22. पब्बज्जाविनिच्छयकथा
123. पब्बज्जाति एत्थ पन पब्बज्जापेक्खं कुलपुत्तं पब्बाजेन्तेन ये पाळियं“न भिक्खवे पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो”ति-आदिना (महाव. 89) पटिक्खित्तापुग्गला, ते वज्जेत्वा पब्बज्जादोसविरहितो पुग्गलो पब्बाजेतब्बो. तत्रायं विनिच्छयो(महाव. अट्ठ. 88)– कुट्ठं गण्डो किलासो सोसो अपमारोति इमेहि पञ्चहि आबाधेहिफुट्ठो न पब्बाजेतब्बो, पब्बाजेन्तो पन दुक्कटं आपज्जति “यो पब्बाजेय्य, आपत्तिदुक्कटस्सा”ति वुत्तत्ता. तत्थ कुट्ठन्ति रत्तकुट्ठं वा होतु काळकुट्ठं वा,यं किञ्चि किटिभदद्द-उकच्छु-आदिप्पभेदम्पि सब्बं कुट्ठमेवाति वुत्तं. तञ्चे नखपिट्ठिप्पमाणम्पिवड्ढनकपक्खे ठितं होति, न पब्बाजेतब्बो. सचे पन निवासनपावुरणेहि पकतिपटिच्छन्नट्ठानेनखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टति. “मुखे पन हत्थपादपिट्ठीसु वासचेपि अवड्ढनकपक्खे ठितं, नखपिट्ठितो च खुद्दकतरम्पि न वट्टतियेवा”ति कुरुन्दियंवुत्तं. तिकिच्छापेत्वा पब्बाजेन्तेनपि पकतिवण्णे जातेयेव पब्बाजेतब्बो, गोधापिट्ठिसदिसचुण्ण-ओकिरणसरीरम्पिपब्बाजेतुं न वट्टति.गण्डोति मेदगण्डो वा होतु अञ्ञो वा, यो कोचि कोलट्ठिमत्तकोपि चे वड्ढनकपक्खेठितो गण्डो होति, न पब्बाजेतब्बो. पटिच्छन्नट्ठाने पन कोलट्ठिमत्ते अवड्ढनकपक्खेठिते वट्टति, मुखादिके अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितेपि न वट्टति. तिकिच्छापेत्वापब्बाजेन्तेनपि सरीरं सच्छविं कारापेत्वा पब्बाजेतब्बो. उण्णिगण्डा नाम ओन्ति गोथनका विय अङ्गुलिका विय च तत्थ तत्थ लम्बन्ति, एतेपि गण्डायेव, तेसुसति पब्बाजेतुं न वट्टति. दहरकाले खीरपीळका योब्बन्नकाले च मुखे खरपीळकानाम होन्ति, महल्लककाले नस्सन्ति, न ता गण्डसङ्ख्यं गच्छन्ति, तासु सति पब्बाजेतुंवट्टति. अञ्ञा पन सरीरे खरपीळका नाम, अपरा पदुमकण्णिका नाम होन्ति, अञ्ञासासपबीजका नाम सासपमत्तायेव सकलसरीरं फरन्ति, सब्बा कुट्ठजातिकाव, तासुसति न पब्बाजेतब्बो.किलासोति न भिज्जनकं न पग्घरणकं पदुमपुण्डरीकपत्तवण्णं कुट्ठं. येन गुन्नंविय सबलं सरीरं होति, तस्मिं कुट्ठे वुत्तनयेनेव विनिच्छयो वेदितब्बो.सोसोति सोसब्याधि. तस्मिं सति न पब्बाजेतब्बो. अपमारोति पित्तुम्मादोवा यक्खुम्मादो वा. तत्थ पुब्बवेरिकेन अमनुस्सेन गहितो दुत्तिकिच्छो होति,अप्पमत्तकेपि पन अपमारे सति न पब्बाजेतब्बो. 