110. दायका यागुकुटं ठपेत्वा गता, तं दहरसामणेरो पटिग्गण्हापेतुं न सक्कोति,भिक्खु पत्तं उपनामेति, सामणेरो कुटस्स गीवं पत्तस्स मुखवट्टियं ठपेत्वा आवज्जेति,पत्तगता यागु पटिग्गहिताव होति. अथ वा भिक्खु भूमियं हत्थं ठपेति, सामणेरोपवट्टेत्वा हत्थं आरोपेति, वट्टति. पूवपच्छिभत्तपच्छि-उच्छुभारादीसुपि एसेव नयो.सचे पटिग्गहणूपगं भारं द्वे तयो सामणेरा देन्ति, एकेन वा बलवता उक्खित्तंद्वे तयो भिक्खू गण्हन्ति, वट्टति. मञ्चस्स वा पीठस्स वा पादे तेलघटं वा फाणितघटंवा लग्गेन्ति, भिक्खुस्स मञ्चेपि पीठेपि निसीदितुं वट्टति, उग्गहितकं नाम न hoti.नागदन्तके वा अङ्कुसके वा द्वे तेलघटा लग्गिता होन्ति उपरि पटिग्गहितको, हेट्ठाअप्पटिग्गहितको. उपरिमं गहेतुं वट्टति, हेट्ठा पटिग्गहितको, उपरि अप्पटिग्गहितको,उपरिमं गहेत्वा इतरं गण्हतो उपरिमो उग्गहितको होति. हेट्ठामञ्चे अप्पटिग्गहितकंतेलथालकं होति, तञ्चे सम्मज्जन्तो सम्मुञ्जनिया घट्टेति, उग्गहितकं न होति,“पटिग्गहितकं गण्हिस्सामी”ति अप्पटिग्गहितकं गहेत्वा ञत्वा पुन ठपेति, उग्गहितकंन होति, बहि नीहरित्वा सञ्जानाति, बहि अट्ठपेत्वा हरित्वा तत्थेव ठपेतब्बं, नत्थिदोसो. सचे पन पुब्बे विवरित्वा ठपितं, न पिदहितब्बं. यथा पुब्बेठितं, तथेव ठपेतब्बं. सचे बहि ठपेति, पुन न छुपितब्बं. 111. पटिग्गहितके तेलादिम्हि कण्णिका उट्ठेति, सिङ्गिवेरादिम्हि घनचुण्णं, तंसमुट्ठानमेवनाम तं, पुन पटिग्गहणकिच्चं नत्थि. तालं वा नाळिकेरं वा आरुळ्हो योत्तेनफलपिण्डिं ओतारेत्वा उपरि ठितोव “गण्हथा”ति वदति, न गहेतब्बं. सचे अञ्ञोभूमियं ठितो योत्तपासके गहेत्वा उक्खिपित्वा देति, वट्टति. सफलं महासाखंकप्पियं कारेत्वा पटिग्गण्हाति, फलानि पटिग्गहितानेव होन्ति, यथासुखं परिभुञ्जितुंवट्टति. अन्तोवतियं ठत्वा वतिं छिन्दित्वा उच्छुं वा तिम्बरूसकं वा देन्ति, हत्थपासेसति वट्टति. दण्डकेसु अपहरित्वा निग्गतं गण्हन्तस्स वट्टति, पहरित्वा निग्गते अट्ठकथासुदोसो न दस्सितो. मयं पन “यं ठानं पहटं, ततो सयंपतितमिव होती”ति तक्कयाम,तम्पि ठत्वा गच्छन्ते युज्जति सुङ्कघाततो पवट्टेत्वा बहिपतितभण्डं विय. वतिं वापाकारं वा लङ्घापेत्वा देन्ति, सचे पन अपुथुलो पाकारो, अन्तोपाकारे बहिपाकारेच ठितस्स हत्थपासो पहोति, हत्थसतम्पि उद्धं गन्त्वा सम्पत्तं गहेतुं वट्टति.भिक्खु गिलानं सामणेरं खन्धेन वहति, सो फलाफलं दिस्वा गहेत्वा खन्धे निसिन्नोवदेति वट्टति. अपरो भिक्खुं वहन्तो खन्धे निसिन्नस्स भिक्खुनो देति, वट्टतियेव.