23. निस्सयविनिच्छयकथा
151. निस्सयोति एत्थ पन अयं निस्सयो नाम केन दातब्बो, केन नदातब्बो, कस्स दातब्बो, कस्स न दातब्बो, कथं गहितो होति, कथं पटिप्पस्सम्भति,निस्साय केन वसितब्बं, केन च न वसितब्बन्ति? तत्थ केन दातब्बो, केन नदातब्बोति एत्थ ताव “अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेनवा अतिरेकदसवस्सेन वा उपसम्पादेतुं, निस्सयं दातुन्”ति (महाव. 76, 82) चवचनतो यो ब्यत्तो होति पटिबलो उपसम्पदाय दसवस्सो वा अतिरेकदसवस्सो वा, तेनदातब्बो, इतरेन न दातब्बो. सचे देति, दुक्कटं आपज्जति.एत्थ (पाचि. अट्ठ. 145-147) च “ब्यत्तो”ति इमिना परिसुपट्ठापकबहुस्सुतो वेदितब्बो.परिसुपट्ठापकेन हि सब्बन्तिमेन परिच्छेदेन परिसं अभिविनये विनेतुं द्वे विभङ्गापगुणा वाचुग्गता कातब्बा, असक्कोन्तेन तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा,कम्माकम्मञ्च खन्धकवत्तञ्च उग्गहेतब्बं, परिसाय पन अभिधम्मे विनयनत्थं सचे मज्झिमभाणकोहोति, मूलपण्णासको उग्गहेतब्बो, दीघभाणकेन महावग्गो, संयुत्तभाणकेन हेट्ठिमावा तयो वग्गा महावग्गो वा, अङ्गुत्तरभाणकेन हेट्ठा वा उपरि वा उपड्ढनिकायोउग्गहेतब्बो, असक्कोन्तेन तिकनिपाततो पट्ठाय उग्गहेतुम्पि वट्टति. महापच्चरियंपन “एकं गण्हन्तेन चतुक्कनिपातं वा पञ्चकनिपातं वा उग्गहेतुं वट्टती”तिवुत्तं. जातकभाणकेन साट्ठकथं जातकं उग्गहेतब्बं, ततो ओरं न वट्टति. “धम्मपदम्पिसह वत्थुना उग्गहेतुं वट्टती”ति महापच्चरियं वुत्तं. ततो ततो समुच्चयंकत्वा मूलपण्णासकमत्तं वट्टति, “न वट्टती”ति कुरुन्दट्ठकथायं पटिक्खित्तं,इतरासु विचारणायेव नत्थि. अभिधम्मे किञ्चि गहेतब्बन्ति न वुत्तं. यस्स पनसाट्ठकथम्पि विनयपिटकं अभिधम्मपिटकञ्च पगुणं, सुत्तन्ते च वुत्तप्पकारो गन्थोनत्थि, परिसं उपट्ठापेतुं न लभति. येन पन सुत्तन्ततो च विनयतो च वुत्तप्पमाणोगन्थो उग्गहितो, अयं परिसुपट्ठाको बहुस्सुतोव होति, दिसापामोक्खो येनकामंगमोपरिसं उपट्ठापेतुं लभति, अयं इमस्मिं अत्थे “ब्यत्तो”ति अधिप्पेतो.यो पन अन्तेवासिनो वा सद्धिविहारिकस्स वा गिलानस्स सक्कोति उपट्ठानादीनिकातुं, अयं इध “पटिबलो”ति अधिप्पेतो. यं पन वुत्तं–
“पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो,न सामणेरो उपट्ठापेतब्बो. न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न असेक्खेनसमाधिक्खन्धेन समन्नागतो होति, न असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, naasekkhena विमुत्तिक्खन्धेन समन्नागतो होति, न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतोहोति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, ननिस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो. अत्तना न असेक्खेन सीलक्खन्धेन समन्नागतोहोति, न परं असेक्खे सीलक्खन्धे समादपेता. अत्तना न असेक्खेन समाधिक्खन्धेनसमन्नागतो होति, न परं असेक्खे समाधिक्खन्धे समादपेता. अत्तना न असेक्खेनपञ्ञाक्खन्धेन समन्नागतो होति, न परं असेक्खे पञ्ञाक्खन्धे समादपेता. अत्तनान असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिक्खन्धे समादपेता.अत्तना न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिञाणदस्सनक्खन्धेसमादपेता. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं,न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो. अस्सद्धो होति, अहिरिको होति, अनोत्तप्पीहोति, कुसीतो होति, मुट्ठस्सति होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेनभिक्खुना न उपसम्पादेतब्बं न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नोहोति, अतिदिट्ठिया दिट्ठिविपन्नो होति, अप्पस्सुतो होति, दुप्पञ्ञो होति. इमेहिखो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो,न सामणेरो उपट्ठापेतब्बो.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिंवा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुंवा, उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं न जानाति, आपत्तिया वुट्ठानंन जानाति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं,न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिंवा आभिसमाचारिकाय सिक्खाय सिक्खापेतुं, आदिब्रह्मचरियकाय सिक्खाय विनेतुं,अभिधम्मे विनेतुं, अभिविनये विनेतुं, उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं.इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो आपत्तिं न जानाति, अनापत्तिंन जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, उभयानिखो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्ति न सुविभत्तानि न सुप्पवत्तीनिन सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेनभिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
“अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो. आपत्तिं न जानाति, अनापत्तिं न जानाति,लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, ऊनदसवस्सो होति मेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयोदातब्बो, न सामणेरो उपट्ठापेतब्बो”ति-आदि (महाव. 84). तम्पि–
“अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेनवा उपसम्पादेतुं, निस्सयं दातुन्”ति (महाव. 76, 82) च एवं सङ्खेपतो वुत्तस्सेवौपज्झायाचरियलक्खणस्स वित्थारदस्सनत्थं वुत्तं.
