिक्खेपो कतोति दट्ठब्बं.
बालानं पन अब्यत्तानं दिसंगमिकानं अन्तेवासिकसद्धिविहारिकानं अनुञ्ञा न दातब्बा.सचे देन्ति, आचरियुपज्झायानं दुक्कटं. ते चे अननुञ्ञाता गच्छन्ति, तेसम्पि दुक्कटं.वुत्तञ्हेतं–
“इध पन, भिक्खवे, सम्बहुला भिक्खू बाला अब्यत्ता दिसंगमिका आचरियुपज्झायेआपुच्छन्ति. ते, भिक्खवे, आचरियुपज्झायेहि पुच्छितब्बा “कहं गमिस्सथ, केनसद्धिं गमिस्सथा”ति. ते चे, भिक्खवे, बाला अब्यत्ता अञ्ञे बाले अब्यत्ते अपदिसेय्युं.न, भिक्खवे, आचरियुपज्झायेहि अनुजानितब्बा, अनुजानेय्युं चे, आपत्ति दुक्कटस्स.ते चे, भिक्खवे, बाला अब्यत्ता अननुञ्ञाता आचरियुपज्झायेहि गच्छेय्युं चे, आपत्तिदुक्कटस्सा”ति (महाव. 163).
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
निस्सयविनिच्छयकथा समत्ता.