भिक्खु फलिनिं साखं छायत्थाय गहेत्वा गच्छति, फलानि खादितुं चित्ते उप्पन्ने पटिग्गहापेत्वाखादितुं वट्टति. मच्छिकवारणत्थं कप्पियं कारेत्वा पटिग्गण्हाति, खादितुकामोचे होति, मूलपटिग्गहणमेव वट्टति, खादन्तस्स नत्थि दोसो. भिक्खु पटिग्गहणारहं भण्डंमनुस्सानं याने ठपेत्वा मग्गं गच्छति, यानं कद्दमे लग्गति, दहरो चक्कं गहेत्वाउक्खिपति, वट्टति, उग्गहितकं नाम न होति. नावाय ठपेत्वा नावं अरित्तेन वा पाजेति,हत्थेन वा कड्ढति, वट्टति. उळुम्पेपि एसेव नयो. चाटियं वा कुण्डके वा ठपेत्वापितं अनुपसम्पन्नेन गाहापेत्वा अनुपसम्पन्नं बाहायं गहेत्वा तरितुं वट्टति. तस्मिम्पिअसति अनुपसम्पन्नं गाहापेत्वा तं बाहायं गहेत्वा तरितुं वट्टति.उपासका गमिकभिक्खूनं पाथेय्यतण्डुले देन्ति, सामणेरा भिक्खूनं तण्डुलेगहेत्वा अत्तनो तण्डुले गहेतुं न सक्कोन्ति, भिक्खू तेसं तण्डुले गण्हन्ति, सामणेराअत्तना गहिततण्डुलेसु खीणेसु इतरेहि तण्डुलेहि यागुं पचित्वा सब्बेसं पत्तानिपटिपाटिया ठपेत्वा यागुं आकिरन्ति, पण्डितो सामणेरो अत्तनो पत्तं गहेत्वाथेरस्स देति, थेरस्स पत्तं दुतियत्थेरस्साति एवं सब्बानिपि परिवत्तेति, सब्बेहिसामणेरस्स सन्तकं भुत्तं होति, वट्टति. सचेपि सामणेरो अपण्डितो होति, अत्तनोपत्ते यागुं सयमेव पातुं आरभति, “आवुसो, तुय्हं यागुं मय्हं देही”ति थेरेहिपटिपाटिया याचित्वापि पिवितुं वट्टति, सब्बेहि सामणेरस्स सन्तकमेव भुत्तं होति,नेव उग्गहितपच्चया, न सन्निधिपच्चया वज्जं फुसन्ति. एत्थ पन मातापितूनं तेलादीनि,छायादीनं अत्थाय साखादीनि च हरन्तानं इमेसञ्च विसेसो न दिस्सति, तस्मा कारणंउपपरिक्खितब्बं. 112. सामणेरो भत्तं पचितुकामो तण्डुले धोवित्वा निच्चालेतुं न सक्कोति, भिक्खुनातण्डुले च भाजनञ्च पटिग्गहेत्वा तण्डुले धोवित्वा निच्चालेत्वा भाजनं उद्धनं आरोपेतब्बं,अग्गि न कातब्बो, पक्ककाले विवरित्वा पक्कभावो जानितब्बो. सचे दुप्पक्कंहोति, पाकत्थाय पिदहितुं न वट्टति, रजस्स वा छारिकाय वा अपतनत्थाय वट्टति, पक्ककालेओरोपितुं भुञ्जितुम्पि वट्टति, पुन पटिग्गहणकिच्चं नत्थि. सामणेरो पटिबलोपचितुं, खणो पनस्स नत्थि कत्थचि गन्तुकामो, भिक्खुना सतण्डुलोदकं भाजनंपटिग्गहेत्वा उद्धनं आरोपेत्वा “अग्गिं जालेत्वा गच्छा”ति वत्तब्बो. ततो परंपुरिमनयेनेव सब्बं कातुं वट्टति. भिक्खु यागु-अत्थाय सुद्धभाजनं आरोपेत्वा उदकंतापेति, वट्टति. तत्ते उदके सामणेरो तण्डुले पक्खिपति, ततो पट्ठाय भिक्खुना अग्गिन कातब्बो, पक्कयागुं पटिग्गहेत्वा पातुं वट्टति. सामणेरो यागुं पचति, हत्थकुक्कुच्चकोभिक्खु कीळन्तो भाजनं आमसति, पिधानं आमसति, उग्गतं फेणं छिन्दित्वा पहरति,तस्सेव पातुं न वट्टति, दुरुपचिण्णं नाम होति. सचे पन दब्बिं वा उळुङ्कं वा गहेत्वाअनुक्खिपन्तो आलोळेति, सब्बेसं न वट्टति, सामंपाकञ्चेव होति दुरुपचिण्णञ्च.सचे उक्खिपति, उग्गहितकम्पि होति. 113. भिक्खुना पिण्डाय चरित्वा आधारके पत्तो ठपितो होति. तत्र चे अञ्ञो लोलभिक्खुकीळन्तो पत्तं आमसति, पत्तपिधानं आमसति, तस्सेव ततो लद्धभत्तं न वट्टति.