तत्थ (महाव. अट्ठ. 84) किञ्चि अयुत्तवसेन पटिक्खित्तं, किञ्चि आपत्ति-अङ्गवसेन.तथा हि “न असेक्खेन सीलक्खन्धेना”ति च “अत्तना न असेक्खेना”ति च “अस्सद्धो”तिच आदीसु तीसु पञ्चकेसु अयुत्तवसेन पटिक्खेपो कतो, न आपत्ति-अङ्गवसेन. योहि असेक्खेहि सीलक्खन्धादीहि असमन्नागतो परे च तत्थ समादपेतुं असक्कोन्तो अस्सद्धियादिदोसयुत्तोवहुत्वा परिसं परिहरति, तस्स परिसा सीलादीहि परियायतियेव न वड्ढति, तस्मा “तेनन उपसम्पादेतब्बन्”ति-आदि अयुत्तवसेन वुत्तं, न आपत्ति-अङ्गवसेन. न हि खीणासवस्सेवौपज्झाचरियभावो भगवता अनुञ्ञातो, यदि तस्सेव अनुञ्ञातो अभविस्स, “सचे upajjh±yassaanabhirati उप्पन्ना होती”ति-आदिं न वदेय्य, यस्मा पन खीणासवस्स परिसा सीलादीहिन परिहायति, तस्मा “पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बन्”ति-आदिवुत्तं.अधिसीले सीलविपन्नोति-आदीसु पाराजिकञ्च सङ्घादिसेसञ्च आपन्नोअधिसीले सीलविपन्नो नाम. इतरे पञ्चापत्तिक्खन्धे आपन्नो अज्झाचारे आचारविपन्नोनाम. सम्मादिट्ठिं पहाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो अतिदिट्ठिया दिट्ठिविपन्नोनाम. यत्तकं सुतं परिसं परिहरन्तस्स इच्छितब्बं, तेन विरहितत्ता अप्पस्सुतो.यं तेन जानितब्बं आपत्तादि, तस्स अजाननतो दुप्पञ्ञो. इमस्मिं पञ्चके पुरिमानितीणि पदानि अयुत्तवसेन वुत्तानि, पच्छिमानि द्वे आपत्ति-अङ्गवसेन.आपत्तिं न जानातीति “इदं नाम मया कतन्”ति वुत्ते “इमं नाम आपत्तिंअयं आपन्नो”ति न जानाति. वुट्ठानं न जानातीति “वुट्ठानगामिनितो वादेसनागामिनितो वा आपत्तितो एवं नाम वुट्ठानं होती”ति न जानाति. इमस्मिञ्हिपञ्चके पुरिमानि द्वे पदानि अयुत्तवसेन वुत्तानि, पच्छिमानि तीणि आपत्ति-अङ्गवसेन.आभिसमाचारिकाय सिक्खायाति खन्धकवत्ते विनेतुं न पटिबलो होतीति अत्थो.आदिब्रह्मचरियकायाति सेक्खपण्णत्तियं विनेतुं न पटिबलोति अत्थो. अभिधम्मेतिनामरूपपरिच्छेदे विनेतुं न पटिबलोति अत्थो. अभिविनयेति सकले विनयपिटकेविनेतुं न पटिबलोति अत्थो. विनेतुं न पटिबलोति च सब्बत्थ सिक्खापेतुंन सक्कोतीति अत्थो. धम्मतो विवेचेतुन्ति धम्मेन कारणेन विस्सज्जापेतुं.इमस्मिं पञ्चके सब्बपदेसु आपत्ति.“आपत्तिं न जानाती”ति-आदिपञ्चकस्मिं वित्थारेनाति उभतोविभङ्गेन सद्धिं.न स्वागतानीति न सुट्ठु आगतानि. सुविभत्तानीति सुट्ठु विभत्तानि पदपच्चाभट्ठसङ्करदोसर-अतानि.