21. पवारणाविनिच्छयकथा

116. पटिक्खेपपवारणाति पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जमानेन यस्स कस्सचि अभिहटभोजनस्सपटिक्खेपसङ्खाता पवारणा. सा च न केवलं पटिक्खेपमत्तेन होति, अथ खो पञ्चङ्गवसेन.तत्रिमानि पञ्चङ्गानि– असनं, भोजनं, दायकस्स हत्थपासे ठानं, अभिहारो,अभिहटस्स पटिक्खेपोति. तत्थ असनन्ति विप्पकतभोजनं, भुञ्जमानो चेस पुग्गलोहोतीति अत्थो. भोजनन्ति पवारणप्पहोनकं भोजनं, ओदनादीनञ्च अञ्ञतरं पटिक्खिपितब्बंभोजनं होतीति अत्थो. दायकस्स हत्थपासे ठानन्ति पवारणप्पहोनकं भोजनंगण्हित्वा दायकस्स अड्ढतेय्यहत्थप्पमाणे ओकासे अवट्ठानं. अभिहारोति हत्थपासेठितस्स दायकस्स कायेन अभिहारो. अभिहटस्स पटिक्खेपोति एवं अभिहटस्स कायेनवा वाचाय वा पटिक्खेपो. इति इमेसं पञ्चन्नं अङ्गानं वसेन पवारणा होति. वुत्तम्पिचेतं–
“पञ्चहि, उपालि, आकारेहि पवारणा पञ्ञायति, असनं पञ्ञायति, भोजनं पञ्ञायति,हत्थपासे ठितो, अभिहरति, पटिक्खेपो पञ्ञायती”ति (परि. 428).
117. तत्रायं विनिच्छयो (पाचि. अट्ठ. 238-9)– “असनन्”ति-आदीसु ताव यंअस्नाति, यञ्च भोजनं हत्थपासे ठितेन अभिहटं पटिक्खिपति, तं ओदनो कुम्मासोसत्तु मच्छो मंसन्ति इमेसं अञ्ञतरमेव वेदितब्बं. तत्थ ओदनो नाम सालिवीहि यवो गोधुमो कङ्गु वरको कुद्रूसकोति सत्तन्नं धञ्ञानं तण्डुलेहि निब्बत्तो.तत्र सालीति अन्तमसो नीवारं उपादाय सब्बापि सालिजाति. वीहीति सब्बापिवीहिजाति. यवगोधुमेसु भेदो नत्थि. कङ्गूति सेतरत्तकाळभेदा सब्बापिकङ्गुजाति. वरकोति अन्तमसो वरकचोरकं उपादाय सब्बापि सेतवण्णा वरकजाति.कुद्रूसकोति काळकुद्रूसको चेव सामाकादिभेदा च सब्बापि tiºadhaññaj±ti.नीवारवरकचोरका चेत्थ धञ्ञानुलोमाति वदन्ति, धञ्ञानि होन्तु धञ्ञानुलोमानिवा, एतेसं वुत्तप्पभेदानं सत्तन्नं धञ्ञानं तण्डुले गहेत्वा “भत्तं पचिस्सामा”तिवा “यागुं पचिस्सामा”ति वा “अम्बिलपायासादीसु अञ्ञतरं पचिस्सामा”ति वायं किञ्चि सन्धाय पचन्तु, सचे उण्हं सीतलं वा भुञ्जन्तानं भोजनकाले गहितगहितट्ठानेओधि पञ्ञायति, ओदनसङ्गहमेव गच्छति, पवारणं जनेति. सचे ओधि न पञ्ञायति,यागुसङ्गहं गच्छति, पवारणं न जनेति.
