भिक्खु सिक्खं पच्चक्खाय लिङ्गं अनपनेत्वा दुस्सीलकम्मं कत्वा वा अकत्वा वापुन सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, थेय्यसंवासको होति.सिक्खं अप्पच्चक्खाय सलिङ्गे ठितो मेथुनं पटिसेवित्वा वस्सगणनादिभेदं विधिं आपज्जन्तोथेय्यसंवासको न होति, पब्बज्जामत्तं लभति. अन्धकट्ठकथायं पन “एसो थेय्यसंवासको”तिवुत्तं, तं न गहेतब्बं.एको भिक्खु कासाये स-उस्साहोव ओदातं निवासेत्वा मेथुनं पटिसेवित्वा पुनकासायानि निवासेत्वा वस्सगणनादिभेदं विधिं आपज्जति, अयम्पि थेय्यसंवासकोन होति, पब्बज्जामत्तं लभति. सचे पन कासाये धुरं निक्खिपित्वा ओदातं निवासेत्वामेथुनं पटिसेवित्वा पुन कासायानि निवासेत्वा वस्सगणनादिभेदं विधिं आपज्जति,थेय्यसंवासको होति. सामणेरो सलिङ्गे ठितो मेथुनादि-अस्समणकरणधम्मं आपज्जित्वापिथेय्यसंवासकोन होति. सचेपि कासाये स-उस्साहोव कासायानि अपनेत्वा मेथुनं पटिसेवित्वापुन कासायानि निवासेति, नेव थेय्यसंवासको होति. सचे पन कासाये धुरंनिक्खिपित्वा नग्गो वा ओदातवत्थो वा मेथुनसेवनादीहि अस्समणो हुत्वाकासायं निवासेति, थेय्यसंवासको होति.सचे गिहिभावं पत्थयमानो कासायं ओवट्टिकं कत्वा अञ्ञेन वा आकारेन गिहिनिवासनेननिवासेति “सोभति नु खो मे गिहिलिङ्गं, न सोभती”ति वीमंसनत्थं, रक्खति ताव.“सोभती”ति सम्पटिच्छित्वा पन पुन लिङ्गं सादियन्तो थेय्यसंवासको होति. ओदातंनिवासेत्वा वीमंसनसम्पटिच्छनेसुपि एसेव नयो. सचे पन निवत्थकासावस्स उपरि ओदातंनिवासेत्वा वीमंसति वा सम्पटिच्छति वा, रक्खतियेव. भिक्खुनियापि एसेव nayo.सापि गिहिभावं पत्थयमाना सचे कासायं गिहिनिवासनं निवासेति “सोभति नुखो मे गिहिलिङ्गं, न सोभती”ति वीमंसनत्थं, रक्खतियेव. सचे “सोभती”ति सम्पटिच्छति,न रक्खति. ओदातं निवासेत्वा वीमंसनसम्पटिच्छनेसुपि एसेव नयो. निवत्थकासायस्सपन उपरि ओदातं निवासेत्वा वीमंसतु वा सम्पटिच्छतु वा, रक्खतियेव.सचे कोचि वुड्ढपब्बजितो वस्सानि अगणेत्वा पाळियम्पि अट्ठत्वा एकपस्सेन गन्त्वामहापेळादीसु कटच्छुना उक्खित्ते भत्तपिण्डे पत्तं उपनामेत्वा सेनो विय मंसपेसिंगहेत्वा गच्छति, थेय्यसंवासको न होति, भिक्खुवस्सानि पन गणेत्वा गण्हन्तो थेय्यसंवासकोहोति. सयं सामणेरोव सामणेरपटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो थेय्यसंवासकोन होति. भिक्खु भिक्खुपटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो भण्डग्घेन कारेतब्बो. 