योपि दहरकालेयेव “अयं तुम्हाकं दिन्नो, यदा इच्छथ, तदा पब्बाजेय्याथा”तिएवं दिन्नो होति, सोपि आगतागतो पुन अनापुच्छित्वाव पब्बाजेतब्बो. यं पन दहरकालेयेव“इमं, भन्ते, पब्बाजेय्याथा”ति अनुजानित्वा पच्छा वुड्ढिप्पत्तकाले नानुजानन्ति,अयं न अनापुच्छा पब्बाजेतब्बो. एको मातापितूहि सद्धिं भण्डित्वा “पब्बाजेथमन्”ति आगच्छति, “आपुच्छित्वा एही”ति च वुत्तो “नाहं गच्छामि, सचे मंन पब्बाजेथ, विहारं वा झापेमि, सत्थेन वा तुम्हे पहरामि, तुम्हाकं ञातकानंवा उपट्ठाकानं वा आरामच्छेदनादीहि अनत्थं उप्पादेमि, रुक्खा वा पतित्वा मरामि,चोरमज्झं वा पविसामि, देसन्तरं वा गच्छामी”ति वदति, तं तस्सेव रक्खणत्थाय पब्बाजेतुंवट्टति. सचे पनस्स मातापितरो आगन्त्वा “कस्मा अम्हाकं पुत्तं पब्बाजयित्था”तिवदन्ति, तेसं तमत्थं आरोचेत्वा “रक्खणत्थाय नं पब्बाजयिम्ह, पञ्ञायथ तुम्हे पुत्तेना”तिवत्तब्बा. “रुक्खा पतिस्सामी”ति अभिरुहित्वा पन हत्थपादे मुञ्चन्तं पब्बाजेतुंवट्टतियेव.
एको विदेसं गन्त्वा पब्बज्जं याचति, आपुच्छित्वा चे गतो, पब्बाजेतब्बो. नो चे,दहरभिक्खुं पेसेत्वा आपुच्छापेत्वा पब्बाजेतब्बो. अतिदूरञ्चे होति, पब्बाजेत्वापिभिक्खूहि सद्धिं पेसेत्वा दस्सेतुं वट्टति. कुरुन्दियं पन वुत्तं “सचे दूरंहोति, मग्गो च महाकन्तारो, ‘गन्त्वा आपुच्छिस्सामी’ति पब्बाजेतुं वट्टती”ति.सचे पन मातापितूनं बहू पुत्ता होन्ति, एवञ्च वदन्ति “भन्ते, एतेसं दारकानंयं इच्छथ, तं पब्बाजेय्याथा”ति, दारके वीमंसित्वा यं इच्छति, सो पब्बाजेतब्बो.सचेपि सकलेन कुलेन वा गामेन वा अनुञ्ञातो होति “भन्ते, इमस्मिं कुलेवा गामे वा यं इच्छथ, तं पब्बाजेय्याथा”ति, यं इच्छति, सो पब्बाजेतब्बोति.
144. एवं (महाव. अट्ठ. 34) पब्बज्जादोसविरहितं मातापितूहि अनुञ्ञातं पब्बाजेन्तेनपिच सचे अच्छिन्नकेसो होति, एकसीमायञ्च अञ्ञेपि भिक्खू अत्थि, केसच्छेदनत्थायभण्डुकम्मं आपुच्छितब्बं. तत्रायं आपुच्छनविधि (महाव. अट्ठ. 98)– सीमापरियापन्नेभिक्खू सन्निपातेत्वा पब्बज्जापेक्खं तत्थ नेत्वा “सङ्घं, भन्ते, इमस्स दारकस्स भण्डुकम्मंआपुच्छामी”ति तिक्खत्तुं वा द्विक्खत्तुं वा सकिं वा वत्तब्बं. एत्थ च “इमस्सदारकस्स भण्डुकम्मं आपुच्छामी”तिपि “इमस्स समणकरणं आपुच्छामी”तिपि“अयं समणो होतुकामो”तिपि “अयं पब्बजितुकामो”तिपि वत्तुं वट्टतियेव. सचेसभागट्ठानं होति, दस वा वीसति वा तिंसं वा भिक्खू वसन्तीति परिच्छेदो पञ्ञायति,तेसं ठितोकासं वा निसिन्नोकासं वा गन्त्वापि पुरिमनयेनेव आपुच्छितब्बं.पब्बज्जापेक्खं विनाव दहरभिक्खू वा सामणेरे वा पेसेत्वापि “एको, भन्ते, पब्बज्जापेक्खोअत्थि, तस्स भण्डुकम्मं आपुच्छामा”ति-आदिना नयेन आपुच्छापेतुं वट्टति. सचेकेचि भिक्खू सेनासनं वा गुम्बादीनि वा पविसित्वा निद्दायन्ति वा समणधम्मंवा करोन्ति, आपुच्छका च परियेसन्तापि अदिस्वा “सब्बे आपुच्छिता अम्हेही”तिसञ्ञिनो होन्ति, पब्बज्जा नाम लहुककम्मं, तस्मा पब्बजितो सुपब्बजितो, पब्बाजेन्तस्सपिअनापत्ति.