सुप्पवत्तीनीति पगुणानि वाचुग्गतानि सुविनिच्छितानि. सुत्तसोति खन्धकपरिवारतोआहरितब्बसुत्तवसेन सुट्ठु विनिच्छितानि. अनुब्यञ्जनसोति अक्खरपदपारिपूरियाच सुविनिच्छितानि अखण्डानि अविपरीतक्खरानि. एतेन अट्ठकथा दीपिता. अट्ठकथातोहि एस विनिच्छयो होतीति. इमस्मिं पञ्चकेपि सब्बपदेसु आपत्ति. ञ्नदसवस्सपरियोसानपञ्चकेपिएसेव नयो. इति आदितो तयो पञ्चका, चतुत्थे तीणि पदानि, पञ्चमे द्वे पदानीतिसब्बेपि चत्तारो पञ्चका अयुत्तवसेन वुत्ता, चतुत्थे पञ्चके द्वे पदानि,पञ्चमे तीणि, छट्ठसत्तमट्ठमा तयो पञ्चकाति सब्बेपि चत्तारो पञ्चका आपत्ति-अङ्गवसेनवुत्ता.सुक्कपक्खे पन वुत्तविपरियायेन “पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुनाउपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. असेक्खेन सीलक्खन्धेनसमन्नागतो होती”ति-आदिना (महाव. 84) अट्ठ पञ्चका आगतायेव. तत्थ सब्बत्थेव अनापत्ति. 152. कस्स दातब्बो, कस्स न दातब्बोति एत्थ पन यो लज्जी होति, तस्स दातब्बो.इतरस्स न दातब्बो “न, भिक्खवे, अलज्जीनं निस्सयो दातब्बो, यो ददेय्य, आपत्तिदुक्कटस्सा”ति (महाव. 120) वचनतो. निस्साय वसन्तेनपि अलज्जी निस्साय न वसितब्बं.वुत्तञ्हेतं “न, भिक्खवे, अलज्जीनं निस्साय वत्थब्बं, यो वसेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 120). एत्थ (महाव. अट्ठ. 120) च अलज्जीनन्ति उपयोगत्थे सामिवचनं,अलज्जिपुग्गले निस्साय न वसितब्बन्ति वुत्तं होति. तस्मा नवं ठानं गतेन “एहि,भिक्खु, निस्सयं गण्हाही”ति वुच्चमानेनपि चतूहपञ्चाहं निस्सयदायकस्स लज्जिभावंउपपरिक्खित्वा निस्सयो गहेतब्बो. “अनुजानामि, भिक्खवे, चतूहपञ्चाहं आगमेतुंयाव भिक्खुसभागतं जानामी”ति (महाव. 120) हि वुत्तं. सचे “थेरो लज्जी”तिभिक्खूनं सन्तिके सुत्वा आगतदिवसेयेव गहेतुकामो होति, थेरो पन “आगमेहिताव, वसन्तो जानिस्ससी”ति कतिपाहं आचारं उपपरिक्खित्वा निस्सयं देति, वट्टति,पकतिया निस्सयगहणट्ठानं गतेन पन तदहेव गहेतब्बो, एकदिवसम्पि परिहारो नत्थि.सचे पठमयामे आचरियस्स ओकासो नत्थि, ओकासं अलभन्तो “पच्चूससमये गहेस्सामी”तिसयति, अरुणं उग्गतम्पि न जानाति, अनापत्ति. सचे पन “गण्हिस्सामी”ति आभोगंअकत्वा सयति, अरुणुग्गमने दुक्कटं. अगतपुब्बं ठानं गतेन द्वे तीणि दिवसानिवसित्वा गन्तुकामेन अनिस्सितेन वसितब्बं. “सत्ताहं वसिस्सामी”ति आलयंकरोन्तेन पन निस्सयो गहेतब्बो. सचे थेरो “किं सत्ताहं वसन्तस्स निस्सयेना”तिवदति, पटिक्खित्तकालतो पट्ठाय लद्धपरिहारो होति.