योपि पायासो वा पण्णफलकळीरमिस्सका अम्बिलयागु वा उद्धनतो ओतारितमत्ताअब्भुण्हा होति आवज्जित्वा पिवितुं सक्का, हत्थेन गहितोकासेपि ओधिं न दस्सेति,पवारणं न जनेति. सचे पन उसुमाय विगताय सीतलभूता घनभावं गच्छति, ओधिंदस्सेति, पुन पवारणं जनेति, पुब्बे तनुभावो न रक्खति. सचेपि दधितक्कादीनिआरोपेत्वा बहू पण्णफलकळीरे पक्खिपित्वा मुट्ठिमत्तापि तण्डुला पक्खित्ता होन्ति,भोजनकाले चे ओधि पञ्ञायति, पवारणं जनेति. अयागुके निमन्तने “यागुंदस्सामा”ति भत्ते उदककञ्जिकखीरादीनि आकिरित्वा “यागुं गण्हथा”ति देन्ति.किञ्चापि तनुको होति, पवारणं जनेतियेव. सचे पन पक्कुथितेसु उदकादीसुपक्खिपित्वा पचित्वा देन्ति, यागुसङ्गहमेव गच्छति. यागुसङ्गहं गतेपि तस्मिं वाअञ्ञस्मिं वा यत्थ मच्छमंसं पक्खिपन्ति, सचे सासपमत्तम्पि मच्छमंसखण्डं वा न्हारुवा पञ्ञायति, पवारणं जनेति, सुद्धरसको पन रसकयागु वा न जनेति. Ýhapetv± वुत्तधञ्ञतण्डुलेअञ्ञेहि वेणुतण्डुलादीहि वा कण्डमूलफलेहि वा येहि केहिचि कतं भत्तम्पिपवारणं न जनेति, पगेव घनयागु. सचे पनेत्थ मच्छमंसं पक्खिपन्ति, जनेति.महापच्चरियं “पुप्फि-अत्थाय भत्तम्पि पवारणं जनेती”ति वुत्तं. पुप्फि-अत्थायभत्तं नाम पुप्फिखज्जकत्थाय कुथितुदके पक्खिपित्वा सेदिततण्डुला वुच्चन्ति.सचे पन ते तण्डुले सुक्खापेत्वा खादन्ति, वट्टति, नेव सत्तुसङ्ख्यं, न भत्तसङ्ख्यंगच्छन्ति. पुन तेहि कतभत्तं पवारेतियेव. ते तण्डुले सप्पितेलादीसु वा पचन्ति,पूवं वा करोन्ति, न पवारेन्ति. पुथुका वा ताहि कतसत्तुभत्तादीनि वा नपवारेन्ति.
कुम्मासो नाम यवेहि कतकुम्मासो. अञ्ञेहि पन मुग्गादीहि कतकुम्मासोपवारणं न जनेति.
सत्तु नाम सालिवीहियवेहि कतसत्तु. कङ्गुवरककुद्रूसकसीसानिपि भज्जित्वाईसकं कोट्टेत्वा थुसे पलापेत्वा पुन दळ्हं कोट्टेत्वा चुण्णं करोन्ति. सचेपितं अल्लत्ता एकबद्धं होति, सत्तुसङ्गहमेव गच्छति. खरपाकभज्जितानं वीहीनं तण्डुलेकोट्टेत्वा देन्ति, तम्पि चुण्णं सत्तुसङ्गहमेव गच्छति. समपाकभज्जितानं पन वीहीनंवा वीहिपलासानं वा तण्डुला भज्जिततण्डुला एव वा न पवारेन्ति. तेसं अन तण्डुलानं चुण्णं पवारेति, खरपाकभज्जितानं वीहीनं कुण्डकम्पि पवारेति.समपाकभज्जितानं पन आतपसुक्खानं वा कुण्डकं न पवारेति. लाजा वा तेहिकतभत्तसत्तु-आदीनि वा न पवारेन्ति, भज्जितपिट्ठं वा यं किञ्चि सुद्धखज्जकं वा नपवारेति. मच्छमंसपूरितखज्जकं पन सत्तुमोदको वा पवारेति. मच्छो मंसञ्चपाकटमेव.