सचे न पत्तं उक्खिपित्वा ठपेति, सब्बेसं न वट्टति. तत्थजातकफलिनिसाखायवा वल्लिया वा गहेत्वा चालेति, तस्सेव ततो लद्धफलं न वट्टति, दुरुपचिण्णदुक्कटञ्चआपज्जति. “फलरुक्खं पन अपस्सयितुं वा तत्थ कण्टकं वा बन्धितुं वट्टति,दुरुपचिण्णं न होती”ति महापच्चरियं वुत्तं. अरञ्ञे पतितं पन अम्बफलादिंदिस्वा “सामणेरस्स दस्सामी”ति आहरित्वा दातुं वट्टति. सीहविघासादिं दिस्वापि“सामणेरस्स दस्सामी”ति पटिग्गहेत्वा वा अप्पटिग्गहेत्वा वा आहरित्वा दातुं वट्टति.सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टति, नेव आमकमंसपटिग्गहणपच्चया,न उग्गहितकपच्चया वज्जं फुसति. मातापितूनं अत्थाय तेलादीनि गहेत्वा गच्छतोअन्तरामग्गे ब्याधि उप्पज्जति, ततो यं इच्छति, तं पटिग्गहेत्वा परिभुञ्जितुं वट्टति.सचे पन मूलेपि पटिग्गहितं होति, पुन पटिग्गहणकिच्चं नत्थि. मातापितूनंतण्डुले आहरित्वा देति, ते ततोयेव यागु-आदीनि सम्पादेत्वा तस्स देन्ति, वट्टति,सन्निधिपच्चया उग्गहितपच्चया वा दोसो नत्थि. 114. भिक्खु पिदहित्वा उदकं तापेति, याव परिक्खया परिभुञ्जितुं वट्टति. सचेपनेत्थ छारिका पतति, पटिग्गहेतब्बं. दीघसण्डासेन थालकं गहेत्वा तेलंपचन्तस्स छारिका पतति, हत्थेन अमुञ्चन्तेनेव पचित्वा ओतारेत्वा पटिग्गहेतब्बं.सचे अङ्गारापि दारूनिपि पटिग्गहेत्वा ठपितानि, मूलपटिग्गहणमेव वट्टति. भिक्खु उच्छुंखादति, सामणेरो “मय्हम्पि देथा”ति वदति, “इतो छिन्दित्वा गण्हा”ति वुत्तोगण्हाति, अवसेसे पुन पटिग्गहणकिच्चं नत्थि. गुळपिण्डं खादन्तस्सपि एसेव नयो.वुत्तोकासतो छिन्दित्वा गहितावसेसञ्हि अजहितपटिग्गहणमेव होति. भिक्खु गुळंभाजेन्तो पटिग्गहेत्वा कोट्ठासे करोति, भिक्खूपि सामणेरापि आगन्त्वा एकग्गहणेनेवएकमेकं कोट्ठासं गण्हन्ति, गहितावसेसं पटिग्गहितमेव होति. सचे लोलसामणेरोगण्हित्वा गण्हित्वा पुन ठपेति, तस्स गहितावसेसं अप्पटिग्गहितकमेव होति.भिक्खु धूमवट्टिं पटिग्गहेत्वा धूमं पिवति, मुखञ्च कण्ठो च मनोसिलाय लित्तोविय होति, यावकालिकं भुञ्जितुं वट्टति, यावकालिकेन यावजीविकसंसग्गे दोसोनत्थि. पत्तं वा रजनं वा पचन्तस्स कण्णनासच्छिद्देहि धूमो पविसति, ब्याधिपच्चयापुप्फं वा फलं वा उपसिङ्घति, अब्बोहारिकत्ता वट्टति. भत्तुग्गारो तालुं ±haccaantoyeva पविसति, अविसयत्ता वट्टति, मुखं पविट्ठं पन अज्झोहरतो विकाले आपत्ति.दन्तन्तरे लग्गस्स आमिसस्स रसो पविसति, आपत्तियेव. सचे सुखुमं आमिसं होति,रसो न पञ्ञायति, अब्बोहारिकपक्खं भजति. उपकट्ठे काले निरुदकट्ठाने भत्तं भुञ्जित्वाकक्खारेत्वा द्वे तयो खेळपिण्डे पातेत्वा उदकट्ठानं गन्त्वा मुखं विक्खालेतब्बं.पटिग्गहेत्वा ठपितसिङ्गिवेरादीनं अङ्कुरा निक्खमन्ति, पुन पटिग्गहणकिच्चं नत्थि.