सचे पन विहारो महा होति अनेकभिक्खुसहस्सावासो, सब्बे भिक्खू सन्निपातापेतुम्पिदुक्करं, पगेव पटिपाटिया आपुच्छितुं, खण्डसीमाय वा ठत्वा नदीसमुद्दादीनिवा गन्त्वा पब्बाजेतब्बो. यो पन नवमुण्डो वा होति विब्भन्तको वा निगण्ठादीसु अञ्ञतरोवा द्वङ्गुलकेसो वा ऊनद्वङ्गुलकेसो वा, तस्स केसच्छेदनकिच्चं नत्थि, तस्मा भण्डुकम्मंअनापुच्छित्वापि तादिसं पब्बाजेतुं वट्टति. द्वङ्गुलातिरित्तकेसो पन यो होतिअन्तमसो एकसिखामत्तधरोपि, सो भण्डुकम्मं आपुच्छित्वाव पब्बाजेतब्बो.
145. एवं आपुच्छित्वा पब्बाजेन्तेन च परिपुण्णपत्तचीवरोव पब्बाजेतब्बो. सचेतस्स नत्थि, याचितकेनपि पत्तचीवरेन पब्बाजेतुं वट्टति, सभागट्ठाने विस्सासेन गहेत्वापिपब्बाजेतुं वट्टति. सचे (महाव. अट्ठ. 118) पन अपक्कं पत्तं चीवरूपगानि च वत्थानिगहेत्वा आगतो होति, याव पत्तो पच्चति, चीवरानि च करीयन्ति, ताव विहारेवसन्तस्स अनामट्ठपिण्डपातं दातुं वट्टति, थालकेसु भुञ्जितुं वट्टति. पुरेभत्तं सामणेरभागसमको आमिसभागो दातुं वट्टति, सेनासनग्गाहो पन सलाकभत्त-उद्देसभत्तनिमन्तनादीनिच न वट्टन्ति. पच्छाभत्तम्पि सामणेरभागसमो तेलतण्डुलमधुफाणितादिभेसज्जभागोवट्टति. सचे गिलानो होति, भेसज्जमस्स कातुं वट्टति, सामणेरस्स विय सब्बं पटिजग्गनकम्मं.उपसम्पदापेक्खं पन याचितकेन पत्तचीवरेन उपसम्पादेतुं न वट्टति. “न, भिक्खवे,याचितकेन पत्तचीवरेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 118) वुत्तं. तस्मा सो परिपुण्णपत्तचीवरोयेव उपसम्पादेतब्बो. सचे तस्सनत्थि, आचरियुपज्झाया चस्स दातुकामा होन्ति, अञ्ञे वा भिक्खू निरपेक्खेहिनिस्सज्जित्वा अधिट्ठानुपगं पत्तचीवरं दातब्बं. याचितकेन पन पत्तेन वा चीवरेन वाउपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति.