139. तित्थियपक्कन्तकोति तित्थियेसु पक्कन्तो पविट्ठोति तित्थियपक्कन्तको,सोपि न पब्बाजेतब्बो. तत्रायं विनिच्छयो– उपसम्पन्नो भिक्खु “तित्थियो भविस्सामी”तिसलिङ्गेनेव तेसं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटं, तेसं लिङ्गे आदिन्नमत्तेतित्थियपक्कन्तको होति. योपि सयमेव “तित्थियो भविस्सन्”ति कुसचीरादीनिनिवासेति, तित्थियपक्कन्तको होतियेव. यो पन नग्गो नहायन्तो अत्तानं ओलोकेत्वा“सोभति मे आजीवकभावो, आजीवको भविस्सन्”ति कासायानि अनादाय नग्गोआजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटं. सचे panassaantar±magge हिरोत्तप्पं उप्पज्जति, दुक्कटानि देसेत्वा मुच्चति. तेसं उपस्सयंगन्त्वापि तेहि वा ओवदितो अत्तना वा “इमेसं पब्बज्जा अतिदुक्खा”ति दिस्वानिवत्तन्तोपि मुच्चतियेव. सचे पन “किं तुम्हाकं पब्बज्जाय उक्कट्ठन्”ति पुच्छित्वा“केसमस्सुलुञ्चनादीनी”ति वुत्तो एककेसम्पि लुञ्चापेति, उक्कुटिकप्पधानादीनिवा वत्तानि आदियति, मोरपिञ्छादीनि वा निवासेति, तेसं लिङ्गं गण्हाति, “अयंपब्बज्जा सेट्ठा”ति सेट्ठभावं वा उपगच्छति, न मुच्चति, तित्थियपक्कन्तको होति.सचे पन “सोभति नु खो मे तित्थियपब्बज्जा, ननु खो सोभती”ति वीमंसनत्थं कुसचीरादीनिवा निवासेति, जटं वा बन्धति, खारिकाजं वा आदियति, याव न सम्पटिच्छतिलद्धिं, ताव रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होति. अच्छिन्नचीवरो पनकुसचीरादीनि निवासेन्तो राजभयादीहि वा तित्थियलिङ्गं गण्हन्तो लद्धिया अभावेननेव तित्थियपक्कन्तको होति. “अयञ्च तित्थियपक्कन्तको नाम उपसम्पन्नभिक्खुनाकथितो, तस्मा सामणेरो सलिङ्गेन तित्थियायतनं गतोपि पुन पब्बज्जञ्च उपसम्पदञ्चलभती”ति कुरुन्दियं वुत्तं. पुरिमो पन थेय्यसंवासको अनुपसम्पन्नेन कथितो,तस्मा उपसम्पन्नो कूटवस्सं गणेन्तोपि अस्समणो न होति. लिङ्गे स-उस्साहो पाराजिकंआपज्जित्वा भिक्खुवस्सादीनि गण्हन्तोपि थेय्यसंवासको न होति. 140. तिरच्छानगतोति नागो वा होतु सुपण्णमाणवकादीनं वा अञ्ञतरो अन्तमसोसक्कं देवराजानं उपादाय यो कोचि अमनुस्सजातियो, सब्बोव इमस्मिं अत्थे “तिरच्छानगतो”तिवेदितब्बो. सो च नेव उपसम्पादेतब्बो न पब्बाजेतब्बो, उपसम्पन्नोपि नासेतब्बो. 141. मातुघातकादीसु पन येन मनुस्सित्थिभूता जनिका माता सयम्पि मनुस्सजातिकेनेवसभा सञ्चिच्च जीविता वोरोपिता, अयं आनन्तरियेन मातुघातककम्मेन मातुघातको.एतस्स पब्बज्जा च उपसम्पदा च पटिक्खित्ता. येन पन मनुस्सित्थिभूतापि अजनिकापोसावनिका माता वा चूळमाता वा जनिकापि वा न मनुस्सित्थिभूता माता हातिता, तस्स पब्बज्जा न वारिता, न च आनन्तरिको होति. येन सयं तिरच्छानभूतेनमनुस्सित्थिभूता माता घातिता, सोपि आनन्तरिको न होति, तिरच्छानगतत्ता पनस्सपब्बज्जा पटिक्खित्ता. पितुघातकेपि एसेव नयो. सचेपि हि वेसिया पुत्तोहोति, “अयं मे पिता”ति न जानाति, यस्स सम्भवेन निब्बत्तो, सो चे अनेन घातितो,पितुघातकोत्वेव सङ्ख्यं गच्छति, आनन्तरियञ्च फुसति.