124. “न, भिक्खवे, राजभटो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 90) वचनतो राजभटोपि न पब्बाजेतब्बो. एत्थ च अमच्चो वा होतु महामत्तोवा सेवको वा किञ्चि ठानन्तरं पत्तो वा अप्पत्तो वा, यो कोचि रञ्ञो भत्तवेतनभटो,सब्बो राजभटोति सङ्ख्यं गच्छति, सो न पब्बाजेतब्बो. तस्स पन पुत्तनत्तभातुकाये राजतो भत्तवेतनं न गण्हन्ति, ते पब्बाजेतुं वट्टति. यो पन राजतो लद्धं निबद्धभोगंवा माससंवच्छरपरिब्बयं वा रञ्ञोयेव निय्यादेति, पुत्तभातुके वा तं ठानं सम्पटिच्छापेत्वाराजानं “न दानाहं देवस्स भटो”ति आपुच्छति, येन वा यंकारणा वेतनंगहितं, तं कम्मं कतं होति, यो वा “पब्बजस्सू”ति रञ्ञा अनुञ्ञातो होति,तम्पि पब्बाजेतुं वट्टति. 125. चोरोपि धजबन्धो न पब्बाजेतब्बो “न, भिक्खवे, धजबन्धो चोरो पब्बाजेतब्बो,यो पब्बाजेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 91) वुत्तत्ता. तत्थ धजं बन्धित्वाविय विचरतीति धजबन्धो, मूलदेवादयो विय लोके पाकटोति वुत्तं होति.तस्मा यो गामघातं वा पन्थदुहनं वा नगरे सन्धिच्छेदादिकम्मं वा करोन्तो विचरति,पञ्ञायति च “असुको नाम इदं इदं करोती”ति, सो न पब्बाजेतब्बो.यो पन राजपुत्तो रज्जं पत्थेन्तो गामघातादीनि करोति, सो पब्बाजेतब्बो. राजानोहि तस्मिं पब्बजिते तुस्सन्ति, सचे पन न तुस्सन्ति, न पब्बाजेतब्बो. पुब्बे महाजनेपाकटो चोरो पच्छा चोरकम्मं पहाय पञ्च सीलानि समादियति, तञ्चे मनुस्सा एवंजानन्ति, पब्बाजेतब्बो. ये पन अम्बलबुजादिचोरका सन्धिच्छेदादिचोरा एव वा अदिस्समानाथेय्यं करोन्ति, पच्छापि “इमिना नाम इदं कतन्”ति न पञ्ञायन्ति, तेपि पब्बाजेतुंवट्टति. 126. कारभेदको पन चोरो न पब्बाजेतब्बो “न, भिक्खवे, कारभेदको चोरो पब्बाजेतब्बो,यो पब्बाजेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 92) वुत्तत्ता. तत्थ कारो वुच्चतिबन्धनागारं. इध पन अन्दुबन्धनं वा होतु सङ्खलिकबन्धनं वा रज्जुबन्धनं वा गामबन्धनंवा निगमबन्धनं वा नगरबन्धनं वा पुरिसगुत्ति वा जनपदबन्धनं वा दीपबन्धनं वा,यो एतेसु यं किञ्चि बन्धनं भिन्दित्वा वा छिन्दित्वा वा मुञ्चित्वा वा विवरित्वावा अपस्समानानं वा पलायति, सो कारभेदकोति सङ्ख्यं गच्छति. तस्मा ईदिसोकारभेदको चोरो दीपबन्धनं भिन्दित्वा दीपन्तरं गतोपि न पब्बाजेतब्बो. यो पनन चोरो, केवलं हत्थकम्मं अकरोन्तो “एवं नो अपलायन्तो करिस्सती”ति राजयुत्तादीहिबद्धो, सो कारं भिन्दित्वा पलातोपि पब्बाजेतब्बो. यो पन गामनिगमपट्टनादीनि केणियागहेत्वा तं असम्पादेन्तो बन्धनागारं पवेसितो होति, सोपि पलायित्वा आगतो नपब्बाजेतब्बो. योपि कसिकम्मादीहि धनं सम्पादेत्वा जीवन्तो “निधानं इमिनालद्धन्”ति पेसुञ्ञं उपसंहरित्वा केनचि बन्धापितो होति, तं तत्थेव पब्बाजेतुंन वट्टति, पलायित्वा गतं पन गतट्ठाने पब्बाजेतुं वट्टति. 