अयं पन विसेसो– सचे यागुं पिवन्तस्स यागुसित्थमत्तानेव द्वे मच्छखण्डानि वा मंसखण्डानिवा एकभाजने वा नानाभाजने वा देन्ति, तानि चे अखादन्तो अञ्ञं यं किञ्चि पवारणप्पहोनकंपटिक्खिपति, न पवारेति. ततो एकं खादितं, एकं हत्थे वा पत्ते वा होति,सो चे अञ्ञं पटिक्खिपति, पवारेति. द्वेपि खादितानि होन्ति, मुखे सासपमत्तम्पिअवसिट्ठं नत्थि, सचेपि अञ्ञं पटिक्खिपति, न पवारेति. कप्पियमंसं खादन्तो कप्पियमंसंपटिक्खिपति, पवारेति. कप्पियमंसं खादन्तो अकप्पियमंसं पटिक्खिपति, नपवारेति. कस्मा? अवत्थुताय. यञ्हि भिक्खुनो खादितुं वट्टति, तंयेव पटिक्खिपतोपवारणा होति. इदं पन जानन्तो अकप्पियत्ता पटिक्खिपति, अजानन्तोपि पटिक्खिपितब्बट्ठानेठितमेव पटिक्खिपति नाम, तस्मा न पवारेति. सचे पन अकप्पियमंसं खादन्तोकप्पियमंसं पटिक्खिपति, पवारेति. कस्मा? वत्थुताय. यञ्हि तेन पटिक्खित्तं,तं पवारणाय वत्थु, यं पन खादति, तं किञ्चापि पटिक्खिपितब्बट्ठाने ठितं, खादियमानंपन मंसभावं न जहति, तस्मा पवारेति. अकप्पियमंसं वा खादन्तो अकप्पियमंसंपटिक्खिपति, पुरिमनयेनेव न पवारेति. कप्पियमंसं वा अकप्पियमंसं वा खादन्तोपञ्चन्नं भोजनानं यं किञ्चि कप्पियभोजनं पटिक्खिपति, पवारेति. कुलदूसकवेज्जकम्म-उत्तरिमनुस्सधम्मारोचनसादितरूपियादीहिनिब्बत्तं बुद्धपटिकुट्ठं अनेसनाय उप्पन्नं अकप्पियभोजनं पटिक्खिपति, न पवारेति.कप्पियभोजनं वा अकप्पियभोजनं पटिक्खिपति, न पवारेति. कप्पियभोजनं वा अकप्पियभोजनंवा भुञ्जन्तोपि कप्पियभोजनं पटिक्खिपति, पवारेति. अकप्पियभोजनं पटिक्खिपति,न पवारेतीति सब्बत्थ वुत्तनयेनेव कारणं वेदितब्बं.
118. एवं “असनन्”ति-आदीसु यञ्च अस्नाति, यञ्च भोजनं हत्थपासे ठितेन अभिहटंपटिक्खिपन्तो पवारणं आपज्जति, तं उत्वा इदानि यथा आपज्जति, तस्स जाननत्थं अयंविनिच्छयो– असनं भोजनन्ति एत्थ ताव येन एकसित्थम्पि अज्झोहटं होति सो सचे पत्तमुखहत्थानं यत्थ कत्थचि पञ्चसु भोजनेसु एकस्मिम्पि सति अञ्ञंपञ्चसु भोजनेसु एकम्पि पटिक्खिपति, पवारेति. कत्थचि भोजनं नत्थि, आमिसगन्धमत्तंपञ्ञायति, न पवारेति. मुखे च हत्थे च भोजनं नत्थि, पत्ते अत्थि, तस्मिं पनआसने अभुञ्जितुकामो, विहारं वा पविसित्वा भुञ्जितुकामो, अञ्ञस्स वा दातुकामोतस्मिं चे अन्तरे भोजनं पटिक्खिपति, न पवारेति. कस्मा? विप्पकतभोजनभावस्सौपच्छिन्नत्ता. “योपि अञ्ञत्र गन्त्वा भुञ्जितुकामो मुखे भत्तं गिलित्वा सेसंआदाय गच्छन्तो अन्तरामग्गे अञ्ञं भोजनं पटिक्खिपति, तस्सपि पवारणा न होती”तिमहापच्चरियं वुत्तं. यथा च पत्ते, एवं हत्थेपि. मुखेपि वा विज्जमानं भोजनंसचे अनज्झोहरितुकामो होति, तस्मिञ्च खणे अञ्ञं पटिक्खिपति, न पवारेति. एकस्मिञ्हिपदे वुत्तं लक्खणं सब्बत्थ वेदितब्बं होति. अपिच कुरुन्दियं एस नयो दस्सितोयेव.वुत्तञ्हि तत्थ “मुखे भत्तं गिलितं, हत्थे भत्तं विघासादस्स दातुकामो, पत्तेभत्तं भिक्खुस्स दातुकामो, सचे तस्मिं खणे पटिक्खिपति, न पवारेती”ति.