146. परिपुण्णपत्तचीवरं (महाव. अट्ठ. 34) पब्बाजेन्तेनपि सचे ओकासो होति,सयं पब्बाजेतब्बो. सचे उद्देसपरिपुच्छादीहि ब्यावटो होति, ओकासं न लभति,एको दहरभिक्खु वत्तब्बो “एतं पब्बाजेही”ति. अवुत्तोपि चे दहरभिक्खु उपज्झायंउद्दिस्स पब्बाजेति, वट्टति. सचे दहरभिक्खु नत्थि, सामणेरोपि वत्तब्बो “एतं खण्डसीमंनेत्वा पब्बाजेत्वा कासायानि अच्छादेत्वा एही”ति. सरणानि पन सयं दातब्बानि.एवं भिक्खुनाव पब्बाजितो होति. पुरिसञ्हि भिक्खुतो अञ्ञो पब्बाजेतुं न लभति,मातुगामं भिक्खुनीतो अञ्ञो, सामणेरो पन सामणेरी वा आणत्तिया कासायानि दातुंलभन्ति, केसोरोपनं येन केनचि कतं सुकतं.
सचे पन भब्बरूपो होति सहेतुको ञातो यसस्सी कुलपुत्तो, ओकासं कत्वापि सयमेव पब्बाजेतब्बो, “मत्तिकामुट्ठिं गहेत्वा नहायित्वा आगच्छाही”ति च न पन विस्सज्जेतब्बो अब्बजितुकामानञ्हि पठमं बलव-उस्साहो होति, पच्छा पन कासायानि च केसहरणसत्थकञ्चदिस्वा उत्रसन्ति, एत्तोयेव पलायन्ति, तस्मा सयमेव नहानतित्थं नेत्वा सचे नातिदहरो,“नहाही”ति वत्तब्बो, केसा पनस्स सयमेव मत्तिकं गहेत्वा धोवितब्बा अहरकुमारको पन सयं उदकं ओतरित्वा गोमयमत्तिकाहि घंसित्वा नहापेतब्बो.सचेपिस्स कच्छु वा पिळका वा होन्ति, यथा माता पुत्तं न जिगुच्छति, एवमेवंअजिगुच्छन्तेन साधुकं हत्थपादतो च सीसतो च पट्ठाय घंसित्वा घंसित्वा नहापेतब्बो.कस्मा? एत्तकेन हि उपकारेन कुलपुत्ता आचरियुपज्झायेसु च सासने च बलवसिनेहातिब्बगारवा अनिवत्तिधम्मा होन्ति, उप्पन्नं अनभिरतिं विनोदेत्वा थेरभावं पापुणन्ति,कतञ्ञुकतवेदिनो होन्ति.
एवं नहापनकाले पन केसमस्सुं ओरोपनकाले वा “त्वं ञातो यसस्सी, इदानिमयं तं निस्साय पच्चयेहि न किलमिस्सामा”ति न वत्तब्बो, अञ्ञापि अनिय्यानिककथान वत्तब्बा, अथ ख्वस्स “आवुसो, सुट्ठु उपधारेहि, सतिं उपट्ठापेही”ति वत्वा तचपञ्चककम्मट्ठानंआचिक्खितब्बं. आचिक्खन्तेन च वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिक्कूलभावंनिज्जीवनिस्सत्तभावं वा पाकटं करोन्तेन आचिक्खितब्बं. सचे हि सो पुब्बेमद्दितसङ्खारो होति भावितभावनो कण्टकवेधापेक्खो विय परिपक्कगण्डो सूरियुग्गमनापेक्खंविय च परिणतपदुमं, अथस्स आरद्धमत्ते कम्मट्ठानं मनसिकारे इन्दासनि विय पब्बतेकिलेसपब्बते चुण्णयमानंयेव ञाणं पवत्तति, खुरग्गेयेव अरहत्तं पापुणाति.ये हि केचि खुरग्गे अरहत्तं पत्ता, सब्बे ते एवरूपं सवनं लभित्वा कल्याणमित्तेनआचरियेन दिन्ननयं निस्साय, नो अनिस्साय. तस्मास्स आदितोव एवरूपी कथाकथेतब्बाति.