127. “न, भिक्खवे, लिखितको चोरो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 93) वचनतो पन लिखितको चोरो न पब्बाजेतब्बो. तत्थ लिखितको नामयो कोचि चोरिकं वा अञ्ञं वा गरुं राजापराधं कत्वा पलातो, राजा च नं पण्णे वा पोत्थके वा “इत्थन्नामो यत्थ दिस्सति, तत्थ गहेत्वा मारेतब्बो”तिवा “हत्थपादादीनि अस्स छिन्दितब्बानी”ति वा “एत्तकं नाम दण्डं आहरापेतब्बो”तिवा लिखापेति, अयं लिखितको नाम, सो न पब्बाजेतब्बो. 128. कसाहतो कतदण्डकम्मोपि न पब्बाजेतब्बो “न, भिक्खवे, कसाहतो कतदण्डकम्मोपब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 94) वचनतो. एत्थपन यो वचनपेसनादीनि अकरोन्तो हञ्ञति, न सो कतदण्डकम्मो. यो पन केणियावा अञ्ञथा वा किञ्चि गहेत्वा खादित्वा पुन दातुं असक्कोन्तो “अयमेव ते दण्डोहोतू”ति कसाहि हञ्ञति, अयमेव कसाहतो कतदण्डकम्मो. सो च कसाहिवा हतो होतु अड्ढदण्डकादीनं वा अञ्ञतरेन, याव अल्लवणो होति, न ताव पब्बाजेतब्बो,वणे पन पाकतिके कत्वा पब्बाजेतब्बो. सचे पन जाणूहि वा कप्परेहि वा नाळिकेरपासाणादीहिवा घातेत्वा मुत्तो होति, सरीरे चस्स गण्ठियो पञ्ञायन्ति, न पब्बाजेतब्बो, फासुकंकत्वा एव गण्ठीसु सन्निसिन्नासु पब्बाजेतब्बो. 129. लक्खणाहतो पन कतदण्डकम्मो न पब्बाजेतब्बो “न, भिक्खवे, लक्खणहतो कतदण्डकम्मोपब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 95) वचनतो. एत्थपिकतदण्डकम्मभावो पुरिमनयेनेव वेदितब्बो. यस्स पन नलाटे वा ऊरु-आदीसु वातत्तेन लोहेन लक्खणं आहतं होति, सो सचे भुजिस्सो, याव अल्लवणो होति तावन पब्बाजेतब्बो. सचेपिस्स वणा रुळ्हा होन्ति छविया समपरिच्छेदा, लक्खणं न पञ्ञायति,तिमण्डलं निवत्थस्स उत्तरासङ्गे कते पटिच्छन्नोकासे चे होति, पब्बाजेतुं वट्टति,अप्पटिच्छन्नोकासे चे, न वट्टति. 130. “न, भिक्खवे, इणायिको पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा”ति(महाव. 96) वचनतो इणायिकोपि न पब्बाजेतब्बो. तत्थ इणायिको नाम यस्स पितिपितामहेहिवा इणं गहितं होति सयं वा इणं गहितं होति, यं वा आठपेत्वा मातापितूहिकिञ्चि गहितं होति, सो तं इणं परेसं धारेतीति इणायिको. यं पन अञ्ञे ञातकाआठपेत्वा किञ्चि गण्हन्ति, सो न इणायिको. न हि ते तं आठपेतुं इस्सरा,तस्मा तं पब्बाजेतुं वट्टति, इतरं न वट्टति. सचे पनस्स ञातिसालोहिता “मयंदस्साम, पब्बाजेथ नन्”ति इणं अत्तनो भारं करोन्ति, अञ्ञो वा कोचि तस्स आचारसम्पत्तिंदिस्वा “पब्बाजेथ नं, अहं इणं दस्सामी”ति वदति, पब्बाजेतुं वट्टति. तेसुअसति भिक्खुना तथारूपस्स उपट्ठाकस्सपि आरोचेतब्बं “सहेतुको सत्तो इणपलिबोधेनन पब्बजती”ति. सचे सो पटिपज्जति, पब्बाजेतब्बो. सचेपि अत्तनो कप्पियभण्डंअत्थि, “एतं दस्सामी”ति पब्बाजेतब्बो. सचे पन नेव ञातकादयो पटिपज्जन्ति,न अत्तनो धनं अत्थि, “पब्बाजेत्वा भिक्खाय चरित्वा मोचेस्सामी”ति पब्बाजेतुंन वट्टति. सचे पब्बाजेति, दुक्कटं. पलातोपि आनेत्वा दातब्बो. नो चे देति,सब्बं इणं गीवा होति. अजानित्वा पब्बाजयतो अनापत्ति, पस्सन्तेन पन आनेत्वाइणसामिकानं दस्सेतब्बो, अपस्सन्तस्स गीवा न होति.