हत्थपासे ठितोति एत्थ पन सचे भिक्खु निसिन्नो होति, आसनस्स पच्छिमन्ततो पट्ठाय,सचे ठितो, पण्हि-अन्ततो पट्ठाय, सचे निपन्नो, येन पस्सेन निपन्नो, तस्स पारिमन्ततोपट्ठाय, दायकस्स निसिन्नस्स वा ठितस्स वा निपन्नस्स वा ठपेत्वा पसारितहत्थं यंआसन्नतरं अङ्गं, तस्स ओरिमन्तेन परिच्छिन्दित्वा अड्ढतेय्यहत्थो “हत्थपासो”तिवेदितब्बो. तस्मिं ठत्वा अभिहटं पटिक्खिपन्तस्सेव पवारणा होति, न ततो परं.
अभिहरतीति हत्थपासब्भन्तरे ठितो गहणत्थं उपनामेति. सचे पन अनन्तरनिसिन्नोपिभिक्खु हत्थे वा ऊरूसु वा आधारके वा ठितं पत्तं अनभिहरित्वा “भत्तं गण्हाही”तिवदति, तं पटिक्खिपतो पवारणा नत्थि. भत्तपच्छिं आनेत्वा पुरतो भूमियं ठपेत्वा“गण्हाही”ति वुत्तेपि एसेव नयो. ¿सकं पन उद्धरित्वा वा अपनामेत्वा वा “गण्हथा”तिवुत्ते पटिक्खिपतो पवारणा होति. थेरासने निसिन्नो थेरो दूरे निसिन्नस्स दहरभिक्खुस्सपत्तं पेसेत्वा “इतो ओदनं गण्हाही”ति वदति, गण्हित्वा पन गतो तुण्ही तिट्ठति,दहरो “अलं मय्हन्”ति पटिक्खिपति, न पवारेति. कस्मा? थेरस्स दूरभावतो दूतस्स च अनभिहरणतो. सचे पन गहेत्वा आगतो भिक्खु “इदं भत्तं गण्हा”तिवदति, तं पटिक्खिपतो पवारणा होति. परिवेसनाय-एको एकेन हत्थेन ओदनपच्छिं,एकेन कटच्छुं गहेत्वा भिक्खुं परिविसति, तत्र चे अञ्ञो आगन्त्वा “अहं पच्छिंधारेस्सामि, त्वं ओदनं देही”ति वत्वा गहितमत्तमेव करोति, परिवेसको एवपन तं धारेति, तस्मा सा अभिहटाव होति, ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्सपवारणा होति. सचे पन परिवेसकेन फुट्ठमत्ताव होति, इतरोव नं धारेति, ततोदातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा न होति, कटच्छुना उद्धटभत्ते पन होति.कटच्छुना अभिहारोयेव हि तस्स अभिहारो. “द्विन्नं समभारेपि पटिक्खिपन्तो पवारेतियेवा”तिमहापच्चरियं वुत्तं. अनन्तरस्स भिक्खुनो भत्ते दीयमाने इतरो पत्तं हत्थेन पिदहति,पवारणा नत्थि. कस्मा? अञ्ञस्स अभिहटे पटिक्खित्तत्ता.