अरहन्तघातकोपि मनुस्स-अरहन्तवसेनेव वेदितब्बो. मनुस्सजातियञ्हि अन्तमसो अपब्बजितम्पिखीणासवं दारकं वा दारिकं वा सञ्चिच्च जीविता वोरोपेन्तो अरहन्तघातकोवहोति, आनन्तरियञ्च फुसति, पब्बज्जा चस्स वारिता. अमनुस्सजातिकं पन अरहन्तंमनुस्सजातिकं वा अवसेसं अरियपुग्गलं घातेत्वा आनन्तरिको न होति, पब्बज्जापिस्सन वारिता, कम्मं पन बलवं होति. तिरच्छानो मनुस्स-अरहन्तम्पि घातेत्वा आनन्तरिकोन होति, कम्मं पन भारियन्ति अयमेत्थ विनिच्छयो.यो पन देवदत्तो विय दुट्ठचित्तेन वधकचित्तेन तथागतस्स जीवमानकसरीरे खुद्दकमक्खिकायपिवनमत्तम्पि लोहितं उप्पादेति, अयं लोहितुप्पादको नाम. एतस्स पब्बज्जाच उपसम्पदा च वारिता. यो पन रोगवूपसमत्थं जीवको विय सत्थेन फालेत्वा पूतिमंसलोहितंहरित्वा फासुकं करोति, बहुं सो पुञ्ञं पसवतीति.यो देवदत्तो विय सासनं उद्धम्मं उब्बिनयं कत्वा चतुन्नं कम्मानं अञ्ञतरवसेन सङ्घंभिन्दति, अयं सङ्घभेदको नाम. एतस्स पब्बज्जा च उपसम्पदा च वारिता.यो पन पकतत्तं भिक्खुनिं तिण्णं मग्गानं अञ्ञतरस्मिं दूसेति, अयं भिक्खुनीदूसकोनाम. एतस्स पब्बज्जा च उपसम्पदा च वारिता. यो पन कायसंसग्गेन सीलविनासंपापेति, तस्स पब्बज्जा च उपसम्पदा च न वारिता. बलक्कारेन ओदातवत्थवसनंकत्वा अनिच्छमानंयेव दूसेन्तोपि भिक्खुनीदूसकोयेव, बलक्कारेन पन ओदातवत्थवसनंकत्वा इच्छमानं दूसेन्तो भिक्खुनीदूसको न होति. कस्मा? यस्मा गिहिभावेसम्पटिच्छि तमत्तेयेव सा अभिक्खुनी होति. सकिंसीलविपन्नं पच्छा दूसेन्तोसिक्खमानसामणेरीसु च विप्पटिपज्जन्तो नेव भिक्खुनीदूसको होति, पब्बज्जम्पि उपसम्पदम्पिलभति. इति इमे एकादस अभब्बपुग्गला वेदितब्बा. 142. ञ्नवीसतिवस्सस्स पन उपसम्पदायेव पटिक्खित्ता, न पब्बज्जा, तस्मा पटिसन्धिग्गहणतो पट्ठाय परिपुण्णवीसतिवस्सो उपसम्पादेतब्बो. गब्भवीसोपि हि परिपुण्णवीसतिवस्सोत्वेवसङ्ख्यं गच्छति. यथाह भगवा–
“यं, भिक्खवे, मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं, पठमं विञ्ञाणं पातुभूतं,तदुपादाय सावस्स जाति. अनुजानामि, भिक्खवे, गब्भवीसं उपसम्पादेतुन्”ति(महाव. 124).
तत्थ (पाचि. अट्ठ. 404) यो द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातो,सो ततो पट्ठाय याव एकूनवीसतिमे वस्से महापवारणा, तं अतिक्कमित्वा पाटिपदे उपसम्पादेतब्बो.एतेनुपायेन हायनवड्ढनं वेदितब्बं. पोराणकत्थेरा पन एकूनवीसतिवस्सं सामणेरंनिक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ति. कस्मा? एकस्मिंवस्से छ चातुद्दसिक-उपोसथा होन्ति, इति वीसतिया वस्सेसु चत्तारो मासा परिहायन्ति,राजानो ततिये ततिये गस्से वस्सं उक्कड्ढन्ति, इति अट्ठारसवस्सेसु छ मासा वड्ढन्ति,ततो उपोसथवसेन परिहीने चत्तारो मासे अपनेत्वा द्वे मासा अवसेसा होन्ति, तेद्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्तीति निक्कङ्खा हुत्वा निक्खमनीयपुण्णमासिंअतिक्कम्म पाटिपदे उपसम्पादेन्ति.