केसेसु पन ओरोपितेसु हलिद्दिचुण्णेन वा गन्धचुण्णेन वा सीसञ्च सरीरञ्च उब्बट्टेत्वागिहिगन्धं अपनेत्वा कासायानि तिक्खत्तुं वा द्विक्खत्तुं वा सकिं वा पटिग्गाहापेतब्बो.अथापिस्स हत्थे अदत्वा आचरियो वा उपज्झायो वा सयमेव अच्छादेति, वट्टति. सचेअञ्ञं दहरं वा सामणेरं वा उपासकं वा आणापेति “आवुसो, एतानि कासायानिगहेत्वा एतं अच्छादेही”ति, तञ्ञेव वा आणापेति “एतानि गहेत्वा अच्छादेही”ति,सब्बं तं वट्टति, सब्बं तेन भिक्खुनाव दिन्नं होति. यं पन निवासनं वा पारुपनं वा अनाणत्तिया निवासेति वा पारुपति वा, तं अपनेत्वा पुन दातब्बं.भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासायं वट्टति, अदिन्नं न वट्टति.सचेपि तस्सेव सन्तकं होति, को पन वादो उपज्झायमूलके.
147. एवं पन दिन्नानि कासायानि अच्छादापेत्वा एकंसं उत्तरासङ्गं कारापेत्वाये तत्थ सन्निपतिता भिक्खू, तेसं पादे वन्दापेत्वा अथ सरणगहणत्थं उक्कुटिकंनिसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा “एवं वदेही”ति वत्तब्बो, “यमहं वदामि,तं वदेही”ति वत्तब्बो. अथस्स उपज्झायेन वा आचरियेन वा “बुद्धं सरणं गच्छामी”ति-आदिनानयेन सरणानि दातब्बानि यथावुत्तपटिपाटियाव, न उप्पटिपाटिया. सचे हि एकपदम्पिएकक्खरम्पि उप्पटिपाटिया देति, बुद्धं सरणंयेव वा तिक्खत्तुं दत्वा पुन इतरेसुएकेकं तिक्खत्तुं देति, अदिन्नानि होन्ति सरणानि.
इमञ्च पन सरणगमनुपसम्पदं पटिक्खिपित्वा अनुञ्ञात-उपसम्पदा एकतोसुद्धिया वट्टति,सामणेरपब्बज्जा पन उभतोसुद्धियाव वट्टति, नो एकतोसुद्धिया. तस्मा उपसम्पदाय सचेआचरियो ञत्तिदोसञ्चेव कम्मवाचादोसञ्च वज्जेत्वा कम्मं करोति, सुकतं होति.पब्बज्जाय पन इमानि तीणि सरणानि बु-कार ध-कारादीनं ब्यञ्जनानं ठानकरणसम्पदंअहापेन्तेन आचरियेनपि अन्तेवासिकेनपि वत्तब्बानि. सचे आचरियो वत्तुं सक्कोति,अन्तेवासिको न सक्कोति, अन्तेवासिको वा सक्कोति, आचरियो न सक्कोति, उभोपिवा न सक्कोन्ति, न वट्टति. सचे पन उभोपि सक्कोन्ति, वट्टति. इमानि च पन ददमानेन“बुद्धं सरणं गच्छामी”ति एवं एकसम्बन्धानि अनुनासिकन्तानि वा कत्वा दातब्बानि,“बुद्धम सरणम गच्छामी”ति एवं विच्छिन्दित्वा मकारन्तानि वा कत्वा दातब्बानि.अन्धकट्ठकथायं “नामं सावेत्वा ‘अहं, भन्ते, बुद्धरक्खितो यावजीवं बुद्धं सरणंगच्छामी”ति वुत्तं, तं एकट्ठकथायम्पि नत्थि, पाळियम्पि न वुत्तं, तेसं रुचिमत्तमेव,तस्मा न गहेतब्बं. न हि तथा अवदन्तस्स सरणं कुप्पति. एत्तावता च सामणेरभूमियंपतिट्ठितो होति.