पटिक्खेपो पञ्ञायतीति एत्थ वाचाय अभिहटं पटिक्खिपतो पवारणा नत्थि, k±yenaabhihaµa½ पन येन केनचि आकारेन कायेन वा वाचाय वा पटिक्खिपन्तस्स पवारणाहोतीति वेदितब्बो. तत्र कायेन पटिक्खेपो नाम अङ्गुलिं वा हत्थं वा मक्खिकाबीजनिंवा चीवरकण्णं वा चालेति, भमुकाय वा आकारं करोति, कुद्धो वा oloketi.वाचाय पटिक्खेपो नाम “अलन्”ति वा “न गण्हामी”ति वा “मा आकिरा”तिवा “अपगच्छा”ति वा वदति. एवं येन केनचि आकारेन कायेन वा वाचाय वापटिक्खित्ते पवारणा होति.
119. एको अभिहटे भत्ते पवारणाय भीतो हत्थे अपनेत्वा पुनप्पुनं पत्ते ओदनंआकिरन्तं “आकिर आकिर, कोट्टेत्वा कोट्टेत्वा पूरेही”ति वदति, एत्थ कथन्ति?महासुमत्थेरो ताव “अनाकिरणत्थाय वुत्तत्ता पवारणा होती”ति आह. महापदुमत्थेरोपन “आकिर पूरेहीति वदन्तस्स नाम कस्सचि पवारणा अत्थी”ति वत्वा “नपवारेती”ति आह.
अपरो भत्तं अभिहरन्तं भिक्खुं सल्लक्खेत्वा “किं, आवुसो, इतोपि किञ्चि गण्हिस्ससि,दम्मि ते किञ्ची”ति आह, तत्रापि “एवं नागमिस्सतीति वुत्तत्ता पवारणा होती”तिमहासुमत्थेरो आह. महापदुमत्थेरो पन “गण्हिस्ससीति वदन्तस्स नामकस्सचि पवारणा अत्थी”ति वत्वा “न पवारेती”ति आह.
एको समंसकं रसं अभिहरित्वा “रसं गण्हथा”ति वदति, तं सुत्वा पटिक्खिपतो पवारणानत्थि. “मच्छमंसरसन्”ति वुत्ते पटिक्खिपतो पवारणा होति, “इदं गण्हथा”तिवुत्तेपि होतियेव. मंसं विसुं कत्वा “मंसरसं गण्हथा”ति वदति, “तत्थ चेसासपमत्तम्पि मंसखण्डं अत्थि, तं पटिक्खिपतो पवारणा होति. सचे पन परिस्सावितोहोति, वट्टती”ति अभयत्थेरो आह.
मंसरसेन आपुच्छन्तं महाथेरो “मुहुत्तं आगमेही”ति वत्वा “थालकं, आवुसो,आहरा”ति आह, एत्थ कथन्ति? महासुमत्थेरो ताव “अभिहारकस्स गमनं उपच्छिन्नं,तस्मा पवारेती”ति आह. महापदुमत्थेरो पन “अयं कुहिं गच्छति, कीदिसंएतस्स गमनं, गण्हन्तस्सपि नाम कस्सचि पवारणा अत्थी”ति वत्वा “न पवारेती”तिआह.
कळीरपनसादीहि मिस्सेत्वा मंसं पचन्ति, तं गहेत्वा “कळीरसूपं गण्हथ, पनसब्यञ्जनंगण्हथा”ति वदन्ति, एवम्पि न पवारेति. कस्मा? अपवारणारहस्स नामेन वुत्तत्ता.सचे पन “मच्छसूपं मंससूपन्”ति वा “इदं गण्हथा”ति वा वदन्ति, पवारेति,मंसकरम्बको नाम होति. तं दातुकामोपि “करम्बकं गण्हथा”ति वदति, वट्टति,न पवारेति, “मंसकरम्बकन्”ति वा “इदन्”ति वा वुत्ते पन पवारेति. एस नयोसब्बेसु मच्छमंसमिस्सकेसु.