लोणे असति समुद्दोदकेन लोणकिच्चं कातुं वट्टति, पटिग्गहेत्वा ठपितलोणोदकंलोणं होति, लोणं वा उदकं होति, रसो वा फाणितं होति, फाणितं वा रसोहोति, मूलपटिग्गहणमेव वट्टति.हिमकरका उदकगतिका एव. पारिहारिकेन कतकट्ठिना उदकं पसादेन्ति, तंअब्बोहारिकं, आमिसेन सद्धिं वट्टति. आमिसगतिकेहि कपित्थफलादीहि पसादितंपुरेभत्तमेव वट्टति. पोक्खरणी-आदीसु उदकं बहलं होति, वट्टति. सचे पन मुखेहत्थे च लग्गति, न वट्टति, पटिग्गहेत्वा परिभुञ्जितब्बं. खेत्तेसु कसितट्ठाने बहलंउदकं होति, पटिग्गहेतब्बं. सचे सन्दित्वा कन्दरादीनि पविसित्वा नदिं पूरेति,वट्टति. ककुधसोब्भादयो होन्ति रुक्खतो पतितेहि पुप्फेहि सञ्छन्नोदका. सचेपुप्फरसो न पञ्ञायति, पटिग्गहणकिच्चं नत्थि. परित्तं उदकं होति, रसो पञ्ञायति,पटिग्गहेतब्बं. पब्बतकन्दरादीसु काळवण्णपण्णच्छन्न-उदकेपि एसेव nayo.पानीयघटे सरेणुकानि वा सवण्टखीरानि वा पुप्फानि पक्खित्तानि होन्ति, पटिग्गहेतब्बं,पुप्फानि वा पटिग्गहेत्वा पक्खिपितब्बानि. पाटलिमल्लिका पक्खित्ता होन्ति, वासमत्तंतिट्ठति, तं अब्बोहारिकं. दुभियदिवसेपि आमिसेन सद्धिं वट्टति.भिक्खुना ठपितपुप्फवासितकपानीयतो सामणेरो पानीयं गहेत्वा पीतावसेसकं तत्थेवआकिरति, पटिग्गहेतब्बं. पदुमसरादीसु उदकं सन्थरित्वा ठितं पुप्फरेणुं घटेनविक्खम्भेत्वा उदकं गहेतुं वट्टति. कप्पियं कारापेत्वा पटिग्गहेत्वा ठपितंदन्तकट्ठं होति, सचे तस्स रसं पिवितुकामो मूलपटिग्गहणमेव वट्टति, अप्पटिग्गहेत्वाठपितं पटिग्गहेतब्बं. अजानन्तस्स रसे पविट्ठेपि आपत्तियेव. अचित्तकञ्हि इदंसिक्खापदं. 115. महाभूतेसु किं वट्टति, किं न वट्टतीति? खीरं ताव वट्टति, कप्पियमंसखीरंवा होतु अकप्पियमंसखीरं वा, पिवन्तस्स अनापत्ति. अस्सु खेळो सिङ्घाणिकामुत्तं करीसं सेम्हं दन्तमलं अक्खिगूथको कण्णगूथको सरीरे uµµhitaloºantiida½ सब्बं वट्टति. यं पनेत्थ ठानतो चवित्वा पत्ते वा हत्थे वा पतति, तं पटिग्गहेतब्बं,अङ्गलग्गं पटिग्गहितकमेव. उण्हपायासं भुञ्जन्तस्स सेदो अङ्गुलि-अनुसारेन एकाबद्धोवहुत्वा पायासे सन्तिट्ठति, पिण्डाय वा चरन्तस्स हत्थतो पत्तस्स मुखवट्टितो वा पत्ततलंओरोहति, एत्थ पटिग्गहणकिच्चं नत्थि, झाममहाभूते इदं नाम न वट्टतीति नत्थि,दुज्झापितं पन न वट्टति. सुज्झापितं पन मनुस्सट्ठिम्पि चुण्णं कत्वा लेहे उपनेतुंवट्टति. चत्तारि महाविकटानि असति कप्पियकारके सामं गहेत्वा परिभुञ्जितुंवट्टन्ति. एत्थ च दुब्बचोपि असमत्थोपि कप्पियकारको असन्तपक्खेयेव तिट्ठति. Ch±rik±yaasati सुक्खदारुं झापेत्वा छारिका गहेतब्बा. सुक्खदारुम्हि असति अल्लदारुंरुक्खतो छिन्दित्वापि कातुं वट्टति. इदं पन चतुब्बिधम्पि महाविकटं कालोदिस्संनाम, सप्पदट्ठक्खणेयेव वट्टति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
पटिग्गहणविनिच्छयकथा समत्ता.