148. सचे पनेस गतिमा होति पण्डितजातिको, अथस्स तस्मिंयेव ठाने सिक्खापदानिउद्दिसितब्बानि. कथं? यथा भगवता उद्दिट्ठानि. वुत्तञ्हेतं–
“अनुजानामि भिक्खवे, सामणेरानं दस सिक्खापदानि, तेसु च सामणेरेहिसिक्खितुं. पाणातिपाता वेरमणि, अदिन्नादाना वेरमणि, अब्रह्मचरिया वेरमणि,मुसावादा वेरमणि, सुरामेरयमज्जपमादट्ठाना वेरमणि, विकालभोजना वेरमणि,नच्चगीतवादित विसूकदस्सना वेरमणि, मालागन्ध विलेपन धारण मण्डन विभूसनट्ठानावेरमणि, उच्चासयनमहासयना वेरमणि, जातरूपरजतपटिग्गहणा वेरमणी”ति (महाव.106).
अन्धकट्ठकथायं पन “अहं, भन्ते, इत्थन्नामो यावजीवं पाणातिपाता वेरमणिसिक्खापदंसमादियामी”ति एवं सरणदानं विय सिक्खापददानम्पि वुत्तं, तं नेव पाळियं,न अट्ठकथासु अत्थि, तस्मा यथापाळियाव उद्दिसितब्बानि. पब्बज्जा हि सरणगमनेहेव सिद्धा,सिक्खापदानि पन केवलं सिक्खापदपूरणत्थं जानितब्बानि, तस्मा पाळिया आगतनयेनेवउग्गहेतुं असक्कोन्तस्स याय कायचि भासाय अत्थवसेनपि आचिक्खितुं वट्टति. यावपन अत्तना सिक्खितब्बसिक्खापदानि न जानाति, सङ्घाटिपत्तचीवरधारणट्ठाननिसज्जादीसुपानभोजनादिविधिम्हि च न कुसलो होति, ताव भोजनसालं वा सलाकभाजनट्ठानं वाअञ्ञं वा तथारूपट्ठानं न पेसेतब्बो, सन्तिकावचरोयेव कातब्बो, बालदारको वियपटिपज्जितब्बो, सब्बमस्स कप्पियाकप्पियं आचिक्खितब्बं, निवासनपारुपनादीसुअभिसमाचारिकेसु विनेतब्बो. तेनपि–
“अनुजानामि, भिक्खवे, दसहङ्गेहि समन्नागतं सामणेरं नासेतुं. पाणातिपातीहोति, अदिन्नादायी होति, अब्रह्मचारी होति, मुसावादी होति, मज्जपायी होति,बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, मिच्छादिट्ठिकोहोति, भिक्खुनीदूसको होती”ति (महाव. 108)–

एवं वुत्तानि दस नासनङ्गानि आरका परिवज्जेत्वा आभिसमाचारिकं परिपूरेन्तेनदसविधे सीले साधुकं सिक्खितब्बं.

149. यो पन (महाव. अट्ठ. 108) पाणातिपातादीसु दससु नासनङ्गेसुएकम्पि कम्मं करोति, सो लिङ्गनासनाय नासेतब्बो. तीसु हि नासनासु लिङ्गनासनायेवैधाधिप्पेता. यथा च भिक्खूनं पाणातिपातादीसु ता ता आपत्तियो होन्ति, न तथासामणेरानं. सामणेरो हि कुन्थ किपिल्लिकम्पि मारेत्वा मङ्गुलण्डकम्पि भिन्दित्वानासेतब्बतंयेव पापुणाति, तावदेवस्स सरणगमनानि च उपज्झायग्गहणञ्च सेनासनग्गाहोच पटिप्पस्सम्भन्ति, सङ्घलाभं न लभति, लिङ्गमत्तमेव एकं अवसिट्ठं होति. सो सचेआकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्कड्ढितब्बो. अथ सहसा विरज्झित्वा“दुट्ठु मया कतन्”ति पुन संवरे ठातुकामो होति, लिङ्गनासनकिच्चं नत्थि, यथानिवत्थपारुतस्सेवसरणानि दातब्बानि, उपज्झायो दातब्बो. सिक्खापदानि पन सरणगमनेनेव ijjhanti.