120. “यो पन निमन्तने भुञ्जमानो मंसं अभिहटं ‘उद्दिस्सकतन्’ति मञ्ञमानो पटिक्खिपति,पवारितोव होती”ति महापच्चरियं वुत्तं. मिस्सककथा पन कुरुन्दियं सुट्ठुवुत्ता. एवञ्हि तत्थ वुत्तं– पिण्डचारिको भिक्खु भत्तमिस्सकं यागुं आहरित्वा“यागुं गण्हथा”ति वदति, न पवारेति, “भत्तं गण्हथा”ति वुत्ते पवारेति.कस्मा? येनापुच्छितो, तस्स अत्थिताय. अयमेत्थ अधिप्पायो– “यागुमिस्सकं गण्हथा”तिवदति, तत्र चे यागु बहुतरा वा होति समसमा वा, न पवारेति. यागु मन्दा,भत्तं बहुतरं, पवारेति. इदञ्च सब्ब-अट्ठकथासु वुत्तत्ता न सक्का पटिक्खिपितुं,कारणं पनेत्थ दुद्दसं. “भत्तमिस्सकं गण्हथा”ति वदति, भत्तं बहुतरं वासमं वा अप्पतरं वा होति, पवारेतियेव भत्तं वा यागुं वा अनामसित्वा“मिस्सकं गण्हथा”ति वदति, तत्र चे भत्तं बहुतरं वा समकं वा होति, पवारेति,अप्पतरं न पवारेति, इदञ्च करम्बकेन न समानेतब्बं. करम्बको हि मंसमिस्सकोपिहोति अमंसमिस्सकोपि, तस्मा करम्बकन्ति वुत्ते पवारणा नत्थि, इदं पन भत्तमिस्सकमेव.एत्थ वुत्तनयेनेव पवारणा होति. बहुरसे भत्ते रसं, बहुखीरे खीरं, बहुसप्पिम्हिच पायासे सप्पिं गण्हथाति विसुं कत्वा देति, तं पटिक्खिपतो पवारणा नत्थि.
यो पन गच्छन्तो पवारेति, सो गच्छन्तोव भुञ्जितुं लभति. कद्दमं वा उदकं वापत्वा ठितेन अतिरित्तं कारेतब्बं. सचे अन्तरा नदी पूरा होति, नदीतीरे गुम्बंअनुपरियायन्तेन भुञ्जितब्बं. अथ नावा वा सेतु वा अत्थि, तं अभिरुहित्वापि चङ्कमन्तेनेवभुञ्जितब्बं, गमनं न उपच्छिन्दितब्बं. याने वा हत्थि-अस्सपिट्ठे वा चन्दमण्डले वा सूरियमण्डलेवा निसीदित्वा पवारितेन याव मज्झन्हिकं, ताव तेसु गच्छन्तेसुपि निसिन्नेनेव भुञ्जितब्बं.यो ठितो पवारेति, ठितेनेव, यो निसिन्नो पवारेति, निसिन्नेनेव परिभुञ्जितब्बं,तं तं इरियापथं विकोपेन्तेन अतिरित्तं कारेतब्बं. यो उक्कुटिको निसीदित्वापवारेति, तेन उक्कुटिकेनेव भुञ्जितब्बं. तस्स पन हेट्ठा पलालपीठं वा किञ्चिवा निसीदनकं दातब्बं. पीठके निसीदित्वा पवारितेन आसनं अचालेत्वाव चतस्सोदिसा परिवत्तन्तेन भुञ्जितुं लब्भति. मञ्चे निसीदित्वा पवारितेन इतो वा एत्तोवा सञ्चरितुं न लब्भति. सचे पन नं सह मञ्चेन उक्खिपित्वा अञ्ञत्र नेन्ति, वट्टति.निपज्जित्वा पवारितेन निपन्नेनेव परिभुञ्जितब्बं. परिवत्तन्तेन येन पस्सेन निपन्नो,तस्स ठानं नातिक्कमेतब्बं.