सचे इणायिको अञ्ञं देसं गन्त्वा पुच्छियमानोपि “नाहं कस्सचि किञ्चि धारेमी”तिवत्वा पब्बजति, इणसामिको च तं परियेसन्तो तत्थ गच्छति, दहरो तं दिस्वा पलायति,सो थेरं उपसङ्कमित्वा “अयं, भन्ते, केन पब्बाजितो, मम एत्तकं नाम धनं गहेत्वापलातो”ति वदति, थेरेन वत्तब्बं “मया, उपासक, ‘अणणो अहन्’ति वदन्तो पब्बाजितो,किं दानि करोमि, पस्स मे पत्तचीवरन्”ति. अयं तत्थ सामीचि. पलाते पन गीवान होति. सचे पन नं थेरस्स सम्मुखाव दिस्वा “अयं मम इणायिको”ति वदति,“तव इणायिकं त्वमेव जानाही”ति वत्तब्बो, एवम्पि गीवा न होति. सचेपि सो“पब्बजितो अयं दानि कुहिं गमिस्सती”ति वदति, थेरेन “त्वंयेव जानाही”तिवत्तब्बो. एवम्पिस्स पलाते गीवा न होति. सचे पन थेरो “कुहिं दानि अयं गमिस्सति,इधेव अच्छतू”ति वदति, सो चे पलायति, गीवा होति. सचे सो सहेतुको सत्तोहोति वत्तसम्पन्नो थेरेन “ईदिसो अयन्”ति वत्तब्बं. इणसामिकोचे “साधू”ति विस्सज्जेति, इच्चेतं कुसलं, “उपड्ढुपड्ढं देथा”ति वदति,दातब्बं. अपरेन समयेन अति-आराधको होति, “सब्बं देथा”ति वुत्तेपि दातब्बमेव.सचे पन उद्देसपरिपुच्छादीसु कुसलो होति बहूपकारो भिक्खूनं, भिक्खाचारवत्तेन pariyesitv±piişa˝ दातब्बमेव. 131. दासोपि न पब्बाजेतब्बो “न, भिक्खवे, दासो पब्बाजेतब्बो, यो पब्बाजेय्य,आपत्ति दुक्कटस्सा”ति (महाव. 97) वचनतो. तत्थ चत्तारो दासा अन्तोजातोधनक्कीतो करमरानीतो सामं दासब्यं उपगतोति. तत्थ अन्तोजातो नाम जातियादासो घरदासिया पुत्तो. धनक्कीतो नाम मातापितूनं सन्तिका पुत्तो वा सामिकानंसन्तिका दासो वा धनं दत्वा दासचारित्तं आरोपेत्वा कीतो. एते द्वेपि न पब्बाजेतब्बा.पब्बाजेन्तेन तत्थ तत्थ चारित्तवसेन अदासे कत्वा पब्बाजेतब्बा. करमरानीतोनाम तिरोरट्ठं विलोपं वा कत्वा उपलापेत्वा वा तिरोरट्ठतो भुजिस्समानुसकानिआहरन्ति, अन्तोरट्ठेयेव वा कतापराधं किञ्चि गामं राजा “विलुम्पथा”ति चआणापेति, ततो मानुसकानिपि आहरन्ति, तत्थ सब्बे पुरिसा दासा, इत्थियो दासियो.एवरूपो करमरानीतो दासो येहि आनीतो, तेसं सन्तिके वसन्तो वा बन्धनागारेबद्धो वा पुरिसेहि रक्खियमानो वा न पब्बाजेतब्बो, पलायित्वा पन गतो गतट्ठाने पब्बाजेतब्बो.रञ्ञा तुट्ठेन “करमरानीतके मुञ्चथा”ति वत्वा वा सब्बसाधारणेन वा नयेन बन्धनमोक्खेकते पब्बाजेतब्बोव.