एत्थ पन यो पवारेत्वा वीसतिवस्सो भविस्सति, तं सन्धाय “एकूनवीसतिवस्सन्”तिवुत्तं. तस्मा यो मातुकुच्छिस्मिं द्वादस मासे वसि, सो एकवीसतिवस्सो होति.यो सत्त मासे वसि, सो सत्तमासाधिकवीसतिवस्सो. छमासजातो पन न जीवति, ऊनवीसतिवस्संपन “परिपुण्णवीसतिवस्सो”ति सञ्ञाय उपसम्पादेन्तस्स अनापत्ति, पुग्गलो panaanupasampannova होति. सचे पन सो दसवस्सच्चयेन अञ्ञं उपसम्पादेति, तञ्चे मुञ्चित्वागणो पूरति, सूपसम्पन्नो. सोपि च याव न जानाति, तावस्स नेव सग्गन्तरायोन मोक्खन्तरायो, ञत्वा पन पुन उपसम्पज्जितब्बं. 143. इति इमेहि पब्बज्जादोसेहि विरहितोपि “न, भिक्खवे, अननुञ्ञातो मातापितूहिपुत्तो पब्बाजेतब्बो”ति (महाव. 105) वचनतो मातापितूहि अननुञ्ञातो न पब्बाजेतब्बो.तत्थ (महाव. अट्ठ. 105) मातापितूहीति जनके सन्धाय वुत्तं. सचे द्वेपि अत्थि,द्वेपि आपुच्छितब्बा. सचे पिता मतो होति माता वा, यो जीवति, सो आपुच्छितब्बो, पब्बजितापि आपुच्छितब्बाव. आपुच्छन्तेन सयं वा गन्त्वा आपुच्छितब्बं, अञ्ञोवा पेसेतब्बो. सो एव वा पेसेतब्बो “गच्छ मातापितरो आपुच्छित्वा एही”ति.सचे “अनुञ्ञातोम्ही”ति वदति, सद्दहन्तेन पब्बाजेतब्बो. पिता सयं पब्बजितो पुत्तम्पिपब्बाजेतुकामो होति, मातरं आपुच्छित्वा पब्बाजेतु. माता वा धीतरं पब्बाजेतुकामापितरं आपुच्छित्वाव पब्बाजेतु. पिता पुत्तदारेन अनत्थिको पलायि, माता “इमंपब्बजेथा”ति पुत्तं भिक्खूनं देति, “पितास्स कुहिन्”ति वुत्ते “चित्तकेळिंकीळितुं पलातो”ति वदति, तं पब्बाजेतुं वट्टति. माता केनचि पुरिसेन सद्धिंपलाता होति, पिता पन “पब्बाजेथा”ति वदति, एत्थापि एसेव नयो. पिता विप्पवुत्थोहोति, माता पुत्तं “पब्बाजेथा”ति अनुजानाति, “पितास्स कुहिन्”ति वुत्ते“किं तुम्हाकं पितरा, अहं जानिस्सामी”ति वदति, पब्बाजेतुं वट्टतीति kurundiya½vutta½.मातापितरो मता, दारको चूळमातादीनं सन्तिके संवद्धो, तस्मिं पब्बाजियमाने ञातकाकलहं वा करोन्ति खिय्यन्ति वा, तस्मा विवादुपच्छेदनत्थं आपुच्छित्वा पब्बाजेतब्बो,अनापुच्छित्वा पब्बाजेन्तस्स पन आपत्ति नत्थि. दहरकाले गहेत्वा पोसका मातापितरोनाम होन्ति, तेसुपि एसेव नयो. पुत्तो अत्तानं निस्साय जीवति, न मातापितरो.सचेपि राजा होति, आपुच्छित्वाव पब्बाजेतब्बो. मातापितूहि अनुञ्ञातो पब्बजित्वापुन विब्भमति, सचेपि सतक्खत्तुं पब्बजित्वा विब्भमति, आगतागतकाले पुनप्पुनंआपुच्छित्वाव पब्बाजेतब्बो. सचेपि एवं वदन्ति “अयं विब्भमित्वा गेहं आगतो,अम्हाकं कम्मं न करोति, पब्बजित्वा तुम्हाकं वत्तं न पूरेति, नत्थि इमस्स आपुच्छनकिच्चं आगतागतं नं पब्बाजेय्याथा”ति, एवं निस्सट्ठं पुन अनापुच्छापि पब्बाजेतुंवट्टति.