121. पवारितेन पन किंकातब्बन्ति? येन इरियापथेन पवारितो होति, तं विकोपेत्वाअञ्ञेन इरियापथेन चे भुञ्जति, अतिरित्तं कारापेत्वा भुञ्जितब्बं. अनतिरित्तंपन यं किञ्चि यावकालिकसङ्गहितं खादनीयं वा भोजनीयं वा खादति वा भुञ्जतिवा, अज्झोहारे अज्झोहारे पाचित्तियं.
तत्थ अनतिरित्तं नाम नातिरित्तं, न अधिकन्ति अत्थो. तं पन यस्मा कप्पियकतादीहिसत्तहि विनयकम्माकारेहि अकतं वा गिलानस्स अनधिकं वा होति, तस्मा पदभाजनेवुत्तं–
“अनतिरित्तं नाम अकप्पियकतं होति, अप्पटिग्गहितकतं होति, अनुच्चारितकतंहोति, अहत्थपासे कतं होति, अभुत्ताविना कतं होति, भुत्ताविना च पवारितेनआसना वुट्ठितेन कतं होति, ‘अलमेतं सब्बन्’ति अवुत्तं होति, न गिलानातिरित्तंहोति, एतं अनतिरित्तं नामा”ति (पाचि. 239).
तत्थ अकप्पियकतन्ति यं तत्थ फलं वा कन्दमूलादिं वा पञ्चहि समणकप्पेहि कप्पियंअकतं, यञ्च अकप्पियमंसं वा अकप्पियभोजनं वा, एतं अकप्पियं नाम. तं अकप्पियं“अलमेतं सब्बन्”ति एवं अतिरित्तं कतम्पि “अकप्पियकतन्”ति वेदितब्बं.अप्पटिग्गहितकतन्ति भिक्खुना अप्पटिग्गहितंयेव पुरिमनयेन अतिरित्तं कतं.अनुच्चारितकतन्ति कप्पियं कारेतुं आगतेन भिक्खुना ईसकम्पि अनुक्खित्तंवा अनपनामितं वा कतं. अहत्थपासे कतन्ति कप्पियं कारेतुं आगतस्स हत्थपासतोबहि ठितेन कतं. अभुत्ताविना कतन्ति यो “अलमेतं सब्बन्”ति अतिरित्तंकरोति, तेन पवारणप्पहोनकभोजनं अभुत्तेन कतं. भुत्ताविना पवारितेन आसनावुट्ठितेन कतन्ति इदं उत्तानमेव. “अलमेतं सब्बन्”ति अवुत्तन्ति वचीभेदंकत्वा एवं अवुत्तं होति. इति इमेहि सत्तहि विनयकम्माकारेहि यं अतिरित्तंकप्पियं अकतं, यञ्च न गिलानातिरित्तं, तदुभयम्पि “अनतिरित्तन्”ति वेदितब्बं.
122. अतिरित्तं पन तस्सेव पटिपक्खनयेन वेदितब्बं. तेनेव वुत्तं पदभाजने–
“अतिरित्तं नाम कप्पियकतं होति, पटिग्गहितकतं होति, उच्चारितकतं होति,हत्थपासे कतं होति, भुत्ताविना कतं होति, भुत्ताविना पवारितेन आसनाअवुट्ठितेन कतं होति, ‘अलमेतं सब्बन्’ति वुत्तं होति, गिलानातिरित्तं होति,एतं अतिरित्तं नामा”ति (पाचि. 239).