सामणेरानञ्हि सरणगमनं भिक्खूनं उपसम्पदकम्मवाचासदिसं, तस्मा भिक्खूनं वियचतुपारिसुद्धिसीलं इमिनापि दस सीलानि समादिन्नानेव होन्ति, एवं सन्तेपि दळ्हीकरणत्थंआयतिं संवरे पतिट्ठापनत्थं पुन दातब्बानि. सचे पुरिमिकाय पुन सरणानि गहितानि,पच्छिमिकाय वस्सावासिकं लच्छति. सचे पच्छिमिकाय गहितानि, सङ्घेन अपलोकेत्वालाभो दातब्बो. अदिन्नादाने तिणसलाकमत्तेनपि वत्थुना, अब्रह्मचरिये तीसु मग्गेसुयत्थ कत्थचि विप्पटिपत्तिया, मुसावादे हसाधिप्पायतायपि मुसा भणिते अस्समणोहोति, नासेतब्बतं आपज्जति, मज्जपाने पन भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जंपिवन्तस्स पाचित्तियं. सामणेरो जानित्वा पिवन्तोव सीलभेदं आपज्जति, न aj±nitv±.यानि पनस्स इतरानि पञ्च सिक्खापदानि, एतेसु भिन्नेसु न नासेतब्बो, दण्डकम्मंकातब्बं. सिक्खापदे पन पुन दिन्नेपि अदिन्नेपि वट्टति, दण्डकम्मेन पन पीळेत्वाआयतिं संवरे ठपनत्थाय दातब्बमेव.
अवण्णभासने पन “अरहं सम्मासम्बुद्धो”ति-आदीनं पटिपक्खवसेन बुद्धस्स वा “स्वाक्खातो”ति-आदीनंपटिपक्खवसेन धम्मस्स वा “सुप्पटिपन्नो”ति-आदीनं पटिपक्खवसेन सङ्घस्स वा अवण्णंभासन्तो रतनत्तयं निन्दन्तो गरहन्तो आचरियुपज्झायादीहि “मा एवं अवचा”तिअवण्णभासने आदीनवं दस्सेत्वा निवारेतब्बो. “सचे यावततियं वुच्चमानो न ओरमति, कण्टकनासनाय नासेतब्बो”ति कुरुन्दियं वुत्तं.महा-अट्ठकथायं पन “सचे एवं वुच्चमानो तं लद्धिं निस्सज्जति, दण्डकम्मं कारेत्वाअच्चयं देसापेतब्बो. सचे न निस्सज्जति, तथेव आदाय पग्गय्ह तिट्ठति, लिङ्गनासनायनासेतब्बो”ति वुत्तं, तं युत्तं. अयमेव हि नासना इधाधिप्पेताति. मिच्छादिट्ठिकेपिएसेव नयो. सस्सतुच्छेदानञ्हि अञ्ञतरदिट्ठिको सचे आचरियादीहि ओवदियमानोनिस्सज्जति, दण्डकम्मं कारेत्वा अच्चयं देसापेतब्बो, अपटिनिस्सज्जन्तोव नासेतब्बो.भिक्खुनीदूसको चेत्थ कामं अब्रह्मचारिग्गहणेन गहितोव, अब्रह्मचारिं पन आयतिंसंवरे ठातुकामं सरणानि दत्वा उपसम्पादेतुं वट्टति. भिक्खुनीदूसको आयतिंसंवरे ठातुकामोपि पब्बज्जम्पि न लभति, पगेव उपसम्पदन्ति एतमत्थं दस्सेतुं“भिक्खुनीदूसको”ति इदं विसुं दसमं अङ्गं वुत्तन्ति वेदितब्बं.
150. “अनुजानामि भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स सामणेरस्स दण्डकम्मं कातुं.भिक्खूनं अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अवासायपरिसक्कति, भिक्खू अक्कोसति, परिभासति, भिक्खू भिक्खूहि भेदेती”ति (महाव.107) “वचनतो पन इमानि पञ्च अङ्गानि, सिक्खापदेसु च पच्छिमानि विकालभोजनादीनिपञ्चाति दस दण्डकम्मवत्थूनि. किंपनेत्थ दण्डकम्मं कत्तब्बन्”ति? “अनुजानामि,भिक्खवे, यत्थ वा वसति, यत्थ वा पटिक्कमति, तत्थ आवरणं कातुन्”ति (महाव.107) वचनतो यत्थ (महाव. अट्ठ. 107) वसति वा पविसति वा, तत्थ आवरणं कातब्बं“मा इध पविसा”ति. उभयेनपि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्तं.तस्मा न सब्बो सङ्घारामो आवरणं कातब्बो, करोन्तो च दुक्कटं आपज्जति “न, भिक्खवे,सब्बो सङ्घारामो आवरणं कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा”ति वुत्तत्ता.न च मुखद्वारिको आहारो आवरणं कातब्बो, करोन्तो च दुक्कटं आपज्जति “न,भिक्खवे, मुखद्वारिको आहारो आवरणं कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा”तिवुत्तत्ता. तस्मा “अज्ज मा खाद मा भुञ्जा”ति वदतोपि “आहारम्पि निवारेस्सामी”तिपत्तचीवरं अन्तो निक्खिपतोपि सब्बपयोगेसु दुक्कटं. अनाचारस्स पन दुब्बचसामणेरस्सदण्डकम्मं कत्वा यागुं वा भत्तं वा पत्तचीवरं वा दस्सेत्वा “एत्तके आम दण्डकम्मे आहटे इदं लच्छसी”ति वत्तुं वट्टति. भगवता हि आवरणमेव दण्डकम्मंवुत्तं. धम्मसङ्गाहकत्थेरेहि पन “अपराधानुरूपं उदकदारुवालिकादीनं आहरापनम्पिकातब्बन्”ति वुत्तं, तस्मा तम्पि कातब्बं, तञ्च खो “ओरमिस्सति विरमिस्सती”तिअनुकम्पाय, न “नस्सिस्सति विब्भमिस्सती”ति-आदिनयप्पवत्तेन पापज्झासयेन. “दण्डकम्मंकरोमी”ति च उण्हपासाणे वा निपज्जापेतुं पासाणिट्ठकादीनि वा सीसे निक्खिपापेतुंउदकं वा पवेसेतुं न वट्टति.
उपज्झायं अनापुच्छापि दण्डकम्मं न कारेतब्बं “न, भिक्खवे, उपज्झायं अनापुच्छाआवरणं कातब्बं, यो करेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 108) वचनतो.एत्थ पन “तुम्हाकं सामणेरस्स अयं नाम अपराधो, दण्डकम्ममस्स करोथा”ति तिक्खत्तुंवुत्ते सचे सो उपज्झायो दण्डकम्मं न करोति, सयं कातुं वट्टति. सचेपि आदितोउपज्झायो वदति “मय्हं सामणेरानं दोसे सति तुम्हे दण्डकम्मं करोथा”ति,कातुं वट्टतियेव. यथा च सामणेरानं, एवं सद्धिविहारिकन्तेवासिकानम्पि दण्डकम्मंकातुं वट्टति, अञ्ञेसं पन परिसा न अपलाळेतब्बा, अपलाळेन्तो दुक्कटं आपज्जति“न, भिक्खवे, अञ्ञस्स परिसा अपलाळेतब्बा, यो अपलाळेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 108) वचनतो तस्मा “तुम्हाकं पत्तं देम, चीवरं देमा”ति अत्तनोउपट्ठानकरणत्थं सङ्गण्हित्वा सामणेरा वा होन्तु उपसम्पन्ना वा, अन्तमसो दुस्सीलभिक्खुस्सपिपरस्स परिसभूते भिन्दित्वा गण्हितुं न वट्टति, आदीनवं पन वत्तुं वट्टति “तयानहायितुं आगतेन गूथमक्खनं विय कतं दुस्सीलं निस्साय विहरन्तेना”ति. सचेसो सयमेव जानित्वा उपज्झं वा निस्सयं वा याचति, दातुं वट्टति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

पब्बज्जाविनिच्छयकथा समत्ता.