अपिचेत्थ भुत्ताविना कतं होतीति अनन्तरनिसिन्नस्स सभागस्स भिक्खुनो पत्ततो एकम्पिसित्थं वा मंसहीरं वा खादित्वा कतम्पि “भुत्ताविनाव कतं होती”ति वेदितब्बं.आसना अवुट्ठितेनाति एत्थ पन असम्मोहत्थं अयं विनिच्छयो– द्वे भिक्खूपातोयेव भुञ्जमाना पवारिता होन्ति, एकेन तत्थेव निसीदितब्बं, इतरेन निच्चभत्तंवा सलाकभत्तं वा आनेत्वा उपड्ढं तस्स भिक्खुनो पत्ते आकिरित्वा हत्थं धोवित्वासेसं तेन भिक्खुना कप्पियं कारापेत्वा भुञ्जितब्बं. कस्मा? यञ्हि तस्स हत्थेलग्गं, तं अकप्पियं होति. सचे पन पठमं निसिन्नो भिक्खु सयमेव तस्स पत्ततोहत्थेन गण्हाति, हत्थधोवनकिच्चं नत्थि. सचे पन एवं ‘कप्पियं कारेत्वा भुञ्जन्तस्सपुन किञ्चि ब्यञ्जनं वा खादनीयं वा पत्ते आकिरन्’ति येन पठमं कप्पियंकतं होति, सो पुन कातुं न लभति. येन अकतं, तेन कातब्बं, यञ्च अकतं,तं कातब्बं. येन अकतन्ति अञ्ञेन भिक्खुना येन पठमं न कतं, तेनकातब्बं. यञ्च अकतन्ति येन पठमं कप्पियं कतं, तेनपि यं अकतं, तंकातब्बं. पठमभाजने पन कातुं न लब्भति. तत्थ हि करियमाने पठमं कतेन सद्धिंकतं होति, तस्मा अञ्ञस्मिं भाजने कातुं वट्टतीति अधिप्पायो. एवं कतं पन तेनभिक्खुना पठमं कतेन सद्धिं भुञ्जितुं वट्टति.
कप्पियं करोन्तेन च न केवलं पत्तेयेव, कुण्डेपि पच्छियम्पि यत्थ कत्थचि पुरतोठपेत्वा ओनामितभाजने कातब्बं. तं सचे भिक्खुसतं पवारितं होति, सब्बेसंभुञ्जितुं वट्टति, अप्पवारितानम्पि वट्टति. येन पन कप्पियं कतं, तस्स न वट्टति.सचेपि पवारेत्वा पिण्डाय पविट्ठं भिक्खुं पत्तं गहेत्वा अवस्सं भुञ्जनके मङ्गलनिमन्तनेनिसीदापेन्ति, अतिरित्तं कारापेत्वाव भुञ्जितब्बं. सचे तत्थ अञ्ञो भिक्खु नत्थि,आसनसालं वा विहारं वा पत्तं पेसेत्वा कारेतब्बं, कप्पियं करोन्तेन पन अनुपसम्पन्नस्सहत्थे ठितं न कातब्बं. सचे आसनसालायं अब्यत्तो भिक्खु होति, सयं गन्त्वा कप्पियंकारापेत्वा आनेत्वा भुञ्जितब्बं.
गिलानातिरित्तन्ति एत्थ न केवलं यं गिलानस्स भुत्तावसेसं होति, तं गिलानातिरित्तं,अथ खो यं किञ्चि गिलानं उद्दिस्स “अज्ज वा यदा वा इच्छति, तदा खादिस्सती”तिआहटं, तं सब्बं गिलानातिरित्तन्ति वेदितब्बं. यामकालिकं पन सत्ताहकालिकंयावजीविकं वा यं किञ्चि अनतिरित्तं आहारत्थाय परिभुञ्जन्तस्स अज्झोहारेअज्झोहारे दुक्कटं. सचे पन यामकालिकादीनि आमिससंसट्ठानि होन्ति, आहारत्थायपिअनाहारत्थायपि पटिग्गहेत्वा अज्झोहरन्तस्स पाचित्तियमेव, असंसट्ठानि पन सति पच्चयेभुञ्जन्तस्स अनापत्ति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

पवारणाविनिच्छयकथा समत्ता.